पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [ द्वितीयं काण्डम् १२४ अस्तस्तु चरमक्ष्माभृत् ७६ ) इति क्विप् ॥(३)॥*॥ ह्रियते । 'हृञ् हरणे' (भ्वा० उ० | सहशानि शृङ्गाण्यस्य | 'किकुत् पर्वते' (५४१४७) ॥ अ०)।‘ऋहलोर्ण्यत्’ (३।१।१२४) । न हार्यः । 'अहार्यो हर्तु- (२) ॥ ॥ द्वे 'लङ्काधिष्ठानपर्वतस्य' || मशक्ये शैलेऽपि ' इति हैमः ॥ ( ४ ) ॥ * ॥ धरति | 'धृञ् धारणे' ( भ्वा० उ० अ०) । पचायच् (३|१|१३५) | 'धरः कूर्माधिपे गिरौ । कार्पासतूलेऽथ धरा मेदोभूमिजरायुषु' इति हैमः ॥ अस्त इति ॥ असति स्म । 'अस दीप्तौ' ( भ्वा० उ० (५)॥*॥ पर्वाणि सन्त्यत्र । ‘तप् पर्वमरुद्भ्यां (वा० ५॥२॥१२२) से ० ) 'गत्यर्था - ' ( ३।४।७२ ) इति तः । यद्वा अस्यते स्म । यद्वा पर्वति। ‘पर्व पूरणे' ( भ्वा०प० से ) । 'भृमृशि-' 'असु क्षेपणे' (दि० प० से ० ) । तः ( ३ | ४ | ७२ ) । 'अस्तं ( उ० ३१११० ) इत्यतच् | ( 'पर्वतः पादपे पुंसि शाकम- | क्षिप्तेऽप्यवसिते त्रिषु, ना पश्चिमाचले' इति विश्वमेदिन्यौ ॥ त्स्यप्रभेदयोः । देवमुन्यन्तरे शैले' ॥ ( ६ ) ॥ ॥ अत्ति, अ- (१) ॥ ॥ चरन्त्यत्र । 'चर गतौ' ( भ्वा०प० से ) 'चरे- यते, वा 'अद भक्षणे' ( अ० प० अ० ) 'अदिशदिभूशुभि | रमः ( उ० ५/६९) ॥ (२) ॥ ॥ 'पश्चिमपर्वतस्य' द्वे ॥ भ्यः क्रिन्' (उ० ४।६५ ) । 'अद्विस्तु पर्वते । सूर्ये शाखिनि उदयः पूर्वपर्वतः ॥ २ ॥ च' इति हैमः ॥ (७) ॥ * ॥ गां त्रायते । 'त्रैङ् पालने' उदय इति ॥ उद्यन्ति ग्रहा अस्मात् । 'इण् गतौ' (भ्वा० आ॰ अ॰ )। ‘आतः— (३।२।३ ) इति कः । 'गोत्रं ( अ० प० अ०) ‘एरच्’ (३।३।५६) ‘उदयः पर्वतोन्नत्योः’ क्षेत्रेऽन्वये छत्रे संभाव्ये बोधवर्त्मनःच, इति हैमः ॥ (१) ॥ ॥ पूर्वः पूर्वतः ॥ (२) ॥*॥ द्वे ‘उद्- गोत्रोऽद्रौ, गोत्रा भुवि गवां गणे' इति हैमः ॥ (८) ॥*॥ याचलस्य' || गिरति 'गृ निगरणे' (तु० प० से० ) । बाहुलकात्किः । 'ऋत इद्धातोः' (७।१।१००) । 'गिरिः पूज्येऽक्षिरुजि कन्दुके । शैले गैरेयके गीर्णावपि' इति हैमः ॥ (९ ) ॥ * ॥ ग्रसते । 'ग्र अदने' ( भ्वा आ० से० ) 'अन्येभ्योऽपि -' (३|२| ७५) इति वनिप् । पृषोदरादिः (६।३।१०९ ) ॥ (१०) ॥*॥ हिमेति ॥ हिममस्मिन्नस्ति । मतुप् (५१२१९५ ) ॥ (१) न चलति । ‘चल कम्पने' (भ्वा०प० से ० ) । पचाद्यच् ॥ * ॥ निषीदति | पचायच् (३|१|१३४) | पृषोदरादिः (६। (३।१।१३५) । 'अचलस्तु गिरिकीलयोः | अचला भुवि ३११०९) । 'निषधः कठिने देशे तद्राजे पर्वतान्तरे' इति इति हैमः ॥ (११) ॥*॥ प्रचुराः शिलाः सन्त्यत्र | ज्योत्स्ना- | विश्वमेदिन्यौ ॥ (१) ॥ ॥ विरुद्धं ध्यायति । 'ध्यै चिन्ता- दित्वादण् (वा० ५।२।१०३ ) ॥ 'शैलो भूभृति शैलं तु याम्' ( भ्वा०प० अ० ) । 'आश्चोपसर्गे' ( ३।१।१३६) शैलेये तार्क्ष्यशैलके’ इति हैमः ॥ ( १२ ) ॥ *|| शिलाभिरु- इति कः | पृषोदरादिः । (६ | ३ | १०९) यद्वा वि इध्यते । श्चीयते । ‘चिञ् चयने’ ( खा० उ० अ० ) | ‘एरच्' ( ३ | 'जि इन्धी दीप्तौ' (रु० आ० से ० ) | ण्यत् ( ३ | १ | १२४) ३।५६ ) ॥ (१३) ॥॥ त्रयोदश 'पर्वतसामान्यस्य' ॥ लोकालोकचक्रवालः अन्तर्भावितण्यर्थः । शकन्ध्वादिः (६|१|९४) | वीन्धे वा । अभ्यादिः (उ० ४।१२२)। 'विन्ध्या स्त्रियां लवल्यां स्या- पुंसि व्याधाद्रिभेदयोः' ॥ (१) ॥*॥ माल्याकारतास्यास्ति । मतुप् (५/२/९५) ॥ (१) ॥ * ॥ परितो यात्रया दृश्यते ।

  • गन्धेन मादयति । 'मदी हर्षे' ( दि० प० से० ) ।

'शेषे' (४१२१९२ ) इत्यण् । स्वार्थे कन् (५|३|७५ ) । (१) णिजन्तः । न्यादिः (३।१।१३४ ) । 'स्याद्गन्धमादनो जीवि द्विकाजयोः+ ॥ (१) ॥ ॥ हेम्नः कूटो राशिः ॥ (१) भृङ्गे गन्धके वानरान्तरे । स्त्री सुरायां नगे न स्त्री' + चिरै ॥* ॥ आदिशब्दान् मलय-दर्दुर- चित्रकूट-मैनाक-सह्या- दिसंग्रहः ॥ लोकेति ॥ ‘लोकॄ दर्शने’ (भ्वा० आ० से ० ) | भावे घञ् ( ३।३।१३ ) । न लोकः | लोकालोकौ प्रकाशान्धकारा- वत्र स्तः । अन्तर्बहिः सूर्यकिरणानां स्वर्शास्पर्शाभ्याम् ॥ (१) ॥*॥ चक्रं भूमण्डलं वलते । ‘वल वेष्टने' (भ्वा० आ० से०) । 'कर्मण्यण्' ( ३।२।१ ) । डलयोरेकत्वस्मरणात् 'चक्रवाडः' अपि । यद्वा चक्राकारेण वाडते । 'वाढ आलाये' (भ्वा० आ० से ० ) पचायच् ( ३|१|१३५ ) । 'चक्रवालमस्यास्ति' इति वा । अर्चआद्यच् (५॥२॥१२७ ) | 'चक्रवालोऽद्रिभेदे स्याञ्चकवालं तु मण्डले' इति हैमः ॥ ( २ ) ॥ ॥ द्वे 'सप्त- द्वीपवत्या भूमेः' ॥ 1 त्रिकूटस्त्रिककुत्समौ । 1 त्रिकूट इति ॥ त्रीणि कूटान्यस्य | 'त्रिकूटं सिन्धुलवणे त्रिकूटः पर्वतान्तरे' इति हैमैः ॥ (१) ॥*॥ त्रीणि ककुद- १–हैमे तु ‘त्रिकूटस्तु सुवेलके' इति पाठो दृश्यते । उक्तपाठस्तु मेदिन्यां दृश्यते ॥ हिमवान्निषधो विन्ध्यो माल्यवान्पारियात्रकः । गन्धमादनमन्ये च हेमकूटादयो नगाः ॥ ३ ॥ पाषाण प्रस्तरग्रावोपलाश्मान: शिला दृषत् | पाषाणेति ॥ पिनष्टि | 'पिट संचूर्ण' (रु०प० अ०) । १ - पारियात्रको अन्तस्थतृतीयः । तथाच 'मुझे महीमत्र विधाय यात्रां ससह्यविन्ध्याचलपारियात्राम्' इत्यन्तयमके वराहः—३ति मुकुटः ॥ २ - 'इदं तु न प्रकृतोपयोगि | चिरजीविकका कयोः' इति पाठः ॥ (