पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८ अमरकोषः । [द्वितीयं काण्डम् ‘गेहे कः’ (३।१।१४४)। ('गृहं गृहाश्च पुंभूम्नि कलत्रे- 'मन्दिरो मकरावासे मन्दिर नगरे गृहे' इति हैमः ॥ ऽपि च सद्मनि' इति मेदिनी ) ॥ (१) ॥ ॥ गेन गणेशेन (१२) ॥ ॥ गृहशब्दो भून्येव पुंसि । चात् क्लीवे ॥ (१३) ईह्यते कायते । 'ईह चेष्टायाम् ( भ्वा० आ० से० ) ॥ * ॥ निचीयते धान्यादिकमत्र | 'चिञ् चयने' ( स्वा० उ० कर्मणि घञ् (३|३|१९) । गो गणेशो गन्धर्वो वा ईह अ० ) । 'पाय्यसांनाय्य -' (३।१।१२९ ) इति साधुः । ईप्सितो यस्मिन्वा । 'गेहमन्त्री, शालासभे स्त्रियाम्' इति ( 'निवास चिति- ) (३३४१) इति घनि निकायोऽपि । वाचस्पतिः ॥ ( २ ) ॥ ॥ उत् ऊर्ध्वम् अवसीयते स्म । 'नियः सद्मसंघयोः । परमात्मनि लक्षे च' इति हैमः ॥ 'षोऽन्तकर्मणि' ( दि० प० अ० ) 'षिञ् बन्धने' ( खा० उ० (१४) ॥*॥ निलीयतेऽत्र | 'लीङ् श्लेषणे' (दि० आ० अ० ) । अ० ) वा । क्तः (३।२।१०२) । 'यति यति' (७४४०) (पुंसि' (३|३|११९) इति घः । ‘एरच्’ (३|३|५६) वा । इतीत्वम् 'अवसितमृद्धे ज्ञातेऽप्यवसानगते च वाच्यलिङ्गं स्यात्' ॥ (३) ॥ ॥ विशन्त्यत्र | 'विश प्रवेशने' ( तु० प० अ० ) । मनिन् ( उ० ४॥ १॥४५) ॥ ( ४ ) ॥ * ॥ सीदन्त्यत्र । 'षद्ल विशरणादौ' ( भ्वा० तु० प० अ० ) | मनिन् ( उ० ४॥१४५) (‘सद्म स्यान्मन्दिरे नीरे' इति मेदिनी ) ॥ (५) 'निलयोऽस्तमये गृहे । गोपनस्य प्रदेशेऽपि इति हैः ॥ (१५) ॥ * ॥ एवम् आलयः ॥ (१६) ॥॥ षोडश 'गृहस्य' | वासः कुटी द्वयोः शाला सभा ॥ * ॥ नि केल्यतेऽस्मिन् 'कित निवासे' ( भ्वा० प० से० ) । ॥ * ॥ ॥ वेश्मन्यवस्थाने वासा स्यादाटरूषके' इति हैमः ॥ (१७) वसन्त्यत्र | 'हलश्च' (३|३|१२१) इति घञ् । 'वासो अंधिकरणे युच् (उ० २।७८ ) ॥ (६) ॥ ॥ निशायामम्यते से० ) । 'इगुपध' (३1१1१३५) इति कः । ‘इगुपधात् कुटति कुटिलीभवति । 'कुट कौटिल्ये' ( तु० प० स्म । 'अम गत्यादौ ' (भ्वा०प० से ० ) । तः (३ | २ | कित्' ( उ० ४१२० ) इति ईंनि 'कृदिकारात्-’ ( ग॰ १०२) । ‘रुष्यमत्वर–’ (७१२१२८) इति नेट् । 'निशान्तं ४२१९४५) इति ङीष् वा । 'कुट को लाकुटे घंटे सदनं वस्ल्यमगारं मन्दिरं पुरम्' इति वाचस्पतिः । ( 'निशा- गेहे कुटी सुरा | चित्रगुच्छा कुम्भदासी' इति हैमः। न्तं त्रिषु शान्ते स्यात्क्लीबं तु भवनोषसोः' इति मेदिनी ) (७) ॥*॥ वसनम् | ‘वस निवासे' (भ्वा०प० अ० ) । म्भदास्यां तु सुरायां चित्रगुच्छके - ' इति मेदिनी ) ॥ (१८) ('कूट: कोटे पुमानस्त्री घंटे, स्त्रीपुंसयोर्गृहे । कुटी स्यात्- ‘वसेस्तिः’ (उ० ४।