पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [द्वितीयं काण्डम् १२६ ( अ० प० अ० ) । 'ष्णा शौचे' ( अ० प० से० ) भेदने' ( तु०प० से ० ) । 'इगुपध - ' ( ३|१॥१३५) इति कः चा । मितवादित्वात् ( वा० ३।२।१८० ) डः ॥ (१) ॥ *॥ | (१) ॥ ॥ गूहति । 'गुहू संवरणे' (भ्वा० प० से ० ) | प्रतिष्ठन्तेऽत्र । घञर्थे कः ( वा० ३१३१०८ ) | 'प्रस्थो 'इगुपध-' (३|१|१३५ ) इति कः | यत्तु - गुह्यतेऽनया | इस्त्रियां मानभेदे सानावुन्मिवस्तुनि ॥ ( २ ) ॥ ॥ सनोति । | मिदायङ् ( ३ | ३ | १०४ ) – इति मुकुटः | तन्न । 'अजब्भ्याम्' ‘षणु दाने' ( त० उ० से ० ) । 'इसनिजनि - ' ( उ० ११३ ) ( घा० ३।३।१२६ ) इति वार्तिकविरोधात् । 'गुहः षण्मा- इति युण् । 'सानुरस्त्री ने प्रस्थे वात्यामार्गायैके विदे' ॥ तुरे गुहा । सिंहपुच्छयां च गर्ते च पर्वतादेश्च गह्वरे’ ॥ (३) ॥ ॥ द्वित्वात्प्रस्थोऽप्यस्त्री | नीणि 'पर्वतसमभूभा- (२) ॥ ॥ गाह्यते । 'गाहू विलोडने' (भ्वा० आ० से ० ) । 'छित्वरछत्वर-' ( उ० ३।१ ) इति वरजन्तं निपात्यते । ( ' अथ गह्वरम् | गुहागहनदम्भेषु निकुञ्जे तु पुमानयम्' ) ॥ (३) ॥ * ॥ केचित्तु - 'देवखाते बिलं गुहा' काल्यात् 'गैह्वरं बिलदम्भयोः' इति शाश्वताच्च । ('बिलं रन्ध्रे गुहायां च' इति हैमतश्च ) चत्वारि नामानि -इत्याहुः ॥ त्रीणि 'अकृत्रिमस्य गिरिबिलस्य' || गस्य' || इति उत्सः प्रस्रवणम् उत्स इति ॥ उनत्ति जलेन 'उन्दी क़दने' ( रु०प० से०)। ‘उन्दिगुधिकुषिभ्यश्च’ (उ० ३१६८) इति सः । 'कित्' इत्यनुवृत्तेर्नलोपः। ‘उन्दति' इति मुकुटेन कृतं विग्रहप्रदर्शनं प्रामादिकम् | उन्दे रौधादिकत्वात् ॥ (१) ॥ ॥ प्रस्रवन्त्यापो- इस्मात् 'खु गतौ' ( भ्वा०प० अ० ) । 'भीमादयः -' (३| ४१७४) इति 'कृत्यल्युट:-' (३|३|११३) इति वाऽपादाने ल्यु | (२) ॥ ॥ द्वे 'यतो जलं स्रवति तस्य स्थानस्य' ॥ वारिप्रवाहो निर्झरो झरः ॥ ५ ॥ वारीति ॥ वारिण: प्रवाहः ॥ ॥ निर्झरणम् | अष् बयोहानौ' ( दि० प० से० ) 'ऋदोरप्' (३|३|५७) | यत्तु निर्झरन्त्यनेन — इति विप्रहप्रदर्शनं मुकुटेन कृतम् । तन्न । करणेऽपो दुर्लभत्वात् । ल्युटा बाधात् । शबपि दुर्लभः । झूषो दैवादिकत्वात् ॥ ( १ ) ॥ * ॥ एवं झरः ॥ षित्त्वात् (३|३|१०४) अदि 'झरा' || 'अच इः' ( उ० ४।२३९ ) 'झरिः' ॥ * ॥ ततो डीषि ( ग० ४११९४५) 'झरी' च ॥ ( २ ) ॥ * ॥ उपसर्गान्तरनिवृत्त्यर्थो निर् ॥ ॥ द्वे 'उत्सान्नि- र्गतजलप्रवाहस्य' । पञ्चापि पर्याया इत्यन्ये ॥ दरी तु कंदरो वा स्त्री दुरीति ॥ दृणाति। ‘दृ विदारणे' (क्या०प० से ० ) । पचादौ (३।१।१३४) ‘दुरट्’ इति पाठात् 'टिड्डा-' (४|१| १५ ) इति डीप् । 'दरोऽत्री साध्वसे गर्ते कंदरे तु दरी स्मृता । द्राऽव्ययं मनागर्थे ॥ (१) ॥ * ॥ कं जलम् । तेन दीर्यते । ‘ऋदोरप्’ (३।३।५७) | ('कंदरोऽङ्कुशे | विवरे च गुहायां च ) ॥ * ॥ स्त्रियां टापै (४२११४) ॥ (२) ॥ * ॥ द्वे 'कृत्रिमस्य गृहाकारस्य गिरिविवरस्य' ॥ देखतबिले गुहा | · गहरम् देवेति ॥ अकृत्रिमे पर्वतस्य बिले । बिलति । 'बिल १ - 'अत्युच्चवस्तुनि' इति पाठान्तरम् ॥ २- अग्रके पलवे । अत विश्वकोषे 'सानुः शृङ्गे बुधे मार्गे वात्यायां पलवे वने' इति पाठ उपलभ्यते ॥ ३ तथाच 'कन्दरास तरुणीरिह नयति रविः' इति माघः - इति मुकुटः ॥ गण्डशैलास्तु च्युताः स्थूलोपॅला गिरेः ॥ ६ ॥ गण्डेति ॥ 'गण्डः कपोले पिटके' इति विश्वः । गण्ड इव शैलाः । शैलशब्दस्तदवयवे वर्तते । 'विशेषणं विशेष्येण --' ( २|१|५७ ) इति समासः | शैलानां गण्डा इव, इति वा । राजदन्तादिः (२|२|३१ ) | 'गण्डशैलो ललाटे स्याच्युत- स्थूलोपले गिरेः' ॥ (१) ॥ * ॥ एकम् | 'गिरेः पतितस्थू: लपाषाणस्य ॥ । खनिः स्त्रियामाकरः स्यात् खनिरिति ॥ खन्यते । 'खनु अवदारणे' ( भ्वा उ० से० ) । 'खनिकषि - ' ( उ० ४|१४० ) इति इः ॥ ॥ ‘कृदि- कारातू-' (ग० ४११९४५) इति वा ढीषै ॥ * ॥ 'इजजा- दिभ्यः' ( वा० ३।३।१०८) इतीज् । 'खनिरेव मता खानिः' इति द्विरूपकोशः ॥ (१) | | आकुर्वन्त्यत्र | 'डुकृञ् ' ( त० उ० अ० ) । आकीर्यन्ते धातवोऽत्र | 'कृ विक्षेपे ( तु०प० ० ) । 'पुंसि संज्ञायाम' (३।३।१९९) इति कः । 'आकरो, निकरे खनौ ॥ ( २ ) ॥ ॥ द्वे ‘रत्नाद्युत्पत्ति- स्थानस्य' || पादाः प्रत्यन्तपर्वताः । पादा इति ॥ पद्यते एभिः | 'पद गतौ ' ( दि० आ० अ० ) । 'हलथ' (३१३११२१) इति घन् । 'पादो मूलोऽ- स्रुतुर्याशामिषु प्रत्यन्तपर्वते' इति हैमः ॥ ( १ ) ॥ ॥ प्रत्यन्ते महाद्रीणां समीपे ये क्षुद्राः पर्वताः ॥ (3) ॥ ॥ द्वे 'पर्वत- समीपस्थाल्पपर्वतानाम् ॥ १ – गह्वरं क्लीवमेव । गह्वरा गहरी तूपचारात्, इति तु पञ्जिका - इति मुकुटः । ह्रैमाभिधानचिन्तामणिनाममालाव्याख्यायां तु 'गह्वरः पुंकीबलिङ्गः' इत्युक्तम् ॥ २ - 'स्थूलोपलाः' इत्युपलक्षणम् । तेन 'लीलां दधौ राजतगण्डशैलः' इति माधप्रयोग उपपद्यते इति मुकुटः ॥ ३-अतएव 'धृतगम्भीरखनीखनीलिमा' इति नैषधः- • इति मुकुटः ॥