पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याख्यासुधाख्यव्याख्यासमेतः । १०१ ख्यातायाः ॥ रक्तपा तु जलौकायां स्त्रियां भूम्नि जलौकसः ॥ २२॥ वारिवर्ग: १० ] ( भ्वा० आ० से ० ) । 'कमरेठ : ' ( उ० ११०० ) । के तलनिहाकयोः ॥ (२) ॥ ॥ द्वे 'गोह' 'जलगोधिका' इति जले मठति, इति वा । 'मठ मदनिवासयोः' ( भ्वा० प० से० ) । पचाद्यच् (३।१।१३४) | 'कमठः कच्छपे पुंसि भाण्डभेदे नपुंसकम्' ॥ (२) ॥ * ॥ कच्छेन पिबति । 'पा पाने’ (भ्वा० प० अ० )। 'सुपि' (३२१४) इति योगवि- भागात्कः । 'कच्छपी वल्लकीभेदे डुलौ क्षुद्रगदान्तरे | पुंसि विध्यन्तरे कूर्मे मलबन्धान्तरेऽपि च ' इति विश्वमेदिन्यौ ॥ ( ३ ) ॥ * ॥ त्रीणि 'कूर्मस्य' ॥ ग्राहोऽवहारः रक्तपेति ॥ रक्तं पिबति । 'आतोऽनुप-' (३१२१३) इति कः । 'रक्तपा स्याजलौकायां डाकिन्यां ना तु रां- (७१३ १६४) इति निपातितोऽदन्त ओकशब्दः ॥ (२) क्षसे' ॥ (१) ॥॥ जलमोकोऽस्याः । ओक उचः के ॥ ॥ सान्तोऽपि । 'जलोरगी जलोका तु जलौका च जलौकसि' इति संसारावर्ताद्वहुवचनं प्रायिकम् । 'जलौकापि जलोका स्याजलूका जलजन्तुका' इति तारपालः ॥ (३) ॥ ॥ त्रीणि 'जलूकायाः ॥ मुक्तास्फोटः स्त्रियां शुक्तिः से० ) । 'हलच' ( ३ | ३ | १२१ ) इति घञ् ॥ (१) ॥*॥ मुक्तेति ॥ मुक्ताः स्फुटन्त्यत्र | 'स्फुट विकसने' ( तु० प० शुच्यति, शोचति, शोकति, वा । 'शुच्य अभिषवे' ( भ्वा० प० से ० ) । 'शुच शोके' ( भ्वा०प० से ० ) । शुक्तिः गतौ ( भ्वा० प० ) वा । क्तिच् (३|३|१७४) । 'शुक्तिः कपाल- शकले शङ्ख शङ्खनकेऽपि च । नख्यश्चावर्तदुर्नाममुक्ता फो टेषु च स्त्रियाम् ॥ (२) ॥ ॥ द्वे 'शुक्तिकायाः ॥ ग्राह इति ॥ गृह्णाति । 'ग्रह उपादाने' ( क्या ० उ० से० ) 'विभाषा प्रहः' (३ | १ | १४३) इति णः | 'ग्राहो ग्रहे जलचरे’ इति हैमः ॥ (१) ॥ ॥ अवहरति । अवपूर्वो हृञ् । 'शाध्यधा-' (३।१।१४१) इति णः । 'अवहारस्तु युद्धादिविश्रान्तौ ग्राहचौरयोः। निमैन्त्रणोपनेतव्ये' इति हैमः ॥ ( २ ) ॥ * ॥ द्वे 'ग्राहस्य' ॥ नक्रस्तु कुम्भीरः नक इति ॥ कामति दूरस्थलम् । 'कमु पादविक्षेपे' ( भ्वा०प० से ० ) । 'अन्यत्रापि - ' ( वा० ३ | २०४८ ) इति डः । ‘न भ्राड्-’ (६।३।७५ ) इति नलोपो न 'नक्रं नासा- प्रदारुणोः । नक्रो यादसि' इति है मैः ॥ ( १ ) ॥ * ॥ कुम्भिनं हस्तिनमीरयति । ‘कर्मण्यण' (३१२११ ) ॥ ( २ ) ॥*॥ द्वे 'नक्रस्य' || अथ महीलता ॥ २१ ॥ गण्डपदः किंचुलुकः अथेति ॥ मह्या लतेव । कृशत्वदीर्घत्वाभ्याम् ॥ (१) ॥ * ॥ गण्ड्डो ग्रन्थयः पदान्यस्य ॥ ( २ ) ॥ ॥ किंचिचुलुम्पति | ‘कास्यनेकाञ्ग्रहणं चुलुम्पाद्यर्थम् (वा० ३|१|३५) इति वार्ति- कनिर्दिष्टञ्जुलुम्पधातुः। ‘अन्येभ्योऽपि ' ( वा० ३।२।१०१ ) इति डः। ‘टे:' (६।४।१४३) इति उकारमकारपकाराणां लोपः । ततः ‘संज्ञायां कन्’ (५।३।७५ ) ॥ (३) ॥ * ॥ त्रीणि 'केचुवा' इति ख्यातस्य || निहाका गोधिका समे । निहाकेति ॥ नियतं जहाति भुवम् । 'नौ हथ' ( उ० ३।४४ ) इति हाकः कन् । बाहुलकान हस्खः ॥ ( १ ) ॥ ॥ गुध्यति । ‘गुध परिवेष्टने’ ( दि० प० से ० ) | ण्वुल् (३॥१॥ १३३) । (पचाद्यचि ) (३|१|१३४) गोधापि | 'गोधा १ – निमन्त्रणोपनेतव्यम् = शर्करादिस्वादूकृतं भक्ष्यम् ॥ तत्र यथा 'एतस्मिन्विषयावहारविषमे संसारखारांनिधौ' इत्यनेकार्थकैरवाकरकौ- मुदी ॥ २ – अस्याये 'नकः कुम्भीरके पुंसि नक्रं तर्णकनीरयो:" इति लिखितमस्ति । परंतु मेदिन्यां द्वितीयचरणे नारशब्दस्यार्थबोधक- ताया बोधनेन प्रक्षिप्तप्रायम् ॥ शङ्खः स्यात्कम्बुरस्त्रियौ । शङ्ख इति ॥ शंखनति जनयति । 'खनु अवदारणे' ( भ्वा० उ० से ० ) । 'अन्येभ्योऽपि ' ( वा० ३।२।१०१ ) इति डः । शं खम् अस्य इति वा । शाम्यत्यलक्ष्मीं वा । 'शमु उपशमे' ( दि० प० से ० ) । अन्तर्भावितण्यर्थः । ‘शमेः खः’ ( उ० १ | १०२ ) | 'शङ्ख: कम्बौ न योषित, ना भाला- स्थिनिधिभिन्नखे ॥ (१) ॥ ॥ काम्यते । 'कमु कान्तौ' ( भ्वा० आ० से ० ) । 'जवादयश्च' ( उ० ४|१०२ ) इति निपातितः | 'कम्बुर्वलयशङ्घयोः । गजे शम्बूके कचूरे ग्री- वायामलिकेऽपि च' इति हैमः ॥ ( २ ) ॥ * ॥ एतौ पुंनपुं- सके ॥ द्वे 'शङ्खस्य' ॥ क्षुद्रशङ्खाः शङ्कनकाः क्षुद्रेति ॥ क्षुद्राश्च ते शङ्खा ॥ (१) ॥ ॥ शङ्कते। 'शकि शङ्कायाम्' ( भ्वा० आ० से ० ) । कर्तरि 'अनुदात्ते- तश्च हलादेः' (३।२।१४९ ) इति युच् । 'संज्ञायां कन्' (५॥ ३१८५) | - शङ्खस्य नखा इव ( शङ्खनखाः ) - इति तु मुकुटः | शंखनन्ति । 'बहुलमन्यत्रापि ' ( उ० २१७८) इति युच् । ल्युट् ( ) वा स्वार्थे कन् (५१३१७५) । (शङ्खनकाः) - इत्यन्ये ॥ ( २ ) ॥५॥ द्वे 'सूक्ष्मशङ्खानाम्' || १ 'जलौकसेनेव रक्ताकृष्टिनिपुणेन वेश्याजनेन' इति वासवद त्तायाम् 'जलं च तदोकश्चे'ति जलौकः । ततोऽर्शभायचि (५|२|१२७) एकवचन मदन्तत्वं चोपपाद्यम्- इति मुकुटबुधमनोहरे ॥