पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [ द्वितीयं काण्डम् ११६ तु क्रोशः क्रोशद्वयं पुनः । गव्यूतं स्त्री तु गव्यूतिर्गोरुतं विगृह्य 'पृ पालने' इति धातुमुपन्यस्य ‘भ्राजभास--' इति क्विप्- गोमतं च तत्' इति वाचस्पतिः । 'धनुर्हस्तचतुष्टयम्' इति मुकुटः | तन्न । उक्तधातोः 'पूरयति' इति रूपासंभवात् । ‘द्वाभ्यां धनुःसहस्राभ्यां गव्यूतिः पुंसि भाषितः' इति 'पूरी आप्यायने ' ( चु० उ० से ० ) इत्यस्मादुक्तसूत्रेण क्विपो. शब्दार्णवः ॥ ( १ ) ॥ ॥ क्रोशयोर्युगम् ॥ ( २ ) ॥ ॥ द्वे विधानात् । सर्वत्र दीर्घोच्चारणश्रवणप्रसङ्गाच्च । ( ‘पूः शरीरे 'क्रोशद्वयपरिमितस्य' ॥ पत्तने च' ) ॥ (१) ॥*॥ यदपि - 'पू पालने' इत्यस्माद् 'ऋदोरप्' ( ३।३।५७ ) । पूर्वविप्रतिषेधेन गुणादुत्वम्- इत्युक्तम् । तदपि न । पूर्वविप्रतिषेधे प्रमाणाभावात् । 'पि पतिं' इत्यादावतिप्रसङ्गाच्च । पुरति । 'इगुपध-' ( ३॥१॥ १३५ ) इति कः । कर्मणः कर्तृत्वविवक्षात्र । गौरादित्वात् (४७१९४१ ) 'जातेः' - (४|११६३ ) इति वा ङीष् ॥ ( २ ) ॥*॥ नगाः सन्त्यत्र | ‘नैगपांसुपाण्डुभ्यो रः' ( वा० ५॥२॥ १०७) ॥ (३) ॥*॥ पक्षे क्लीबत्वं पत्तनसाहचर्यात् ॥ ॥ पतन्ति जना यत्र । 'वीपतिभ्यां तनन्' ( उ० ३।१५०) ॥ * ॥ ‘पट्टनं पुटमेदनम्' इति वाचस्पतिः । बाहुलकात् पटेर- तनन् ॥ ( ४ ) ॥ * ॥ पुटानि पात्राणि भियन्तेऽत्र । ‘भिदिर् विदारणे' ( रु० उ० अ० ) 1- अधिकरणे युट् ( ३॥ ३॥ ११७ ) – इति मुकुटः । तन्न | 'हलच' ( ३।३।१२१ ) इति घजो ल्युडपवादत्वात् | युच् ( उ० २१७८ ) तूचितः ॥ (५ ) ॥ * ॥ स्थानाय हितम् । 'तस्मै हितम्' (५1१1५) इति छः ॥ (६) ॥ * ॥ नितरां गच्छन्त्यत्र । ‘गोचर-’ ( ३।३। ११९ ) इति निपातितः । 'निगमाः पूर्वणिग्वेदनिश्चयाध्व- वणिक्पथाः' इति हैमः ॥ (७) ॥ ॥ सप्त 'नगरस्य' ॥ अन्यत्तु यन्मूलनगरात् पुरम् ॥ १ ॥ नत्व: किष्कुचतुःशतम् । नत्व इति ॥ किष्कूणां हस्तानां चतुःशती। 'चतुः- शतम्' इति तु पात्रादित्वात् (वा० २१४ | ३० ) | चतुर्गुणं शतम्, इति वा । शाकपार्थिवादिः ( वा० २१११६९ ) । नल्यते । ‘णल बन्धने’ ( भ्वा० प० से ० ) । उल्वादित्वात् ( उ० ४।९५ ) वः । कौत्यस्तु 'नत्वं हस्तशतम्' इत्याह ॥ एकम् 'चतुःशत हस्तपरिमितस्य' ॥ घण्टापथः संसरणम् घण्टेति ॥ घण्टोपलक्षितः पन्थाः । शाकपार्थिवादिः ( वा० २१११६९ ) । यद्धा घण्टानां पन्थाः । घण्टाग्रहणं बादित्राणां तद्वतां हस्त्यादीनां चोपलक्षणम् । 'ऋक्पूर्-' (५॥४।७४ ) इत्यः ॥ (१) | || संभूयं सरन्त्यत्र, अनेन, वा । 'सृ गतौ' (भ्वा० प० अ० ) | - 'करणा-' (३|३| ११७ ) इति ल्युट् इति मुकुटः । तन्न । घस्य ल्युडपवाद- खात् । बाहुलकाद्वा ल्युट् ( ३।३।११३ ) युच् ( उ० २७८ ) तु युक्तः ॥ (२) ॥ * ॥ 'दश धन्वन्तरो राजमार्गो घण्टापथः स्मृतः' इति चाणक्यः ॥ द्वे 'राजमार्गस्य' ॥ तत्पुरस्योपनिष्करम् ॥ १८ ॥ तदिति ॥ तत् संसरणम् । पुरस्य चेद्भवति तदा । उपनिष्किरन्ति निस्सरन्ति सैन्यान्यत्र । 'कॄ विक्षेपे' ( तु० प० से॰) ।—‘ऋदोरप्’ ( ३॥३॥५७ ) इति मुकुटः | तन्न । अपो बाधकस्य ल्युटोsपि 'पुंसि ( ३।३।११८ ) इति घस्यापचादत्वात् । यद्वा उपनिःकीर्यते सैन्यैर्हन्यते । 'कृञ् हिंसायाम्' ( क्या० उ० से ० ) । 'कर्मण्यण्' ( ३|३|५७ ) | 'इदुदुपधस्य -' (८) ३।४१ ) इति षः ॥ (१) ॥*॥ एकम् 'पुरमार्गस्य' ॥ इति भूमिवर्गविवरणम् || पूः स्त्री पुरीनगर्यो वा पत्तनं पुटभेदनम् । स्थानीयं निगमः 1 पूरिति ॥ पिपर्ति | 'पू पालनपूरणयोः' ( जु०प० से ० ) ‘भ्राजभास–’ ( ३।३॥१७७) इति विप् । 'उदोष्ठ्य - ' ( ७ १ | १०२ ) इत्युत्वम् | - 'हलि च' ( ८१२१७७ ) इति दीर्घः- इति मुकुटः । तन्न । ‘र्वोः' (८८२१७६ ) इत्यस्य विषयात् । पूर्यते । 'पुर अप्रगमने' ( तु० प० से ० ) । संपदादि क्विप् ( वा० ३।३।१०८ ) वा । यत्तु - पिपर्ति, पूरयति, वा इति १ - भट्टक्षीरस्वामी तु 'नत्वं विंशहस्तशतम्' इति दर्शितवान् मुकुस्तु 'नव्वो विंशं इस्तशतम्' इति दर्शितवान् || तच्छाखानगरम् अन्यदिति ॥ मूलनगरं राजधानी । ततोऽन्यत् यत्तु पुरम् । शाखेव नगरम् ॥ (१) ॥*॥ एकम् ‘शाखानगरस्य' । वेशो वेश्याजनसमाश्रयः । वेश इति ॥ विशन्त्यत्र | 'विश प्रवेशने' ( तु० प० ० ) । 'हलच' ( ३ | ३ | १२१ ) घञ् | 'नेपथ्ये गृहमात्रे च वेशो वेश्यागृहेऽपि च' इति तालव्यान्ते रभसः । 'गृह- मात्रे गणिकायाः सद्मनि वेशो भवेत्तु तालव्यः । तालव्यो मूर्धन्योऽलंकरणे कथित आचार्यैः' इत्यूष्मविवेकः ॥ (१) ॥ ॥ वेश्याजनस्य समाश्रयो वासस्थानम् ॥ (२) ॥ * ॥ द्वे 'वेश्यानिवासस्य' || आपणस्तु निषद्यायाम् आपण इति ॥ आ समन्तात् पणायन्तेऽत्र, पणन्तेऽत्र वा । 'पण व्यवहारे' (भ्वा० आ ० से ० ) । 'गोचरसंचर- ' ( ३।३।११९ ) इति साधुः ॥ (१) ॥* ॥ निषीदन्त्यस्यां जनाः 'षक विशरणगत्यवसादनेषु' (भ्वा०, तु०प० अ० ) 'सं- ज्ञायां समज - ' ( ३॥ ३ ॥ ९९ ) इति क्यप् । 'सदिरप्रतेः' ( ८।३। ६६) इतिः ॥ (२)॥ * ॥ द्वे 'हट्टस्य' 'ऋय्यवस्तुशालायाः ॥ १- भाष्ये तु 'नगाच' इत्येव दृश्यते ॥