पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूमिवर्ग: ११ ] व्याख्यासुधाख्यव्याख्यासमेतः । इति शाश्वतः । (‘ज्या तु मातरि' इति हैमः ) ॥ (१२) ॥ ॥ कश्यपस्येयम् । 'काश्यप उक्तो मुनिमृगयोर्भेदे च का- इयपी क्ष्मायाम्' इति मेदिनी ॥ (१३) ॥ * ॥ क्षियति | ‘क्षि निवासगत्योः' (तु० प० अ० ) । ‘क्तिच्क्तौ च -' इति (३ | ३।१७४) तिच् । यत्तु - क्षियन्त्यत्र - इति मुकुटः | तन्न । 'अजब्भ्याम् ' ( वा० ( ३।३।१२६) इति ल्युटा बाधात् । 'क्षितिगेहे भुवि क्षये' इति हैमः ॥ (१४) ॥ * ॥ सर्वं सहते ‘षह मर्षणे' (भ्वा० आ० अ० ) । 'पूःसर्वयोः -' (३२४१) इति खच् । ( 'सर्वसहः सहिष्णौ स्यात्सर्वसहा पुनः क्षितौ ' ॥ (१५) ॥*॥ वसु घनमस्त्यस्याम् | मतुप् (५१२१९४) ॥ (१६) ॥ ॥ वसु दधाति । ‘आतोऽनुप ' ( ३१२१३) इति कः ॥ (१७) ॥*॥ ऊर्णोति, ऊर्पूयते, वा । 'ऊर्णुञ् आच्छा- दने' (अ० उ० से ० ) । ‘महति ह्रस्वञ्च' ( उ० १॥३१ ) इत्युः, नुलोपः, ह्रस्वः, च । 'वोतो गुणवचनात् (४२१९४४) इति ङीष् ॥ (१८) ॥*॥ वसु धारयति । 'संज्ञायां भृतृवृजि - ॥ (१) ॥ ॥ (२) ॥॥ द्वे 'प्रशस्तमृदः' ॥ (३।२।४६) इति खच् ‘खचि हंखः' (६१४९९४) ॥ (१९) उर्वरा सर्वसस्याढ्या ॥ ॥ गोत्राः शैलाः सन्त्यस्याम् | अर्शआयच् (५|२|१२७)। गां जलं त्रायते वा । 'त्रैङ् पालने' ( स्वा० आ० अ० ) | 'आतोऽनुप-' (३|२|३) इति कः ॥ (२०) ॥ ॥ कुवते । ‘कुङ् शब्दे' ( ) । मितवादित्वाद् ( वा० ३।२।१८० ) डः ॥ (२१) ॥ ॥ प्रथते । 'प्रथ विस्तारे' ( ) । 'प्रथेः षिवन् संप्रसारणं च ' ( उ० १११४९ ) । षित्त्वात् (४१४१) ङीष् ॥*॥ ‘षवन्’ इत्येके । 'पृथिवी पृथ्वी पृथ्वी' इति शब्दार्णवः॥ (२२)॥*॥ (‘प्रथिदि ) ( उ० १ | २८ ) इति उप्रत्यये संप्रसारणे 'योतो गुण-' पृथ्वी । 'पृथ्वी भूमौ महत्यां च त्वक्पयां कृष्ण जीरके' ॥ (२३) ॥*॥ क्षमते । ‘क्षमूष् सहने' ( ) । 'क्षमेरुपधालो- पश्च' ( उ० ५।६५ ) इत्यच् । यत्तु - पृषोदरादित्वात् (६|३| १०९)। अल्लोपः । बाहुलकान्मन् टिलोपश्च - इति मुकुटः । तन्न । उक्तरीत्या निर्वाहात् ॥ ॥ पचायचि (३ | १ | १३४) क्षमा च ॥ (२४) ॥॥ अवति अव्यते वा । 'अव रक्ष- णादौ ' ( भ्वा०प० से ० ) । 'अर्तिसृधू - ' ( उ० २ १०२) इत्यनिः ॥ (२५) ॥ ॥ मेदमस्त्यस्याम् । अत इनिः (५१२ | ११५) । 'मलनो मेदकुष्ठहा' इति शालिहोत्रः । मेद्यति वा । 'जिमिदा - ' (दि० प० से ० ) । ग्रह्मादित्वात् (३१११३४) इनिः ॥ (२६) ॥ ॥ माते । 'मह पूजायाम्' चुरादावदन्तः । ण्यन्तात् ‘अन्च इः’ (उ० ४।१३९ ) । महिः । 