पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वारिवर्ग: १० ] ‘वेणू गतौ' ( भ्वा० उ० से० ) । 'हलच' ( ३ | ३ | १२१ ) इति घञ् । गौरादिङीष् (४।१।४१ ) ॥ ( २ ) ॥ ॥ द्वे 'मत्स्य- स्थापनपात्रस्य' || व्याख्यासुधाख्यव्याख्यासमेतः । बलिशं मत्स्यवेधनम् ॥ १६ ॥ बलिशमिति ॥ बलिनो मत्स्यान् श्यति । 'शो तनूक- रणे' (दि० प० अ०) 'आतोऽनुप- ' ( ३|२|३ ) इति कः ॥ * ॥ डलयोरैक्याद् 'बडिशम्' अपि । स्त्रियां बडिशापचये तु बडिशी ॥ (१) ॥ ॥ विध्यतेऽनेन । 'विध विधाने' ( तु०प० से० ) ' करणा-' ( ३।३।११७ ) इति ल्युट् | मत्स्यानां वेध- नम् ॥ (२) ॥ ॥ द्वे 'मत्स्यवेधनस्य' ॥ पृथुरोमा झषो मत्स्यो मीनो वैसारिणोऽण्डजः | विसारः शकली च पृथ्विति ॥ पृथूनि रोमाण्यस्य । रोम पक्षोऽत्र इति स्वामी । बल्कलम्-इति सर्वधरः ॥ (१ ) ॥ * ॥ झषति 'शेष हिं- सार्थ : ' ( भ्वा० प० से ० ) । पचाद्यच् ( ३ | १ | १३४ ) यद्वा झ- ष्यते । ‘खनो घ च’ ( ३।३।१२५ ) इतिघः । मुकुटस्तु - ‘पुंसि’ ( ३।३।११८ ) इति घः - इत्याह । तन्न । 'हलच' ( ३ | ३।१२१ ) इति घनस्तदपवादत्वात् । 'करणाधिकरणयोः' ( ३।३॥११७ ) इत्यनुवर्तनाच्च । 'झषा नागवलायां स्त्री, ताप- मत्स्याटवीषु ना' ॥ (२) ॥ ॥ माद्यति । 'मदी हर्षे' ( दि० प० से ० ) । 'ऋतन्यजि - ' ( उ० ४१२ ) इति स्यन् । 'मत्स्यो मीनेऽथ पुंभूनि देशे ॥ ( ३ ) ॥ ॥ मीनाति, मीयते वा । ‘मीळ् हिंसायाम्’ (क्र्या॰ उ० से ० ) । 'फेनमीनी' ( उ० ३३३ ) इति निपातितः । '( मीनो राश्यन्तरे झषे ) ॥ ( ४ ) ॥ * ॥ विविधं सरति । ‘सृ गतौ’ (भ्व०प०अ० ) । प्रत्यादित्वा- ण्णिनिः नलेति || नलवनस्थो मीनः । नडाभो मीन इति वा ॥ * ॥ 'तलमीनः' इति केचित्पठन्ति ॥ ( १ ) ॥॥ 'चिल विलसने' ( तु० प० से ० । 'इगुपधारिकत्' ( उ० ४१२० ) | वीप्सायां द्विलम् ( ८1१।४ ) । चिलिं चिलिं विलासं मिमीते। 'माङ् माने' ( जु० आ० अ० ) । ‘आतोऽनुप- ' ( ३|२|३ ) इति कः । ( पृषोदरादिः ) ( ६।३।१०९ ) । त्रीकारोऽदन्तः । । विसारी । ‘विसारिणो मत्स्ये' (५|४|१६) इति ‘नलमीनश्चिलीचिमो बृहन्मीनोऽब्धिजस्तिमिः' इति रत्न- माला । 'लक्ष्मणा सारसी कौञ्ची नलमीन चिली चिमिः' इति बोपालिताच्चतुरिकारवान्मध्यदीर्घ इदन्तोऽपि ॥ (२) मेदिनी | ॥ * ॥ द्वे 'नलवनचारिणो मत्स्यविशेषस्य ॥ स्वार्थेऽण् ॥ (५) ॥*॥ अण्डाज्जायते स्म । ‘जनी प्रादुर्भावे' ( दि० आ० से ० ) । 'पश्चम्यामजातौ ' ( ३|२|९८ ) इति डः । ‘अण्डजो मृगनाभौ, ना सरटेऽहौ खगे झषे' इति ॥ (६) ॥*॥ विशेषेण सरति । 'सृ गतौ' (भ्वा०प० 'व्याधिमत्स्यबलेषु' ( वा० ३।३।७ ) इति धज् ॥ (७) ॥*॥ शकलमस्यास्ति । 'अत इनिः' (५/२/११५ ) | 'शकलं व- ल्कलेऽर्धे च' इति तालव्यादावजयः ॥ (८) ॥ * ॥ अष्टौ 'म- त्स्यसामान्यस्य' || अ०) । अथ गडकः शकुलार्भकः ॥ १७ ॥

