पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । १२२ काष्ठस्य' ( छ (स) ज्जा) इति ख्यातस्य || पटलाधारवंशप- अरस्य इत्यन्ये ॥ कपोतपालिकायां तु विटङ्कं पुंनपुंसकम् ॥ १५ ॥ कपोतेति ॥ पालयति । ‘पाल रक्षणे' ( चु०प० से ० ) । ण्वुल् (३।१।१३३)। कपोतानां पालिका । कपोतान्पालयति कर्मण्यण् (३।२।१) । ङीप् (४२१११५ ) | 'संज्ञायां कन् (५॥३॥७५) इति वा ॥ (१) | || विशेषेण यन्तेऽत्र । ‘टकि बन्धने’ ( चु॰ प० से ० ) | 'हलच' ( ३ | ३ | १२१ ) इति घञ् ।—→कर्मण्यच् (३।३।५६ ) वा - इति मुकुटस्य प्रमादः ॥ ( २ ) ॥ ॥ द्वे 'गृहप्रान्ते रचितपक्षिस्थानस्य' ॥ स्त्री द्वार्द्रारं प्रतीहारः स्त्रीति ॥ द्वारयति 'वॄ वरणे' ( ) णिजन्तः । विच् (३|२|७५ ) | यद्वा द्वार्यते । संपदादिः (३।३।१०८) ॥ (१) ॥*॥ पचाद्यचि (३।१।१३४) द्वारम् | 'द्वारं निर्गमेऽभ्युपाये' इति हैमः ॥ (२) ॥*॥ प्रतिहियते आब्रियते । कर्मणि घन् (३।३।१४) ‘उपसर्गस्य घञि-' (६।३।१०९) इति वा दीर्घः । 'प्रतीहारो द्वारि द्वाःस्थे द्वाःस्थितायां तु योषिति' ॥ (३) ॥ * ॥ त्रीणि 'द्वारस्य' ॥ [ द्वितीयं काण्डम् 'पुल महत्त्वे' (भ्वा० प० से० ) । इगुपधत्वात्कः (३|१| १३५) रलयोरमेदः । गोभिः पुरम् । गाः पुरति । 'पुर अग्र- गमने' ( तु० प० से० ) ण्यर्थः । 'मूलविभुजा - ' ( वा० ३। २१५) इति कः ॥ (२) ॥ * ॥ द्वे 'नगरद्वारस्य' ॥ कूटं पूर्द्वारि यद्धस्तिनखस्तस्मिन् पुरद्वारं तु गोपुरम् ॥ १६ ॥ पुरेति ॥ पुरस्य द्वारम् ॥ (१) ॥ ॥ गोपायति | ‘गुपू रक्षणे' ( भ्वा० प० से ० ) बाहुलकादुरच् । यद्वा पोलति । चिद्भवनवलभौ', 'चित्रस्थानवलोक्य शून्यवलभावेकैकमाभाषते' इति । मेषदूतः। ‘दृष्ट्वा दृष्ट्वा भवनवलमीतुङ्गवातायनस्था' इत्यादिप्रयोगा- नुरोधाद्दीर्घान्तापि । नह्येतैर्लक्ष्यैर्वलभ्या गोपानसी पर्यायत्वं संभवति गोपानस्यां वासस्य सुखपूर्वकत्वानुपपत्तेः । प्राचीनतत्तत्काव्याविरो- धाच्च । तस्माइलभिशब्दे बाहुलकादभिच् प्रत्ययः । 'कृदिकारात्' इति ङीष दीर्घान्त तेति दिक् ॥ १-इत उत्तरं 'युचू (उ० २२७८) वा' इति वा पाठः ॥ कूटमिति ॥ हस्तिनो नख इव | हस्तिना न खन्यते । इति वा । 'खनु अवदारणे' (भ्वा० उ० से ० ) ‘अन्येभ्योऽपि’ | ( वा० ३ | २|१०२ ) इति डः ॥ ( १ ) ॥ ॥ एकं 'पुरद्वारे- ऽवतारणार्थं कृतस्य क्रमनिम्नस्य मृत्कूटस्य ॥ अथ त्रिषु । स्याद्वितर्दिस्तु वेदिका । स्यादिति ॥ विगता तर्दिहिँसाऽस्याः । 'तर्द हिंसायाम्' (भ्वा० प० से० )। ‘सर्वधातुभ्य इन्' ( उ० ४७११८ ) इतीन ॥ (१) ॥*॥ विदन्त्यस्याम् । इन्नन्तात् 'कृदिकारात्- ' ( ग० ४॥१॥४५) इतिचा ङीष् । स्वार्थे कन् (५॥३॥७५ ) ॥ (२) ॥ * ॥ द्वे 'प्राङ्गणादिषु कृतस्योपवेशस्थानस्य' ॥ तोरणोSस्त्री बहिरम् तदिति ॥ तत् कपाटं विष्कम्भ्राति । 'स्कम्भुः' सौत्रो तोरेति ॥ तुरन्त्यत्र । ‘तुर॒ त्वरणहिंसनयोः' ( ) । णिनिः (३।३।१७०) इति वदन् ‘तद्विष्कम्भार्गलम्' इति मूल- रोधनार्थः । 'कर्मण्यण्’ (३|२|३) | - मुकुटस्तु-आवश्यके अधिक (३।३।११७) | ‘तोलयन्त्यत्र, ' इति वा ।। पाठं मन्यते । ‘वेः स्कनातेर्नित्यम्' (८|३|७७) इति षत्वम् 'तुल उन्माने' ( चु० प० से० ) । रलयोरेकत्वम् । 'तुतुरत्य- नेन 'तुर खरणे' जौहोत्यादिकः ॥ (१) ॥ ॥ बहिर्द्वारात् । ‘अपपरि-’ (२।१।१२) इति समासः ) । 'बहिश्च तद्दारं च ' इति वा ॥ (२) ॥॥ द्वे 'द्वारबाह्यभागस्य' || ॥ ॥ अर्ज्यते । 'अर्ज अर्जने' (भ्वा० प० से ० ) वृषादित्वात् ( उ० ११ १०६ ) कलच् । न्यङ्कादित्वात् (७।३।५३) कुत्वम् । ( 'स्यादर्गलं तु कल्लोले परिघेऽपि ) । स्त्रियां टाप् (४|११४) लघुत्वविवक्षायां ङीष् (४२११५५ ) - इति पञ्जिका ॥ (१). ॥ ॥ एकं 'कपाटरोधनकाष्ठस्य' || आरोहणं स्यात्सोपानम् कपाटमररं तुल्ये अथेति ॥ कं वातं शिरो वा पाटयति । 'पट गतौ' (भ्वा०प० से ० ) | 'कर्मण्यण' ( ३ | २ | १ ) ॥ ॥ 'कवाटम्' इत्यन्ये । तत्र कं वातं वटति । 'वट वेटने' (भ्वा०प० से ० ) । स्त्रियाम् 'टिड्डा-' (४/१।१५) इति ङीप् । 'कुङ् शब्दे’ (तु॰ आ० अ० ) । 'ऋदोरप्' (३|३|५७ ) | कवं शब्दमटतीति वा ॥ (१) ॥ * ॥ इयर्ति | 'अर्तिकमि - ' ( उ० ३ ॥१३२ ) इत्यरन् । स्त्रियाम् गौरादिङीष् (४|११४१) - इति पञ्जिका । 'कपाटश्च' कवाटश्च त्रिषु स्यादरं न ना' इति वाचस्पतिः । ‘अररं छदकपाटयोः' इति विश्वमेदिन्यौ ॥*॥ ऋच्छति विच् (३१२/७५ ) | अरम् ऋच्छति । ‘सर्वधातुभ्यः’ (उ० ४। ११८) इतीनि ‘अररिः' इदन्तोऽपि । (‘अररं पुनः । कपाटो- रंरिः कवाट ः' इति हैमः ) ॥ (२) ॥ * ॥ द्वे 'कपाटस्य' ॥ तद्विष्कम्भोऽर्गलं न ना ॥ १७ ॥ आरोहेति | आरुह्यतेऽनेन । 'रुह प्रादुर्भावे' (भ्वा० प० अ० ) | करणे ल्युट् (३|३|११७)। 'आरोहणं स्यात्सो- पाने समारोहे प्ररोहणे ॥ (१) ॥ ॥ सह विद्यमान उप उपरि आनो गमनमनेन ॥ (२) ॥ * ॥ द्वे 'पाषाणा सौधाधारोहणमार्गस्य ॥ १ - तथाच कथिताभ्युदये- 'प्रेयन्तेऽमी परमररयो हर्म्यवाताय- नानाम्' इति मुकुटः | २ - सोपानं दन्त्यादि 'सोपानपथ मुत्सृज्य 'वायुवेगसमुद्धतः' इत्यत्राकीलसमश्लेषात् । इति मुकुटः ॥