पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । १२० सदनानां राजा | राजदन्तादिः ( २ | २ | ३१ ) || (२) ॥ ॥ द्वे 'राजगृहस्य' || स्यादवः क्षोममस्त्रियाम् । स्यादिति ॥ अध्यते । 'अट्ट अतिक्रमणे' (भ्वा० आ० से० ) । कर्मणि घञ् ( ३।३ | १४ ) | अव्यति वा । अच् ( ३ | ३।१३४) ॥ (१) ॥*॥ क्षुवन्त्यत्र | 'टुक्षु शब्दे' (अ० प० से ) | 'अर्तिस्तु' ( उ० १॥ १४० ) इति मः ॥ ॥ प्रज्ञाद्यणि (५॥४॥३८) 'क्षौमः' अपि ॥ (२) ॥ * ॥ द्वे 'हर्म्याधुपरि- गृहस्य' | [द्वितीयं काण्डम् उपकार्योपकारिका । उपेति ॥ उपक्रियते । कर्मणि 'ॠहोर्ण्यत्' (३|१| १२४)। ('उपकार्या राजसद्मन्युपकारोचितेऽन्यवत्' ) ॥ (१) ॥*॥ उपकरोति ण्वुल् ( ३।३।१३३) । ( 'उपकारि, कोपकर्व्यां पिष्टमेदे नृपालये’ ) ॥ ॥ 'उपकार्युपकारिका' इति द्विरूपकोशदर्शनादुपकार्यपि । तत्र उपकारयति पचा- द्यचि (३।१।१३४) गौरादि (४|१|४१ ) ङीष् | यत्तु - उप अधिकं करोतीति विगृह्य 'कर्मण्यण' ( ३।२।१ ) इत्युक्तं मुकु- टेन | तन्न । निपातानामसत्त्वार्थकत्वेन कारकत्वायोगात् ॥ ( २ ) ॥ ॥ द्वे 'राजगृहसामान्यस्य || स्वस्तिकः सर्वतोभद्रो नन्द्यावर्तादयोऽपि च ॥ १० ॥ विच्छन्दकः प्रभेदा हि भवन्तीश्वरसझनाम् । स्वस्तिक इत्यादि ॥ स्वस्ति क्षेमं कायति । ‘कै शब्दे' ( भ्वा० प० अ० ) 'आतोऽनुप - ' ( ३१२१३ ) इति कः । ('स्वस्तिको मङ्गलद्रव्ये चतुष्क-गृहमेदयोः' ) ॥ (१) ॥ ॥ सर्वतो भद्रमत्र ॥ (१) ॥ ॥ नन्दयतीति नन्दी आवर्तोऽत्र । ( 'नन्द्यावर्तः पुमान्वेश्मप्रभेदे भगवहुमे ) || ( १ ) ॥*॥ ॥१०॥ विशिष्टच्छन्दोऽत्र । यद्वा विशिष्टान्छन्दयति साभि- लाषाम्करोति । ण्वुल् ( ३।११३३) कुन् ( उ० २१३२) वा |*|| 'विच्छर्दकः' इति पाठः - इति स्वामी । तत्र 'उच्छृ- दिर् दीप्तौ ' ( रु० उ० से ० ) | ण्वुल् ( ३|१|१३३ ) ॥ (१) ॥*॥ आदिना रुचक-वर्धमानादिपरिग्रहः ॥ 'ईश्वरगृहवि - शेषाणां' पृथगेकैकम् ॥ रुयगारं भूभुजामन्तःपुरं स्यादवरोधनम् ॥ ११ ॥ शुद्धान्तञ्चावरोधश्च १ - अलिन्दो हस्वादिः रामलिन्देषु न चक्रुरेव' इति माघः - इत्यपि मुकुटः ॥ २ - एतदये 'युचि तु गौरादित्वम्, इति पाठः ॥ ३~~यतु मालतीमाधवव्याख्यायां जगद्धरः 'अङ्ग- ख्येति ॥ स्त्रीणामगारम् | अन्तरभ्यन्तरे पुरं गृहम् ॥ (१) ॥*॥ अवरुध्यन्तेऽत्र ल्युट्टै (३।३।११७ ) ॥ (२) ॥ ॥ शब्दे विधायकाभावाण्णत्वश्रुतिरयुक्ता । पृषोदरादित्वाण्णत्वमि धञि ( ३।३।१४ ) त्ववरोधः । ('अवरोधस्तिरोधाने राज- त्यपि वचोऽमूलकमेव' इति । यदपि मुरारिव्याख्यायां रुचिपतिः दारेषु तद्गृहे' ) ॥ (४) ॥ * ॥ शुद्धा उपधाशुद्धा रक्षका अन्ते | अङ्गनशब्दो णकारान्त इति केचित्पठन्ति । तदप्रामाणिकम् । नच समीपेऽस्य ॥ ( ३ ) ॥ * ॥ चत्वारि 'राज्ञां स्त्रीगृहस्य' ॥ पृषोदरादिपाठेन णत्वमिति वाच्यम् | पृषोदरादिपाठे प्रमाणाभा- वात् । तथाविधानुप्रासयमकादेरदर्शनाच्च' इति तदुभयमपि मन्दम् । 'कानि पृषोदरादीनि, पृषोदरप्रकाराणि । कानि पृषोदरप्रकाराणि, येषु लोपागमवर्णविकाराः श्रूयन्ते, न चोच्यन्ते' इति भाष्यतः 'का- नीति । किमादिशब्दः प्रकारे, अथ व्यवस्थायाम्, इति संदेहा- प्रश्नः । पृषोदरप्रकाराणीति ॥ प्रकार आदिशब्दः, व्यवस्थार्थे ह्यादि- शब्दे यथोपदिष्टग्रहणमनर्थकं स्यात्' इति कैयटतश्च श्रूयमाणाप्रा- सलोपागमवर्णविकारस्यैव पृषोदरादित्वस्य लाभात् । गणपाठस्या- प्रामाणिकत्वात् प्रामाणिकत्वेऽपि तस्याकृतिगणत्वेनाङ्गणशब्दस्य पृषोदरादित्वे बाधकाभावात् ॥ नच शिष्टायुक्तत्वेनाप्रामाणिकतेति वाच्यम् । 'अध्यास्य सौरमेयं मौक्तिकरुचिरङ्गणेषु विहितमतिः | इति शृङ्गारवैराग्यार्थद्वयप्रतिपादकरसिकरञ्जन - काव्ये श्लेषस्य णान्तत्वमन्तरासंभवेन तस्यावश्यकत्वात् ।। १- असत्त्वार्धकानामपि कारकत्वं 'पचादयः क्रिया भवति क्रियायाः कयों भवन्ति' इति 'भूवादि' (१९३१) सूत्रस्थभा भ्यतो लभ्यते ॥ २- एतदमे युज्वेति पाठः । प्रधाणप्रघणालिन्दा बहिर्द्वारप्रकोष्ठके ॥ १२ ॥ प्रघाणेति ॥ ग्रहण्यते । 'अगारैकदेशे प्रघणः प्रधाणश्च' लोहमुद्गरे” इति हैमः ॥ (२) ॥॥ अल्यते भूष्यते । ‘अल (३।३।७९ ) ॥ (१) ॥ ॥ 'प्रघणोऽलिन्दके ताम्र कलशे भूषणादौ ' ( भ्वा० प० से ० ) बाहुलकात्किन्दच् ॥*॥ प्रज्ञा- यणि 'आलिन्दः' अपि । 'गृहकदेशे आलिन्छः प्रघाणः प्रघणस्तथा' इत्यमरमाला । 'अलिन्दस्त्वल्पपिण्डिका’ इति सुभूतिः ॥ ( ३ ) ॥ ॥ त्रीणि 'द्वारप्रकोष्ठाद्वहिर्द्वारानव- र्तिचतुष्कस्य' || गृहावग्रहणी देहली गृहेति ॥ गृहमवगृह्यतेऽनया | 'ग्रह उपादाने' (या० उ० से ० ) | 'करणा-' ( ३।३।११७ ) इति ल्युट् ॥ (१) ॥॥ | देहनम् 'दिह उपचये' (अ० उ० अ० ) भावे घञ् ( ३॥३॥ १३) देहं गोमयाद्युपलेपं लाति । ‘ला दाने’ (अ०प०अ० )। ‘आतोऽनुप - ' ( ३|२|३ ) इति कः । गौरादिः ( ४११९४१ ) ॥ (२) ॥ ॥ द्वे 'उदुम्बरस्य' ॥ अङ्गनं चत्वराजिरे । अङ्गन मिति ॥ अङ्गत्यत्र । 'अगि गतौ ' (भ्वा०प० से ० ) । 'करणा-' (३।३।११७ ) इति ल्युट् । 'अङ्गनं प्राङ्गणे याने कामिन्यामङ्गना मता' इति नान्तवर्गे विश्वः । 'ॲङ्गणम्' इति पाठे तु पृषोदरादिः ( ६।३।१०९ ) ॥ (१) ॥ ॥ चलते | ‘चते याचने' (भ्वा० उ० से० ) | 'कृगुञ्चतिभ्यः ष्वरच् ( उ० २।१२१ ) । 'चत्वरं स्यात्पथां श्लेषे स्थण्डिलाङ्गनयो- तु