पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शैलवर्ग: ३ ] व्याख्यासुधाख्यव्याख्यासमेतः । निश्रेणिस्त्वधिरोहणी । निश्रेणिरिति ॥ नियता श्रेणिः परित्र ॥ * ॥ सविसर्ग- पाठे निश्चिता श्रेणिरत्र | परसाहचर्या स्त्रीत्वम् । 'निश्रेणिर- धिरोहण्यां खर्जूरीपाद पेऽपि च ' इति हैमः ॥ ( १ ) ॥ * ॥ अधिरुह्यतेऽनया | युट् ( ३ |३|११७ ) ॥ ( २ ) ॥ ॥ द्वे | च्छिन्नभूमेः' ॥ 'काष्ठादिकृतारोहणमार्गस्य' ॥ ग्रामान्त उपशल्यं स्यात् संमार्जनी शोधनी स्यात् ॥ संमेति ॥ संमृज्यतेऽनया | ल्युट् ( ३|३|११७ ) 'मृजे- र्वृद्धिः’ ( ७।२।११४।) । ( १ ) ॥ * ॥ शोध्यतेऽनया | 'शुष शौचे' ( दि० प० अ० ) ण्यता ( ३|३|११७ ) ॥ (२) ॥ * ॥ एषु कर्तरि ल्युट् ( ३।३।११३ ) वा । 'वर्धनी' अप्यत्र । ( 'संमार्जनी बहुकरी वर्धनी च समूहनी' इति हैमात्) ॥ द्वे 'गृहादिसंमार्जन्या: ' 'झाडू' इति ख्यातायाः ॥ संकरोऽवकरस्तया ॥ १८ ॥ | क्षिप्ते समिति ॥ संकीर्यते । 'कॄ विक्षेपे' ( तु०प० से ० ) । हिंसायाम् ( क्या० उ० से० ) वा । 'ऋदोरप्' ( ३ ॥३॥५७ ) ॥*॥ ‘संकारः’ इति पाठे तु कर्मणि घञ् (३|३|१४ ) | [ 'अथ संस्कारोऽवकारेऽग्निचटत्कृतौ । संकारी भुक्तकन्यायाम्' इति हैमः ॥ मेदिनीकोशे तु हस्खमध्यः ] ॥ ( १ ) ॥ * ॥ अव - कीर्यते ॥ (२) ॥*॥ (तया शोधन्या ) क्षिप्ते धूल्यादौ ॥ 'कचरा' इति ख्यातस्य ॥ संनिवेशो निकर्षणः । समिति ॥ संनिविशन्तेऽत्र | 'विश प्रवेशने' ( तु०प० अ० ) 'हलव' ( ३।३।१२१ ) इति घञ् ॥ (१) ॥॥ कर्ष- णान्निर्गतः । ‘निरादयः–’ (वा० २१ २११८) इति समासः ॥ ( २ ) ॥ * ॥ द्वे पुरादौ गृहादिरचनापरिच्छिन्न देशस्य' ॥ समौ संथग्रामौ १२३ वेश्मभूर्वास्तुरस्त्रियाम् ॥ १९ ॥ वेश्मेति ॥ वेश्मनो भूः ॥ (१) ॥ * ॥ वसन्त्यत्र । 'व सेस्तुन्नगारे णिञ्च ( उ० १९७०) इति तुन् । ('वास्तु स्याद्ग- हभूपुर्योर्गृहे सीमसुरङ्गयोः ॥ ( २ ) ॥॥ द्वे 'गृहरचनाव- समाविति || संवसन्त्यत्र | 'वस निवासे' (भ्वा०प० अ० ) ‘उपसर्गे वसः’ (उ० ३११६ ) इत्यथच् ॥ (१) ॥॥ ग्रसते | 'ग्र अदने' (भ्वा० आ० से ० ) । 'ग्रसेरा च' ( उ० १।१४३ ) इति मन् आत्बम् । ‘ग्रामः खरे संवसथे+ग्रीष्म मर्तुभेदयोः ॥ ( २ ) ॥ * ॥ द्वे 'ग्रामस्य' || १- इदं तु ग्रीष्मशब्दार्थबोधकत्वान्न प्रकृतोपयोगि ॥ ग्रामेति ॥ ग्रामस्यान्तं समीपम् ॥ (१) ॥ ॥ शल्यमुप- गतः प्रादिसमासः (वा० २१ २११८ ) ॥ (२) ॥*॥ ग्रामग्र- हणं चोपैलक्षणम् । अत एव 'उपकण्ठोपशल्ये द्वे' इति त्रिकाण्डशेषः ॥ ॥ द्वे 'ग्रामादिसमीपदेशस्य' ॥ सीमसीमे स्त्रियामुभौ । सीमेति ॥ सीयते । 'षिञ् बन्धने' ( स्वा० उ० अ० ) । 'नामन्सीमन् -' ( उ० ४/१५१ ) इत्यादिना निपातितः 'मनः' (४|१|११ ) इति न ढीप् ॥ (१ ॥ * ॥ 'डाबुभा- भ्याम् -' (४|११३ ) इति पक्षे डाप् | ( 'सीमा घाटस्थिति- क्षेत्रेष्वण्डकोषेऽपि च स्त्रियाम् ॥ (२) ॥ ॥ 'आघाटशब्दोऽ प्यत्र' ॥ ॥ द्वे 'सीमायाः' ॥ चत्वार्येकार्थानि इत्यन्ये ॥ घोष आभीरपल्ली स्यात् मुखं निःसरणम् पक्कणः शवरालयः ॥ २० ॥ मुखमिति ॥ खन्यते । 'खनु अवदारणे' ( भ्वा० उ० से० ) । 'डित्खनेर्मुट् चोदात्त: ' ( उ० ५/२० ) इत्यच् आदे- मुंडागमः । 'मुखमुपाये प्रारम्भे श्रेष्ठे निःसरणास्ययोः' इति पकण इति ॥ पचन्ति । किप् (३।२।१७८) | कणन्ति । हैमः ॥ (१) ॥*॥ निःसरन्त्यनेन । 'सृगतौ' ( भ्वा०प० 'कण शब्दे' (भ्वा प० से ० ) पचाद्यच् ( ३ | ३ | १३४) । पचः अ० ) ल्युट् ( ३।३ । ११७) । 'निःसरणे मृतौ | उपाये गेहा- | कणा यत्र | पाककलहायेव प्रधानं तत्र नान्यत् ॥ (१) ॥॥ दिमुखे निर्वाणे निर्गमेsपि च ' इति हैमः ॥ ( २ ) ॥ ॥ द्वे शमं रान्ति शवराः । तेषामालयः ॥ ( २ ) ॥ * ॥ द्वे 'भिल्ल - 'निर्गमनप्रवेशमार्गस्य' ॥ ग्रामस्य || इति पुरवर्गविवरणम् ॥ घोष इति ॥ घोषन्ति गावोऽत्र | 'घुषिरविशब्दने' (भ्वा०प० से ० ) | 'हलच' (३|३|१२१) इति घञ् । 'घोष आभीरपल्लयां स्याद्गोपालध्वनिघोषके । कांस्ये चाम्बुदनादे ना घोषा मधुरिकौषधौ' ॥ (१) || आभीराणां पलिः | 'कुटिग्रामकथोः पल्लिः' इति शाश्वतः ॥ ( २ ) ॥॥ द्वे 'गोपग्रामस्य' ॥ महीधे शिखरिक्ष्माभृदहार्यधरपर्वताः । अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः ॥ १ ॥ महीभ्र इत्यादि ॥ महीं धरति । 'धृज् धारणे' ( भ्वा० उ० अ० ) । मूलविभुजादित्वात् ( वा० ३।२।५ ) कः ॥ (१) ॥*|| शिखरमस्यास्ति । अत इनिः (५/२/११५) | 'शिखरी, स्यादपामार्गे शैलपादपयोः पुमान्' ॥ (२) ॥ ॥ क्ष्मां बिभर्ति । ‘डुभृञ् धारणपोषणयोः’ ( जु० उ० अ० )। ‘क्विप् च’ (३।२॥ १ - तथाच माघः 'शैलोपशल्यनिपतद्रथ ने मिधारा' इति - इति मुकुटः ॥ २ - तथाच प्रयोगः 'दिग्मातङघटाविभक्तचतुराघाटा मही साध्यते' इति - इति मुकुटः ॥