पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वारिवर्ग: १० ] व्याख्यासुधाख्यव्याख्यासमेतः । शालूकमेषां कन्दः स्याद् ब्जिन्योः' इति हैमः ॥ (१) ||| बिसमस्त्यस्याः । पूर्वव शालूकमिति ॥ एषां सौगन्धिकादीनां कन्दो मूलम् । दिनि: (वा० ४४२५१) ॥ ( २ ) ॥ ॥ एवं पद्मिनी | मुख शल्यते, शलति वा ‘शल चलनसंवरणयोः' (भ्वा० आ० से ० ) । शब्दा दायर्थात् मृणालिनी कमलिनी पुटकिनीत्यादयः । 'प ‘शलिमण्डिभ्यामूकण्’ (उ० ४।४२) वृद्धिः (७२।११६) च ॥ झिनी पद्मसंधाते स्त्रीविशेषे सरोऽम्बुदिनी | प (१) ॥ * ॥ एकम् 'उत्पलकन्दस्य' || द्मिनी योषिदन्तरे । 'अब्जेऽब्जिन्यां सरस्यां च' इति हैमः ॥ (३) ॥ * ॥ ( त्रीणि 'पद्मसंघातस्य' कमलिन्यां इत्यन्ये ) ॥ वा पुंसि पद्म नलिनमरविन्दं महोत्पलम् ॥ ३९ ॥ पङ्केरुहं तामरसं सारसं सरसीरुहम् ॥ ४० ॥ सहस्रपत्रं कमलं शतपत्रं कुशेशयम् । बिसप्रसूनराजीवपुष्कराम्भोरुहाणि च । वारिपर्णी तु कुम्भिका । वारीति ॥ वारिणि पर्णांन्यस्याः । 'पाककर्ण-' (४|१| ६४) इति ङीष् । यद्वा वारि पिपर्ति । 'पू पालनपूरणयोः' ( जु० प० से ० ) । 'धापूवस्यज्यतिभ्यो नः' ( उ० ३१६) । ‘जातेः-' (४॥ १॥६३) इति । ङीप् । अत एव 'कुम्भीको वा रिपर्णः स्यात् -' इत्येके पठन्ति ॥ (१) ॥ ॥ कुम्भोऽस्य- स्याः | उन् (५/२/११५) ॥ ( २ ) ॥ * ॥ द्वे 'जलकुम्भि- कायाः ॥ वेति ॥ पद्यते । ‘पद गतौ ' (दि० आ० अ० ) । 'अर्ति- स्तुसु - ( उ० १११४०) इति मन् । 'पद्मोऽस्त्री पद्मके व्यू- हनिधिसंख्यान्तरेऽम्बुजे । ना नागे, स्त्री फजिकाश्री चार्वाटी- पन्नगीषु च’ ॥ (१) ॥*॥ नलति । 'जल गन्धे' (भ्वा०प० से ० ) इनन् ( उ० २ (४९) 'नलिनं नलिकातोयाम्बुजेषु ॥ (२) ॥ ॥ अरं शीघ्रं लिप्सां विन्दति । 'गवादिषु विन्दे:- ' (वा० ३११३८) इति शः । 'शे मुचादीनाम्' (७१११५९ ) इति नुम् | अराकारराणि पत्र/णि विन्दति वा ॥ (३ ) ॥ * ॥ महञ्च तदुत्पलं च । 'उत्पलं कुष्टभूरुहे | इन्दीवरे मांसशून्ये ' इति हैमः ॥ (४) ॥॥ सहस्रं पत्राण्यस्य ॥ ( ५ ) ॥ ॥ कं ज- लमलति । 'अल भूषणादौ' (भ्वा० प० से ० ) । मूलविभुजा- दित्वात् (वा० ३१२१५) कः । यद्वा काम्यते । 'कमु कान्तौ' ( भ्वा० आ० से ० ) | 'वृषादिभ्यः' ( उ० ११०६) इति कलच् । 'कमलं क्लोनि भेषजे । पङ्कजे सलिले ताम्रे कम लस्तु मृगान्तरे | कमला श्रीवरनार्योः' इति हैमः ॥ ( ६ ) ॥ ॥ शतं पत्राण्यस्य । 'शतपत्रः शिखण्डिनि । दावा सारसे च कमले तुं नपुंसकम्' इति विश्व मेदिन्यौ ॥ (७) ॥ * ॥ कुशे जले शेते । 'अधिकरणे शेते:' (३।२।१५ ) इत्यच् । नलिन्यां तु बिसिनी पद्मिनीमुखाः । ‘शयवास–' (६।३।१८) इयलुक् ॥ (८) ॥ * ॥ पके रोहति । नलिन्यामिति ॥ नडाः सन्त्यत्र । 'पुष्करादिभ्यः-' 'रुह प्रादुर्भावे' (भ्वा०प० अ० ) | ‘इगुपध- ' ( ३ | १ | (५/२/१३५) इतीनिः । डलयोरैक्यम् । यद्वा नलमत्रास्ति । १३६ ) इति कः । 'तत्पुरुषे कृति' ( ६ |३|१४ ) इत्य- ‘खलादिभ्यः' (वा० ४२५१) इतीनि: ( नलः पोटगले लुक् ॥ ( ९ ) ॥ ॥ 'तामरं घृतमर्णश्च' इति रुद्रः । राज्ञि पितृदेवे कपीश्वरे । )' 'नली मनःशिलायां तु नलिनेऽपि तत्र सस्ति | ‘षस खप्ने' (अ० १० से ० ) | ‘अन्येभ्योऽपि-' नलं मतम्' इति विश्वः । नैलिनी पुनः | पद्माकरे गङ्गा. (वा० ३।२।१७१) इति डः । यद्वा तम्यते । 'तमु काङ्क्षा- याम्' (दि० प० से ० ) । घञ् (३।३।१९।) 'नोदात्तोपदेशस्य - ' १ –‘सकलशेकलशेवलमालिका' इति कथिताभ्युदयात् - इति ( ७१३ १३४) इति निषेधस्यानित्यत्वान्न वृद्धिनिषेधः । रस्यते । मुकुटः ॥ २–इतःप्रभृति सूर्यविका सिनामानि | 'निरर्थकं जन्म गतं 'रस आस्वादने' चुरादावदन्तः | ‘एरच्' (३|३|५६ ) । तामं नलिन्या यया न दृष्टं तुहिनांशुबिम्बम्', 'तीव्रतपनतापप्रियाम्भोजिनी न सहते स्तोकमप्यमृतमुचो रुचश्चन्द्रस्य', 'चन्द्रं गता पद्मगुणान्न भुङ्क्ते पद्माश्रिता चान्द्रमसीमभिख्याम्' इत्यादि महाकविवर्णनात् ॥ ३ - इतः पूर्वं 'नलिकातोयाम्बुजेषु' इति लिखितमासीत् । परंतु तस्य नलि- नशब्दार्थताया हैमादिषूपलम्भने नलिनशब्दार्थ एव निवेशितम् ॥ जलनीली तु शेवालं शैवलः जलेति ॥ जलं नीलयति । 'णील वर्णे' (भ्वा०प० से०) णिच् (३।१।२५) । 'कर्मण्यण' (३।२।१ ) ॥ ( १ ) ॥ * ॥ जले शेते तिष्ठति । 'शीडो वलज्वलनुवालनः' ( उ० ४३८) 'शेवलचैव शेवाल: शैवलो जलनीलिका' (इति वाच - स्पतिः) ॥ (२) ॥*॥ (३) || || त्रीणि 'शैवालस्य' ॥ अथ कुमुद्रती ॥ ३८ ॥ १०७ कुमुदिन्याम् अथेति ॥ कुमुदान्यत्र देशे सन्ति 'कुमुदनडवेतसेभ्यो ड्मतुप्' (४१२१८७७) 'झयः' (८|२|१०) इति वत्वम् । ('कुमुद्रती कैरविण्यां दयितायां कुशस्य च ) ॥ (१) ॥*॥ ‘पुष्करादिभ्यः' (५।२।१३५) इतीनौ कुमुदिनी ॥ ( २ ) ॥* ॥ द्वे कुमुदयुक्तदेशस्य । कुमुदलत या इत्यन्ये ॥ १ ~ तथा च 'सुरगज इव बिभ्रत् पद्मिनीं दन्तलग्नाम्' इत्यादयश्च प्रयोगाः इति मुकुटः ॥ २ कोम हृदयस्य दक्षिणपार्श्वे उदयों जलाधारः - इत्यनेकार्थ कैरवाकरको 'व्योम्नि' इति लिखित- मासीत् ॥