१८० ) । तत्र साधुः । यत् (४४९८) ! ॥ ॥ शलन्त्यत्र | ‘शल गतौ' (भ्वा०प० से ० ) । 'हलव' अप स्त्यायति संहृतं भवति । 'स्त्यै ध्यै शब्दसंघातयोः' (३।३।१२१) इति पञ् । 'शालो हाले मत्स्यभेदे शालौ- ( भ्वा०प० अ० ) । 'आतश्चोपसर्गे' (३|१|१३६) इति कस्त प्रदेशयोः । स्कन्धशाखायाम्' इति हैमः ॥ (१९) ॥*॥ कः पृषोदरादिः (६।३।१०९ ) - 'वष्टि भागुरिः' इत्य- सह भान्त्यत्र । 'ॲन्येभ्योऽपि' (वा० ३|३|१०१ ) इति डः। ल्लोपः – इति स्वामिमुकुटौ | तन । तत्रापस्याग्रहणात् । 'सभा द्यूतसमूहयोः । गोठ्यां सभ्येषु शालायाम्' इति हैमः 'कुलोदवसितं पस्त्यम्' इति वाचस्पतिः ॥ (८) ॥* ॥ (२०) ॥ * ॥ चत्वारि 'सभागृहस्य' || सीदन्त्यत्र | 'षद्ऌ' (भ्वा०प० अ० ) । अधिकरणे युच् ( उ० २१७८ ) | 'सदनं मन्दिरे तोये' ॥॥ स्वार्थण्य- न्ताधुचि सादनमपि । 'सदनं सादनम्' इति द्विरूपकोशः ॥ (s) | || ( 'सदनं मन्दिरे तोये ) । भवन्त्यत्र । 'भू' ( भ्वा० प० से ० ) | युच् ( उ० २१६८ ) | भवनमस्त्यत्र वा अर्श आयच् (५|२|१२७ ) । 'भवनं सदने भावे' इति हैमः ॥ (१०) ॥*॥ अगान् ऋच्छति । 'ऋ गतौ' (भ्वा०प० अ० ) । 'कर्मण्यण्' (३|२|१) ॥ * ॥ आ अग्यते । 'अग कुटिलायां गतौ' ( भ्वा० से ० ) । कर्मणि घञ् ( ३।३।१९) । 'विद्यादगारमागारैमपगामावगामपि' इति द्विरूपकोशः ॥ (११) ॥ ॥ मन्यते सुप्यतेऽत्र | 'मदि स्तुत्यादौ ' ( भ्वा० आ० से० ) । 'इषिमदि-' ( उ० १५१ ) इति किरच् । संजवनं स्विदम् । १ – 'अन्यत्रापि इत्यधिकरणे युच् इति पाठः ॥ २- अत एव हैमनाममालायाम् 'सभोदवसितं कुलम्' इत्यत्र कुलशब्द उपलभ्यते । 'दिव्यदेवकुलालंकृताः स्वर्गा इव मार्गाः" इति दमयन्ती लेषश्च । कुत्रचित् 'नल' इति लिखितमासीत् ॥ ३ - इदं तु न प्रकृतोपयोगि ॥ चतुःशालम् संजेति ॥ संजवन्त्यत्र । 'जु गतौ' सौत्रः । अधिकरणे ल्युद (३|३|११८) ॥ ( १ ) ॥ ॥ चतस्रः शालाः समाहृताः ‘आबन्तो वा' ( वा० २१४ | ३० ) इति वा क्लीबलम् ॥ * ॥ ऍकम् 'अन्योन्याभिमुखशालाचतुष्टयगृहस्य' ॥ मुनीनां तु पालोजोऽस्त्रियाम् ॥ ६ ॥ मुनीनामिति ॥ पर्णनिर्मिता शाला | शाकपार्थिवादिः (वा०२।१।६९)॥(१)॥*॥‘उँटस्तृणपर्णादिः' इति देशीकोशः । १ - एकयकारवान् । अत एवानेकार्थकैरवाकरकौमुद्यां धञन्तत्वे- नैव व्याख्यातः । युक्तं चैतत् । ण्यदन्तस्य निवासार्थे एव निपाति- तत्वात् । घञन्तस्येव तु संघाद्यर्थकता संभवति । निकाय्यः ॥ २ - हैमसटीकपुस्तके तु नोपलभ्यते ॥ ३ – 'इनि प्रत्ययें' इति वा पाठः ॥ ४-अन्यत्रापि पाठः ॥ ५-द्वे इति मुकुटः ॥ ६ -हस्वोकारादिः । तथा च रघुः 'सौधजालमुटजेषु विस्मृतम्' इति - इति मुकुटः ॥