पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९८ अमरकोषः । सेकपात्रं तु सेचनम् ॥ १३ ॥ सेकेति ॥ सेकस्य पात्रम् ॥ ( १ ) ॥ ॥ सिच्यतेऽनेन । 'करणा-' (३|३|११५ ) इति ल्युट् । 'सेचनं रक्षणे सेके नौकायाः सेकभाजने' इति विश्वमेदिन्यौ ॥ ( २ ) ॥ ॥ द्वे 'नौस्थजलनिःसारणपात्रस्य' | क्लीबेऽर्धनावं नावोऽर्धे क्लीब इति ॥ नावोऽर्धम् । 'अर्ध नपुंसकम्' (२१२१२) इति तत्पुरुषः । ‘नावो द्विगो:' (५१४४९९ ) 'अर्धाच्च' (५॥४॥ १००) इति टच् ॥ (१) ॥ ॥ एकम् 'अर्धनौकायाः ॥ अंतीतनौकेऽतिनु त्रिषु । अतीतेति ॥ अतीता नौर्येन । 'उरःप्रभृतिभ्यः - ' (५१४ १५१) इति कप् ॥ (१) ॥ ॥ नावमतिक्रान्तम् । 'अत्यादयः' ( वा० २१२।१८) इति तत्पुरुषः । अतिनौः पुमान् स्त्री वा ॥ (२) ॥ ॥ द्वे 'नौकामतिक्रान्तजलादेः ॥ त्रिष्वागाधात् त्रिष्विति ॥ अगाधमभिव्याप्य त्रिषु ॥ प्रसन्नोऽच्छः प्रसन्न इति ॥ प्रासदत्। ‘ट्ट विशरणादौ' (भ्वा०, तु० प० अ० ) । 'गत्यर्थ -' ( ३१३ | १७२ ) इति तः । 'प्रसन्ना स्त्री सुरायां स्यादच्छसंतुष्टयोस्त्रिषु' || ( १ ) | || 'छो छेदने' (दि० प० अ०) न च्छयति दृष्टिम् । 'सुपि' ( ३ | २१४ ) इति | कः । न च्छाद्यते वा । ‘अन्येष्वपि -' (३।२।१०१) इति डः । 'अच्छो भल्लूके स्फटिकेडमलेऽच्छाऽभिमुखोऽव्ययम्' इति हैमः ॥ (२) ॥ ॥ द्वे ‘निर्मलस्य' ॥ कलुषोऽनच्छ आविलः ॥ १४ ॥ कलुष इति ॥ लुषति । 'लुष हिंसायाम्' ( ) 'इगु - पध-’ (३।१।१३५) इति कः । कस्य जलस्य लुषो घातकः । ‘कलुषं त्वाविले पापे' इति विश्वः ॥ (१) ॥ ॥ भिन्नोऽ- च्छात् । नञ्तत्पुरुषः । ‘नलोपो नञः' (६|३|७३) । 'तस्मा ब्रुड़चि' ( ६।३।७४ ) ॥ (२) ॥ * ॥ आविलति । 'विल मेदने' ( तु० प० से ० ) । 'इगुपध-' (३।१।१३५ ) इति कः ॥ (३) ॥ * ॥ त्रीणि 'मलिनजलस्य' ॥ निम्नं गभीरं गम्भीरम् निम्नमिति ॥ निमनति 'ना अभ्यासे' (भ्वा० प० अ०) 'आतश्च -' ( ३।१।१३६) इति कः ॥ (१) ॥ ॥ गाते जल जन्तवोऽत्र । गच्छन्ति वा । ‘गाङ् गतौ' ( अ० आ० अ० ) 'गम्ऌ गतौं' (भ्वा०प० से ० ) । 'गभीरादयश्च' इति 'गभी- रगम्भीरौ' ( उ० ४८३५) 'इति वा निपातितौ ॥ ( २ ) ॥ * ॥ (३) ॥*॥ त्रीणि 'गम्भीरस्य' ॥ १ – 'येना तिवेगवज्जला दिनातिक्रान्ता नौस्तजलस्य नामैकम्' इति पाठः ॥ [ प्रथमं काण्डम् उत्तानं तद्विपर्यये । उत्तानमिति ॥ उद्गतस्तानो विस्तारोऽस्मात् ॥ (१) ॥॥ तस्य गम्भीरस्य विपर्यये । 'उत्तानमगभीरे स्यादूर्ध्वा- स्यशयिते त्रिषु ॥ (१) ॥ * ॥ एकम् 'उत्तानस्य' ॥ अगाधमतलस्पर्शे अगाधमिति ॥ नास्ति गाधः स्थितिरत्र । 'नञोऽस्त्य- र्थानाम् ( वा० २१ २२ २४ ) इति बहुव्रीहिः ॥ ( १ ) ॥*॥ तलस्याधोभागस्य स्पर्शः न सोऽत्र । ' अगाध मतलस्पर्शे त्रिषु, श्वभ्रे नपुंसकम्’ ॥ (२) ॥ ॥ द्वे 'अतिनिम्नस्य ॥ कैवर्ते दाराधीवरौ ॥ १५ ॥ कैवर्त इति ॥ के जले वर्तन्ते । 'ऋतु वर्तने' (भ्वा० आ० से० ) पचायच् ( ३ | १ | १३४ ) केवर्तानां मत्स्यानामयं घातकः । 'तस्येदम्' ( ४ | ३ | १२० ) इत्यण् ॥ ( १ ) ॥*॥ द- शति मत्स्यान् । 'दंश दशने' (भ्वा०प० अ० ) । 'दशेश्च' ( उ० ५।११) इति टटनौ न आ च । यद्वा दाश्यते मूल्य- मस्मै । 'दाइश दाने' (भ्वा० उ० से ० ) घन् ( ३।३।१८ ) | 'शालो झषे, धीवर एव दाशः' इति शभेदात्तालव्यान्तः । 'कैवर्तमृत्ययोर्दासो दासो बाणा च चेटिका' इति रुद्राद्द- त्यान्तः । 'दासो भृत्ये च शूद्रे च ज्ञानेऽर्थिनि च धीवरे' ॥ (२) ॥ * ॥ दधाति मत्स्यान् । 'छिरछत्वर- ( उ० ३।१ ) इति निपातितः ॥ (३) ॥ ॥ त्रीणि 'धीवरस्य' || आनायः पुंसि आलं स्यात् आनाय इति ॥ नयनम् । ‘णीज् प्रापणे' (भ्वा० उ० अ०) । 'त्रिणीभुवः -' (३|३|२४) इति घन् । आसमन्तात्रा- योऽनेन | आनयन्ति मत्स्यान् अनेन । 'जालमानायः' (३) ३११२४ ) इति घनन्तो निपातितो वा ॥ (१) ॥ * ॥ जले क्षियते । 'शेषे' (४२९२ ) इत्यण् । जलति घनीभवति । 'जल धान्ये' ( भ्वा०प० से ० ) 'ज्वलिति - ' ( ३ | १ | १४० ) इति णः । 'जालं वृन्दगवाक्षयोः । क्षारकानायदम्भेषु, नीपे ना, स्त्री तु घोषके' इति रभसः ॥ ( २ ) ॥ ॥ द्वे 'शणसूत्र- जालस्य' ॥ तु शणसूत्रं पवित्रम् | राणेति ॥ शणति । 'शण गतौ ' ( वा०प० से० ) पचा- द्यच् (३११३४ ) | शणस्य सूत्रम् ॥ ( १ ) ॥ * ॥ पवित्रमु- पवीतम् । तद्वदिव। 'इवे प्रतिकृती' (५१३ १९६ ) इति कन् । पवित्राद्विपरीतलक्षणया संज्ञायां कः (५॥३॥७४ ) ॥ (२) ॥ * ॥ द्वे 'शणसूत्रजालस्य' ॥ मत्स्याधानी कुवेणी स्याद् मत्स्येति ॥ मत्स्या आधीयन्तेऽत्र । 'डुधाञ् धारणपो- षणयोः' (जु० उ० अ० ) । 'करणाधिकरणयोः- (३॥३॥ ११७) इति ल्युट् ॥ (१) ॥ * ॥ कुस्सितं वेणन्तेऽस्यां मत्स्याः ।