पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याख्यासुधाख्यव्याख्या समेतः । भूमिवर्गः १] 'मध्यान्म:' ( ४ | ३१८ ) || ( २ ) ॥ * ॥ 'हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विनशनादपि । प्रत्यगेव प्रयागाच मध्यदेशः प्रकीर्तितः' ( २ | २१ ) इति मनुः | विनशनं कुरुक्षेत्रम् | द्वे 'मध्यदे- शस्य' || आर्यावर्तः पुण्यभूमिध्यं विन्ध्य हिमागयोः । आर्येति ॥ आर्या आ समन्ताद् वर्तन्तेऽत्र | 'हलश्च' ( ३ | ३ | १२१) इति घञ् ॥ (१) ॥ * ॥ पुण्यस्य भूमिः | पुण्या चासौ भूमिश्च, इति वा ॥ ( २ ) ॥ ॥ 'आ समुद्रात्तु वै पू- र्वादा समुद्राच्च पश्चिमात् । तयोरेवान्तरं गिर्योरार्यावर्त विदु- बुधाः' इति ( २|२२) मनुः | हिमप्रधानोऽगः हिमागः । 'हिमालयोः' इति पाठे तु हिमेन अल्यते । 'अल भूषणा- दौ ' ( भ्वा० प० से ० ) । घञ् (३ | ३ | १५) | द्वे 'विन्ध्यहि- मागमध्यदेशस्य ॥ नीवृजनपदः नीवृदिति ॥ नियतो वर्तते । अधिकरणस्य कर्तृत्वविव- क्षात्र । 'ऋतु वर्तने' (भ्वा० आ० से ० ) । विप् ( ३।२।१७८)। ‘नहिवृति-' (६|३|११६) इति दीर्घः । यत्तु - (नियमेनाव- इयतया, नियतं वा वर्तन्ते वसन्ति जना अत्र' इति पुंसि बाहुलकात, संपदादित्वात् (वा० ३।३।१०८), 'अन्येभ्यो- ऽपि दृश्यते' (३|२|१७८) इति, वा अधिकरणे क्किप् इति मुकुटः । तन्न । बाहुलकस्यागतिकगतित्वात् ॥ (१) ॥॥ जनः पदं वस्तु यत्र । 'भवेज् जनपदो जानपदोऽपि जन- देशयोः' इति विश्वमेदिन्यौ ॥ (२) ॥ ॥ द्वे 'जननिवा- सस्थानस्य' || ११३ ( ८१२१९) इति वा वत्वम् ॥ (१) ॥ॐ॥ नडाः सन्त्यस्मिन् । 'नडशादाड् डलच्' (४१२१८८ ) | (२) ॥॥ द्वे 'नडाधि- कदेशस्य' ॥ कुमुद्दान्कुमुदप्राये कुमुद्धानिति ॥ कुमुदानि सन्त्यत्र ॥ (१) ॥ ॥ कुंमु दानि प्रायाण्यत्र ॥ एकम् 'कुमुदबहुलदेशे' ॥ वेतस्वान्बहुवेतसे ॥ ९॥ वेतेति ॥ वेतसाः सन्त्यत्र ॥ (१) ॥ ॥ बहवो वेतसा यत्र ॥ एकम् 'बहुवेतसदेशे' ॥ शाइल: शादहरिते शाइल इति ॥ शीयते । 'शद शातने' ( भ्वा०, तु० प० अ० ) । ज्वलादित्वात् (३११४०) णः । शीयतेऽस्मि निति वा । 'हलश्च' (३|३|१२१) इति धज् | शादो बाल- तृणमस्मिन् | डलच् (४१२१८८ ) ॥ (१) ॥*॥ शादैर्बालतृ- णैर्हरितः ॥ एकं 'नवतृणप्रचुरस्य' || सजम्बाले तु पङ्किलः । सजम्बेति ॥ जम्बालेन पकेन सह । 'पकोऽस्मिन्नस्ति । पिच्छादित्वात् (५/२/१००) इलच् ॥ (१) ॥ * ॥ द्वे 'सक- र्दमस्य' || जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः ॥ १० ॥ इत्र | ‘ऋक्पूर्-' (५१४१७४) इलः । ‘ऊदनोर्देशे’ (६।३। जलेति ॥ जलं प्रायं यत्र ॥ (१) ॥॥ अनुगता आपो ९८) । ( 'अनूपो महिषे नाऽम्बुप्रायदेशे तु वाच्यवत्' इति मेदिनी ) ॥ (२) ॥ ॥ तथाविधो जलप्रायः । कं जलं छ्यति परिच्छिनत्ति । 'छो छेदने' ( दि० प० अ० ) । 'आतोऽनुप-' (३|२|३) इति कः । 'कच्छमनूपम्' इति बोपालितः । ( 'कच्छो द्रुमेदे नौकाङ्गेऽनूपप्राये तटेऽपि च । कच्छास्तु देशे, कच्छा स्यात्परिधानापराञ्चले । चीर्यो वाराह्याम्' इति हैमः ) । 'त्रिषु' इत्यस्य बाधनार्थ 'पुंसि' इति ॥ (३) ॥ * ॥ त्रीणि 'जलाधिकदेशस्य' ॥ स्त्री शर्करा शर्करिलः शार्करः शर्करावति । देशविषयौ तूपवर्तनम् ॥ ८ ॥ देशेति ॥ दिशति । 'दिश अतिसर्जने' ( तु० उ० अ० ) । पचाद्यच् (३।१।१३४)। दिश्यते वा । घञ् (३|३|१४ ) || (१) ॥*॥ विसिनोति ‘षिज् बन्धने' ( खा० उ० अ० ) । पचायच् (३।१।१३४)। ‘परिनिविभ्यः - ' (८|३|७०) इति षत्वम् । — विसीयन्तेऽत्रेति, 'एरच्' (३१३१५६) इति विग्रहे तु मूर्धन्योऽनुपपन्नः । ‘–सितसय - ' ( ८ | ३ |७० ) इति ताज- न्तयोः सूत्रेऽनुवादात् । 'विषयो यस्य यो ज्ञातस्तत्र गोच- रदेशयोः | शब्दादौ जनपदे च' इति हैमः ॥ ( २ ) ॥*॥ उपवर्तन्तेऽत्र | - ल्युट् (३|३|११४) इति मुकुट: । तन्न । घनो ल्युडपवादत्वात् । अतः——'अन्यत्रापि' ( उ० २|७८) इति युच् ॥ (३) ॥*॥ त्रीणि 'ग्रामसमुदायलक्षणस्य स्थानमात्रस्य' || त्रिवागोष्ठात् १ - परिधानापराञ्चले यथा-'प्रलम्बकच्छाः किल दाक्षिणा त्याः ॥ २-चीरी पक्षिविशेषः ॥ ३ – वाराही वराहाक्रान्ता ओषधी । इत्यनेकार्थकैरवाकरकौमुदी ॥ ४ कर्परांशो मृत्कपाल- खण्डम् उपला अश्मरूपा मृत्, तयोर्यथा 'नगतरुशिखरामदर्दी सश तुप्’ (४१२८७) | ‘झयः’ (८/२/१०) इति 'मादुपधायाः' | र्करो मारुतश्चण्डः' इत्यनेकार्थकैरवाकरकौमुदी ॥ त्रिष्विति ॥ आगोष्ठात् गोष्ठशब्दमभिव्याप्य ॥ नडप्राये नड्वान्नड्डल इत्यपि । नडेति ॥ नडाः प्राया यत्र । 'कुमुदनडवेतसेभ्यो म अमर० १५ स्त्रीति ॥ ( 'शर्करा खण्डविकृतौ कैर्परांशे रुगन्तरे । उपलायाम्' इति हैमः ) । शर्करा ( अश्मप्राया मृत ) अस्त्यत्र । 'देशे लुबिलचौ च' (५/२॥१०५ ) ॥ (१) ॥*॥ (२) ॥*॥ 'सिकताशर्कराभ्यां च ' (५२१०४) इत्यण् । ('शार्कर: स्याद्दुग्धफेने शर्करान्वितदेशयोः' इति मेदिनी ) ॥ ( ३ ) ॥॥