'ऋदिकारात्-' ( ग० ४२१९४५ ) इति ङीष् । यत्तु - मह्यन्ते भूतान्यस्याम्, ऊषेति ॥ ऊषोऽस्त्यस्मिन् । मतुप् (५१३१९४) ॥ (१) मयते, वा | ‘पुंसि' (३।३।११८) इति घः । गौरादिङीष् ॥ ॥ 'ऊषसुषि-' (५/२/१०७) इति रः ॥ (२) ॥॥ द्वे (४॥१॥४१) — इति इति घञ्प्रसङ्गात् । मुकुटः | तन | 'हलच' (३|३|१२१) 'क्षारमृद्विशेषस्य' ॥ कर्मणि घस्याप्रसशाच्च । 'करणाधिकर- णयोः' अनुवर्तनात् । 'वीचिः पतिर्महिः केलिरियाया हख- दीर्घयोः' इति वाचस्पतिः । यद्वा - महीयते । 'महीङ् पूजा- याम्' कण्ड्डादियगन्तः । 'क्विप्च' (३|२|७५) इति क्विप्य- लोपयलोपौ । 'कृदिकारात्- ' (ग०४|१४५) इति ङीष् । तदभावे विसर्गः- इति कश्चित् | तन्न 'कारग्रहणान्न' इत्युक्त- त्वात् । 'मही नद्यन्तरे भूमौ मह उद्धवतेजसोः' इति हैमः ॥ २७ ॥ ॥ सप्तविंशतिः 'भूमेः' ॥ मृत्मृत्तिका १ – विश्वकोषे तु, काश्यपः स्यान्मुनौ मीनभेदे भूमौ तु काश्यपी' इति पाठ उपलभ्यते || मृदिति ॥ मृयते । 'मृद क्षोदे' ( या०प० से ० ) । संपदादिः ( वा० ३।३।१०८ ) ॥ (१) ॥*॥ स्वार्थे ‘मृदस्ति- कन्' (५॥४॥३९) ॥ (२) ॥॥ द्वे ‘मृदः' ॥ प्रशस्ता तु मृत्सा मृत्स्ना च मृत्तिका । प्रशस्तेति ॥ मृच्छब्दात् 'सस्त्र प्रशंसायाम्' (५॥४॥४०) उर्वरेति ॥ ऋच्छति । 'ऋगतौ' ( भ्वा०प० अ० ) । पचाद्यच् (३|१|१३४) । यद्वा ईर्यते । 'ऋ गतौ' ( ऋया० प० से ० ) । 'ऋोरप्' (३१३१५७ ) | उरूणामरा | यद्वा-उ- येते । 'उर्वी हिंसायाम् ' ( भ्वा०प० से ० ) । ‘खनो घ च' (३|३|१२५ ) इति घः । 'उपधायां च ' ( ८/२।७८) इति दीर्घस्तु संज्ञापूर्वकत्वान्न । उर्व राति । कः (३।२।३ ) | यद्वा संपदादि क्किप् ( वा० ३१३ | १०८ ) | 'राल्लोपः' (६। ४१२१) | उर्चासौ वरा च । उर्धु वरा वा । 'ऊर्वरा (४२११४४) इति ङीषि | तु भूमात्रे सर्वसस्याढ्यभुव्यपि' इति हैमः ॥ ( ९ ) ॥ ॥ सर्वाणि च तानि सस्यानि च । तैराढ्या मृत् एकम् 'सस्याढ्यभूमेः' ॥ स्यादूषः क्षारमृत्तिका ॥ ४ ॥ स्यादिति ॥ ऊषति । 'ऊष रुजायाम्' ( भ्वा०प० से ० ) । 'इगुपध - ' (३।१।१३५) इति कः । (‘ऊषः क्षार् मृदि प्रोक्तः प्रभातेऽपि पुमानयम् । तत्संध्यायां च रन्ध्रे च चन्दनाद्रौ श्रवो विले' इति मेदिनी ) ॥ (१) ॥॥ क्षार- यति । 'क्षर संचलने' (भ्वा०प० से० ) । णिच् (३।१।२६)। पचायच् (३।१।१३४) । क्षारा चासौ मृत्तिका च ॥ (२)॥*॥ द्वे 'क्षारमृत्तिकायाः' ॥ ऊषवानूषरो द्वावप्यन्यलिङ्गौ स्थलं स्थली । स्थलमिति ॥ स्थलति । 'ठल स्थाने' (भ्वा० प० से ० ) । पचाद्यच् (३।१।१३४) । यत्तु --स्थल्यतेऽत्र । 'घनर्थे कः?