पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२ अमरकोषः । शम्बूका जलशुक्तयः ॥ २३ ॥ शम्बूका इति ॥ शाम्यति । 'शम उपश' ( दि० ० से० ) । 'उलूकादयश्च' ( उ० ४१४१ ) इति निपातितः । 'शम्बू कपिण्याकमधूक फेनः' इत्यमरमालायां पुंलिङ्गः । ('श- म्बूको गजकुम्भान्ते घोडे च शुद्रतापसे | जलजन्तुविशेषे च) शम्बूका न नपुंसके' इति मेदिनेद्विलिङ्गता | 'शम्बूकः शम्बुकश्चैव पूर्वः कान्तस्तु सर्वदा । कारणेन विना शेषो ( शम्बु :) दृश्यते ग्रन्थविस्तरे' इत्युत्पलिनी ॥ (१) ॥*॥ जलजाः शुक्तयः ॥ ( २ ) ॥ * ॥ द्वे 'सर्वजलशुक्ति कानाम् ॥ [ प्रथमं काण्डम् 'इगुपध-'। (३।१।१३५) इति कः । 'जातेरस्त्री-' (४११॥ ६३) इति ङीष् । ( 'शिलमुञ्छे स्याद् गण्डूपयां शिली मता । स्तम्भशीर्षे शिलाशिल्यौ, शिला तु प्रस्तरे मता । तथा मनःशिलायां च द्वाराधः स्थितदारुणि ) ॥ (१) ॥*॥ (२) ॥ ॥ 'द्वे किंचुलकभार्यायाः' इति स्वामी । 'क्षुद्र किं चुलकजातेः' ॥ भेकी वर्षावी भेकीति ॥ 'वर्षाभ्वी' इत्यसाधु । डीव्विधायकाभावात् स्त्रियामपि 'वर्षाभूः' इत्येव । 'मेक्यां पुनर्नवायां स्त्री वर्षा - भूर्दर्दुरे पुमान्' इति यादवः । अन्ये तु - गौरादित्वात् (४ १॥४१) ङीषमिच्छन्ति । अत एव भागुर्यमरमालयोः 'वर्षा- भवी' इति दृश्यते ॥ २॥ * ॥ द्वे 'मण्डूक्या' । क्षुद्रमण्डूक- स्यैत्यन्ये ॥ मेके मण्डूकवर्षाभूशालूरप्लवदर्दुराः । । भेके इति ॥ विभेत 'जिभी भये' (जु०प० अ० ) । 'इण्मीका - ' ( उ० ३।४३ ) इति कन् । 'भेको मण्डूकमे- घयोः' ॥ (१) ॥ ॥ मण्डयति जलाशयम् । मण्डते वा । 'मडि भूषायाम्' ( भ्वा० प० से० ) । 'शलमण्डिभ्यामूकण् (उ० ४।४२)। ‘मण्डूकी मण्डूकप शोणयोः' इति हैमः ॥ (२) ॥ ॥ मैण्डको मेक- वर्षासु भवति । ‘भुवः संज्ञान्तरयोः’ (३।२।१७९) इति किप् । 'वर्षाभूः भूः पुमान्' इति विश्वः मेदिन्यौ ॥ (३) ॥*॥ शाडते । 'शाडू गतौ' ( भ्वा० आ० से० ) । 'खर्जिपिञ्जादिभ्य ऊरोलचौ' ( उ० ४१९० ) इत्यूरः । महुरस्येति ॥ मद्गुरो मत्स्यभेदः | योग्यतया सादृश्याद्वा डलयोरैक्यम् । शालते वा । 'शाल कत्थने' (भ्वा० आ० तस्य प्रिया स्त्री शृणाति । ' हिंसायाम्' (या०प० से ० ) । से०)। 'परिसरकृकलासखेदसालूर-' इत्यूष्मविवेकाद्दन्त्या- 'शृणा तेर्हस्वश्च' (उ० १९१२६ ) इति गन् ह्रस्वत्वं कित्त्वं नुडा- दिरपि ॥ (४) ॥*॥ लवते । 'लुङ् गतौ ' ( भ्वा० आ० अ०) । गमश्च । 'पुंयोगात् - ' (४|११४८) 'इति जातेः- (४११६३) अच् (३।