पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुरवर्ग: २ ] व्यांख्यासुधाख्यव्याख्यासमेतः । १२१ रपि' इति ह्रैमः ॥ (२) ॥ ॥ अजन्त्यत्र | ‘अज गतौ' | नने' ॥ ( २ ) ॥ * ॥ पटलस्य छदिषः प्रान्ते ॥ (३) ॥॥ ( भ्वा०प० से० ) । 'अजिरशिशिर - ( उ० ११५३) इति त्रीणि 'पटलप्रान्ते गृहाच्छादनस्य || अथ पटलं छदिः ॥ १४ ॥ किरच् ॥ (३) ॥*॥ त्रीणि 'प्राङ्गणस्य' || अधस्ताद्दारुणि शिला अध इति ॥ शिलति । 'शिल उच्छे' ( तु०प० से ० ) । ‘इगुपघ-’ (३।१।१३५) इति कः । 'शिल उञ्छे स्त्रियां ग्राव- द्वाराधःस्थितदारुणोः' इति तालव्यादौ रभसः ॥ ॥ 'तल- दारु शिली योषित् + नासा दारूर्ध्वमस्य यत् + ' इति बोपा- लितात् ‘शिली' इत्यपि ॥ (१) ॥ * ॥ एकम् 'द्वारस्तम्भा धःस्थितकाष्टस्य' || नासा दारूपरि स्थितम् ॥ १३ ॥ नासेति ॥ नास्यते । ‘णासृ शब्दे ' ( भ्वा० आ० से ० ) । ‘गुरोश्च-’ (३।३।१०३) इत्यः । 'विज्ञेया नासिका नासा नासा द्वारोर्ध्वदारु च' इति दन्त्यान्ते रुद्रः । नासा दारू- परि द्वारस्य । 'अधोदारु शिला स्त्रियाम्' इति नाममाला ॥ (१) ॥ * ॥ 'स्तम्भद्वारस्थकाष्ठस्य' । 'उपरिभित्तिधा- रकस्य काष्ठस्य' वा एकम् ॥ प्रच्छन्नमन्तर्द्वारं स्यात् प्रच्छन्नेति ॥ प्रकर्षेण छन्नं द्वारम् | 'कुगति' (२ | २ | १८) इति समासः ॥ (१) | || अन्तःस्थितं द्वारम् । शाक- पार्थिवादिः (२॥१॥६९) एकं (द्वे) 'सौधादौ गुप्तद्वारस्य (खिडकी) इति ख्यातस्य ॥ अथेति ॥ पटं लाति । 'ला दाने' ( अ० प० अ० ) | 'आतोऽनुप - ' ( ३ | २ | ३) इति कः | पटति उदकं वा । 'पट गतौ' ( भ्वा०प० से० ) अन्तर्भावितण्यर्थः । वृषादिः ( उ० १९१०६ ) । 'पटलं तिलके नेत्ररोगे छदिषि संचये । पिटके परिवारे च' इति हैमः ॥ (१) ॥ * ॥ छादयति 'छद अपवा रणे’ चुरादिः । ‘अर्चिशुचि - ' ( उ० २।१०८ ) इतीसिः । ‘इ- बैम्' इति मुकुटः | तन्न | ‘छदिः स्त्रियाम्' इति लिङ्गानु- स्मन्-' (६२४१९७) इति हस्वः । - 'साहचर्यात् सान्तं क्ली- शासनसूत्रात् ॥ ( २ ) ॥ * ॥ 'पटम्' 'चालम्' अप्यत्र ॥ द्वे 'छादनस्य' ॥ गोपनसी तु वलभीच्छादने वक्रदारुणि । गोपेति ॥ गोपायति । 'गुपू रक्षणे' (भ्वा०प० से ० ) । बाहुलकान्नसट् प्रत्ययः । अल्लोप (६|४|४८) यलोपौ (६॥१॥ ६६) । यद्वा गवां गोभिर्वा पानं गोपानं किरणानां किरणैर्वा शोषणम् । तत् स्यति निवर्तयति । 'षो अन्तकर्मणि' ( दि० प० अ० ) 'आतोऽनुप- ' ( ३ | २ | ३ ) इति कः | गौरादिः (४। ११४१) ॥ ( १ ) ॥ ॥ वलति | 'वल संवरणे' (भ्वा०प० से ० ) । बाहुलकादभच् । गौरादिः । 'शुद्धान्ते वलभीचन्द्र- शाले सौधोर्ध्व वेश्मनि' इति रभसः ॥ ( २ ) ॥ ॥ वक्राणि दारूणि यस्मिन् । 'द्वे 'कुड्येषु छादनार्थ दत्तस्य वक्र पक्षद्वारं तु पक्षकः । पक्षेति ॥ पक्षे पार्श्वे द्वारम् ॥ (१) ॥*॥ पक्ष इव | ‘इवे प्रतिकृतौ (५|३|९६) कन् । संज्ञायां (५१३ १९७) वा । ( 'पक्षकस्तु पुमान्पार्श्वद्वारे च पार्श्वमात्र के ) ॥ (२) ॥*॥ १ - अत एव पटलछदिषी समे' इति हैमे उक्तम् । व्याख्यातं द्वै 'पार्श्वद्वारस्य' । 'प्रच्छन्नमन्तर्द्वारं स्यात्पक्षद्वारं तदुच्यते' च तद्व्याख्यात्रा ‘छदिः क्वीवलिङ्गः' इति । अतएव भट्टक्षीरस्वामिनापि इति काल्यात् पूर्वान्वयी इत्यन्ये || वलीकनीधे पटलप्रान्ते 'छदिरिसन्तः कीबे' इत्येवोक्तम् । किंच छदिषः कीबत्वाभावे 'रूपभेदसाहचर्यविशेषविध्यन्यतरेण लिङ्गग्रहः' इति परिभा वलीकेति ॥ वलत्यादृणोति भित्त्यादि 'अलीकादयश्च' पायां न्यूनतापत्तिः स्यात् । तस्माद्धैमकोशतः स्वपरिभाषया ( उ० ४।२५ ) इति निपातः । 'वलीकः पटलप्रान्ते' इति पुंस्काण्डे बोपालितात् पुंस्त्वमपि ॥ (१) ॥ ॥ नितरां •ि बोधिति तु प्रतिभाति । फलभेदे प्रत्याख्यानासंभवादिति दिक् ॥ च छदिषः क्लीबत्वमेव मन्तव्यम् ॥ लिङ्गानुशासनसूत्रे तु 'लिङ्गमशिष्यं लोकाश्रयत्वालिङ्गस्य इति भाष्येणानादरणीय तैव यते । ‘श्रृङ् अवस्थाने’ ( तु० आ० अ० ) । 'निश्चयेन धरति जलम्’ इति वा । ‘धृब् धारणे' (भ्वा० उ० अ० ) | मूल- विभुजादिः (वा० ३।२।५ ) | 'अन्येषामपि (६|३|१३७) इति दीर्घः । निश्चयेन इन्धे । 'जि इन्धी दीप्तौ' ( रु० आ० से० ) । ‘स्फायि–’ ( उ० २।१३ ) इति रक् । मुकुटोक्ता कर- णव्युत्पत्तिस्तु नादर्तव्या 'कर्तरि कृत्' (३।४।६७) इति वाक्य- शेषात् । 'नीधं ( व्रं ) नेमौ बलीकेन्द्रो रेवतीभेऽपि का- १- 'नासा वारूर्ध्वमस्य यत्' इति लिखितमपि न प्रकृतोप- योगि ॥ २ – 'अथो दारु शिला स्त्रियाम्' इति तु न प्रकृतो- पयोगि ॥ अमर० १६ २ – मुकुटस्तु वलभ्याश्चन्द्रशालायाः सौधोर्ध्व वेश्मनश्छादने गोपानसीशब्दो वर्तते इति दर्शयन् ‘एकम्' इत्येवोक्तवान् ॥ अतएव 'गोपानसीपु क्षणमाश्रितानाम्' इति माधव्याख्यायां वल्लभ- देवोऽपि 'वलमीच्छादनं दारुवक्रं गोपानसीं विदुः' इति कोषान्तर- मुपन्यस्तवान् ॥ अत एव मुकुटेन ‘छलेन वलभ्यप्युक्ता’ इति प्रोक्तम् ॥ समासघटकतयोक्त्या 'छलत्व निर्वाहः | यदि च वलभ्यपि नामस्वे- वोक्ता भवेत्तदा छलपदोपादानमनर्थंकं स्यात् ॥ तस्मादुक्तरभसको षप्रामाण्येन वलभी चन्द्रशाला पर्यायाऽङ्गीकार्या । अत एव 'रम्या इति प्राप्तवती: पताकाः' इति माधव्याख्यायां वलभदेवो वलभीरुप- रिवसतीः' इति व्याख्यत् । हस्वान्तापि वलभिः । अत एव 'तां कस्यां-