पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः ॥ श्रीमदमरसिंहविरचितः अमरकोषः । व्याख्यासुधाख्यया व्याख्यया समेतः । द्वितीयं काण्डम् | पुमान्, अनवधौ त्रिषु । अनन्ता च विशल्यायां शारिवादू- र्वयोरपि । कणादुरालभापथ्यापार्वत्यामलकीषु च । विश्वंभ वर्गा इति ॥ इह द्वितीयकाण्डे वर्गा उक्ता वदितुमा- मस्ति । अर्शआयच् (५|२|१२७ ) | रस्ते वा । ‘रस आ- रागुडूच्योः स्यादनन्तं सुरवर्त्मनि ॥ ( ४ ) ॥ ॥ रसोऽस्या- रब्धाः । आदिकर्मणि क्तः (३१४१७१ ) । कीदृशाः, साङ्गो. स्वादने' चुरादावदन्तः । घञ् ( ३ | ३ | ११३ ) | अच् ( ३।३। पाः पृथिव्यादिभिरुपलक्षिताः । तत्राङ्गानि मृदादीनि । उपा- ज्ञान खिलादीनि । आपणादीनि विपण्यादीनि । शिला- तन | परिगणनात् । अचः सत्वाच्च । ( 'रसा तु रसनापाठा- ५६ ) वा । यत्तु – घञर्थे को ( ३।३।५८ ) वा - इति मुकुटः । दीनि मनःशिलादीनि । वृक्षादीनि पुष्पादीनि । मृगशब्द सल की क्षितिकडषु - ' ) ॥ (५) ॥ * ॥ विश्वं बिभर्ति । ‘टुभृञ्’ आरण्यपशुमात्रपरः । ‘आरण्याः पशवो मृगाः' इति स्मृतेः । ‘संज्ञायां भृतृवृजि-' ( ३।२।४६ ) इति खच् । 'विश्वंभरो- आदिशब्देन पक्षिकीटादीनां ग्रहणम् । तस्य चाङ्गोपाङ्गानि ऽच्युते शके पुंसि, विश्वंभरा भुवि ॥ (६) ॥ ॥ तिष्ठति । पक्षिपक्षादीनि । यद्वा—मृगानत्तुं शीलं यस्य स मृगादी सिंहः | अजिरादित्वात् ( उ० १५३ ) किरच् । 'स्थिरा भूशालप- भूर्भूमिरचलानन्ता रसा विश्वंभरा स्थिरा । यर्नाशनौ मोक्षेऽचले त्रिषु' ॥ (७) ॥ * ॥ धरति वि धरा धरित्री धरणी क्षोणी ज्या काश्यपी क्षितिः २ वम् । 'धृञ् धारणे' ( भ्वा० उ० अ० ) । यद्वा प्रियते । सर्वेसहा वसुमती वसुधोर्वी वसुंधरा | 'धृङ् अवस्थाने' । ( तु० अ० अ० ) | पचाद्यच् ( ३।१॥ गोत्रा कुः पृथिवी पृथ्वी क्ष्मावनिर्मेदिनी मही ॥३॥ सतूलेऽथ धरा मेदोभूमिजरायुषु' इति हैमः ॥ (८) ॥*॥ १३४ ) । धराः सन्त्यस्यां वा । 'धरः कूर्माधिपे गिरौ । कर्पा- ‘अशित्रादिभ्य इत्रोत्रौ' ( उ० ४११७३ ) । गौरादिङीष् (४ ११४१ ) ॥ (९) ॥ * ॥ 'अर्तिसृष - ' ( उ० २ १०२ ) इत्यनिः । 'कृदिकारात् - ' (ग० ४११॥४५ ) इति डीं । - गौरादित्वा ङीष् (४|१|४१ ) – इति मुकुटस्य प्रमादः । ( 'धरणोऽहि- पतौ लोके स्तने धान्ये दिवाकरे ) | धरणं धारणे मानवि- शेषे धरणी भुवि ' इति हैमः ॥ ( १० ) ॥ ॥ क्षौति । 'टुक्षु शब्दे' ( अ० प० अ० ) | बाहुलकान्निः । ( 'कृदिकारात्- ' (ग० ४४१९४५ ) इति ङीष्वा ) ॥ ( ११ ) ॥ ॥ जिनाति । 'ज्या वयोहानौ' ( क्या० प० अ० ) अम्यादित्वाद्यदन्तो ॥ भूरिति ॥ भवति । कर्तरि क्विप् ( ३।२।१७८ ) । 'भूः स्थानमात्रे कथिता धरण्यामपि योषिति' । यत्तु – 'भवत्यस्यां सर्वम्' इति भूः । बहुलवचनात् ( ३।३।११३ ) - अधिकरणे क्विप् ( ३।३।१७८ ) — इत्याह मुकुटः | तन्न । उक्तरीत्या नि- र्वाहात् । ‘अद्भ्यः पृथिवी' इति श्रुतिविरोधाच्च ॥ (१) | || भवति । ‘भुवः कित्’ (उ० ४/४५ ) इति मिः । - ‘भुवः क्मिन्’—इति मुकुटः । तन्न । तादृशसूत्रादर्शनात् । 'ऋदि- कारात्' ( ग० ४।१।४५ ) इति ङीष् वा । 'भूमिः क्षितौ स्थानमात्रे' इति हैमः ॥ (२) ॥ ॥ न चलति । 'चल क- म्पने ( ) | पचायच् ( ३ | १ | १३४ ) | अचलाः सन्त्यस्याम् इति वा । अच् (५।२।१२७) | 'अचलस्तु गिरिकीलयोः । १ – 'निरवधौ' इति पाठः ॥ २-अत एव हस्वेकारान्तोऽपि अचला भुवि ' इति हैमः ॥ (३) ॥ * ॥ नास्त्यन्तोऽस्याः । यथा - 'विलसितमनुकुर्वती पुरस्ताद्धरणिरुह धिरु हैर्वधूलतायाः' इत्य यद्वा अनन्तोऽस्ति धारको यस्याः । 'अनन्तः केशवे शेषे | नेकार्थकैरवाकरकौमुदी ॥ ( उ० ४११२ ) निपातितः । 'ज्या मौर्वी ज्या वसुंधरा' वर्गाः पृथ्वीपुरक्ष्माभृद्वनौषधिमृगादिभिः । नृब्रह्मक्षत्रविशद्वैः साङ्गोपाङ्गैरिहोदिताः ॥ १ ॥