- अथेति ॥ गडति । 'गड सेचने' (भ्वा०प० से ० ) ।

‘क्कुन् शिल्पिसंञ्ज्ञयोः’ (उ० २।३२ ) | ( पचायचि ३।१।१३४) (गडोऽपि ) । ‘गडो मीनान्तराययोः' ॥ (१) ॥ ॥ शकुलोऽ- ९९ त्र मंत्स्यमात्रे, - इति स्वामी | तस्यार्भकः ॥ (२) ॥*॥ द्वे 'मत्स्यविशेषस्य' ॥ सहस्रदंष्ट्र: पाठीन: सहेति ॥ सहस्रं दंष्ट्रा यस्य ॥ (१) ॥ ॥ पाठ पृष्ठं नम- यति । ‘णम प्रहृत्वे' (भ्वा०प० अ० ) । णिच् ( ३।१।२६) । ‘अन्येभ्योऽपि - (वा० ३।२।१०१ ) इति डः । 'अन्येषा- मपि ( ६।३।१३७ ) इति दीर्घः । अवश्यं पठति | 'पठ व्य- कायां वाचि' ( भ्वा०प० से० ) । आवश्यके णिनि: ( ३|३| १७० ) । पाठी द्विजः । तस्येन इवापेक्षितः, हव्यकव्ययोः प्रशस्तत्वाद्वा । 'पाठीनो गुग्गुलद्रुमे । पाठके मीनभेदे च इति हैमः ॥ (२) ॥*॥ द्वे 'बहुदंष्ट्रस्य मत्स्यस्य' ॥ . उलूपी शिशुकः समौ । १ - 'पाणिनिप्रत्याहार इव महाप्राणसमाशिष्टो झषालिङ्गितश्च समुद्रः' इत्याश्चर्यमञ्जरी ॥ अतो मूर्धन्यान्तः इति मुकुटबुधमनो हरे ॥ २ – विश्वकोशे तु 'अण्डजः कृकलासे स्यात्खगे मीने भुजं- गमे । कस्तूर्यामण्डजा प्रोक्ता' इत्युपलभ्यते ॥ उलूपीति ॥ उ विस्मयजनकं रूपमस्यास्ति । अत इनिः (५/२/११५ ) । रलयोरैक्यम् । ओः शंभो रूपं - उरूपमस्या- स्ति, इति वा ॥ (१) ॥ ॥ शिशुः शिशुमारः | तस्य प्रतिकृ- तिरिव । ‘इवे प्रतिकृतौ' ( ५१३१९६ ) इति कन् । 'शिशुकः शिशुमारे स्याद्वालकोलूपिनोरपि ॥ (२) ॥ ॥ द्वे 'शोंशु इति ख्यातमत्स्य विशेषस्य' ॥ नलमीनश्चिलिचिमः प्रोष्ठी तु शफरी द्वयोः ॥ १८ ॥ प्रोष्ठीति ॥ प्रकृष्ट ओष्ठोऽस्याः । 'ओत्वोष्ठयोः' ( वा० ६ | १९९४ ) इति पररूपम् । 'नासिकोदरौष्ठ -' (४/१/५५ ) इति ‘जातेः’ (४।१॥६३ ) इति वा, ङीष् । 'योः' इत्यनेन संबन्धात् 'प्रोष्ठः' अपि ॥ (१) ॥ ॥ शर्फ राति । ‘रा दाने' ( अ०प०अ० ) । 'आतोऽनुप - ' ( ३ २ ३ ) इति कः । 'जातेः' (४|१|६३ ) इति ङीष् | पुंसि शफरः ॥ (२) ॥*॥ द्वे 'मत्स्यविशेषस्य' ॥ १ -- हैमे तु 'सहस्रदंष्ट्रे वादाल: पाठीने चित्रवलिकः, शकुळे स्यात्कलकः' इति विशेषमत्स्यत्वेनोक्तः ॥ २ – पञ्जिकाकृतः 'दयोः' इति प्रोष्ठयापि संबन्नन्ति । नैषा ग्रन्थरीतिः भिन्नपदत्वात् इति पीयूषव्याख्या |