१।१३४) 'प्लवः लक्ष पुतौ कपौ । शब्दे कारण्डवे इति वा ङीष् । 'मगुरी' इत्यपि । 'भार्या भेकस्य वर्षाभवी शुशी म्लेच्छजातौ भेलॅकमेकयोः । क्रमनिम्नमहीभागे कुलके जल स्यान्मगुरस्य तु । शिली गण्डूपदस्यापि दुलिः स्यात्कमठस्य तु ' वायसे’। ‘कैवर्तीमुस्तके गन्धतृणेऽपि स्यान्नपुंसकम् ॥ (५) इत्यमरमाला । ('शृङ्गी स्वर्णमीनविशेषयोः । विषायामृषभौष- ॥ * ॥ दृह्णाति शब्दैः कर्णौ 'दृ विदारणे' ( क्या०प० से ० ) । घ्याम् ) ॥ (१) ॥*॥ एकम् 'महुरस्त्रियाः' ॥ ‘मुकुरदर्दुरौ' ( उ० ११४० ) इति निपातितः । 'दर्दुरैस्तोयदे मेके वाद्यभाण्डाद्रिभेदयोः । दर्दुरी चण्डिकायां स्याग्रामजाले नपुंसकम् ॥ ( ६ ) ॥॥ षट् 'मण्डूकस्य' || १ - दैत्यविशेषेऽपि यथा 'व्रत बूत भटाः क स क स नरः शम्बूकजीवाहरः' इत्यनेकार्थं करवाकर कौमुदी ।। २ - मीरौ च यथा 'मेका केकारवैः पान्थाः' इत्यनेकार्थकैरवाकर कौमुदी । ३–‘मण्डूकौ मेकशोणकौ’ इति पाठः ॥ ४–‘मेलकतैलयोः” इति पाठः ।। ५–इतः पूर्वम् – 'दुर्दरः पर्वते पुंसि त्रिष्वीष- द्भिन्नभाजने' इत्यपि लिखितमस्ति । परंतु मेदिनी है मयोरकारमध्यस्यैव पाठेन समानानुपूर्वीकत्वे पर्वतार्थ कसा प्रौनरुक्त्यस्यापि संभवेन न प्रकृतोपयोगि ॥ कमठी दुलिः ॥ २४ ॥ 'पुंयोगात्-' कमठीति ॥ 'जाते:- ' (४|१|६३ ) इति (४२१९४८) इति वा ङीष् । कमठी ॥ (१) ॥*॥ दोलति 'दुल उत्क्षेपे' ( चु०प० से० ) । आधृषीयः । 'इगुपधात्-' ( उ० ४४१२० ) इति किः । 'दुलिः खियाम् । कमठ्यां, ना मुनौ' ॥ (२) ॥॥ द्वे ‘कच्छप्याः ॥ महुरस्य प्रिया शृङ्गी •दुर्नामा दीर्घकोशिका । दुर्नामेति ॥ दुर्निन्दितं नामास्या: । 'अनो बहुव्रीहे : ' (४|१|१२) इति । (दुर्नाम क्लीबमर्शसि | स्याद्दीर्घ- कोषिकायां स्त्री' ) ॥ * ॥ 'डाबुभाभ्याम् (४|१|१३) ॥॥ _शिलीति ॥ शिलति । ‘शिल उञ्छे' (तु० प० से ० ) । दिखात (८२४३९) न णत्वम् ॥ (१) ॥*॥ दीर्घः कोशो 'अन उपधा-' (४।१।२८) इति वा ङीप् | दुर्नाम्नी । क्षुभ्रा- शिली गण्डूपदी । यस्याः। ‘जातेः–’ (४।१।६३ ) इति ङीष् । 'संज्ञायां कन् (५।३।७५)। 'केण: ' ( ७१४ १३) इति हस्खः । ( मूर्धन्य- षान्ता च) । 'तालव्या मूर्धन्यावेते शटी च परिवेशः । विश्व- क्सेनो भ्रेशः प्रतिष्कशः कोशविशदौ च ' इत्यूष्मविवेकः ॥ (२) ॥ * ॥ द्वे 'झिनाञी' इति ख्यातस्यः 'जलूकाकारस्य जलचरस्य' | १ – 'क्रीडनेति' लिखितमस्ति । परंत्वेतदानुपूर्वी घटित मेदिन्यां विश्वे च 'मुनौ' इत्येवोपलब्धम् ॥