पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । पात्रं तद्न्तरम् | पात्रमिति ॥ तयोः पारावारयोरन्तरं मध्यम् | पिबन्त्यत्र पान्त्यस्माद्वा । पिबतेः पातेर्वा हुन् ( उ० ४११५९ ) । 'पात्रं तु कूलयोर्मध्ये पर्णे नृपतिमन्त्रिणि । योग्यभाजनयोर्यज्ञभाण्डे नाट्यानुकर्तरि ' इति हैमः ॥ ( १ ) ॥ ॥ एकम् 'तटमध्य- वर्तिप्रवाहस्य' ॥ [ प्रथमं काण्डम् ॥*॥ कर्दति । 'कर्द कुत्सिते शब्दे ' ( भ्वा०प० से ० ) । 'क- लिकरमः ( उ० ४८८४) ॥ (५) ॥ * ॥ पञ्च 'कर्दमस्य' ॥ जलोच्छ्वासाः परीवाहाः जलोच्छ्वासा इति ॥ जलान्युच्छ्वसन्ति परिवहन्त्येभिः। 'श्वस प्राणने' ( अ० प० से ० ) । 'वह प्रापणे' ( स्वा० उ० अ० ) | 'हलच' (३|३|१२१ ) | इति घञ् । 'उपसर्गस्य घञि-' (६|३|१२२) इति वा दीर्घः । यद्वा जलाना मुच्छ्र- सनम् । परिवहनम् च । भावे घञ् (३|३|१८ ) | ( १ ) ॥॥ 'परीवाहो जलोच्छ्वासे महीभृयोग्यवस्तुनि' ॥ ( २ ) ॥ ॥ द्वे 'प्रवृद्धजलस्य निर्गममार्गस्य | समधिकजलस्य सर्वतो वहनस्य वा ॥ द्वीपोऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तटम् ॥ ८ ॥ द्वीप इति ॥ द्विर्गता अन्तर्गता वा आपोऽत्र । 'ऋक्पूर्- ( ५९४१७४ ) इत्यः | समासान्तः 'ड्यन्तरुपसर्गेभ्योऽप ईतू' ( ६|३|९७ ) काकाक्षिवत् 'अस्त्रियाम्' इत्युभाभ्यां संबध्यते ॥ (१) ॥ ॥ . . ( २ ) ॥*॥ द्वे 'जलमध्यस्थस्थानस्य' ॥ तोयोत्थितं तत्पुलिनम् कूपकास्तु विदारकाः । तोय इति ॥ पुलति । 'पुल महत्त्वे' (भ्वा० प० से ० ) । कूपका इति ॥ कुत्सित : कूपाः | 'कुत्सिते' ( ५ ॥३॥ ‘तलिपुलिभ्यां च’ ( उ० २/५३ ) इतीनन् | त्रिकाण्डशेषे ७४) इति कः । कूपस्य प्रतिकृतिः इति वा । ‘इवे प्रतिकृतौ’ तु ‘पुलिनं द्वीपमुच्यते’ इत्यभिहितम् ॥ (१) ॥ ॥ एकं 'ज- | (५/३१९६) इति कन् । 'कूपको गुणवृक्षे स्यात्तैलपात्रे कुकु- लादचिरनिर्गततटस्य' ॥ न्दरे । उदपाने चितायां च ( कूपिकाम्भोगतोपले ) ॥ ( १ ) | || विदार्यन्ते । 'दृ विदारणे' ( ऋया० प० से ० ) णिच् (३|१|२६) बाहुलकात्कर्मणि बुल् । यद्वा विदार्यन्ते । कर्मणि घञ्] ( ३ | ३ | १९) । कुत्सिता विदाराः | कुत्सायां कः (५॥३।७४) ॥ (२) ॥*॥ द्वे 'शुष्कनद्यादौ कृतगर्तस्य' ॥ नाव्यं त्रिलिङ्गं नौतायें सैकतं सिकतामयम् | सैकतमिति ॥ सिकताः सन्त्यस्मिन् । 'सिकताशर्कराभ्यां च’ ( ५।२।१०४ ) इति मत्वर्येण ॥ ( १ ) ॥ ॥ सिकतानां विकारः । ‘मयद्वैतयोः–’ (४ | ३ | १४३ ) इति मय ॥ (२) ॥ ॥ द्वे 'वालुकामयतटस्य ॥ निषद्वरतु जम्बालः पङ्कोऽस्त्री शादकर्दमौ ॥ ९ ॥ निषेति ॥ निषीदन्त्यत्र । 'षद्ल विशरणगत्यवसादनेषु' (भ्वा०, तु॰ प० अ० ) । ‘नौ सदेः' ( उ० २११२१ ) इति ध्वरच् । 'सदिरप्रतेः' ( ८|३|३६ ) इति षत्वम् । यद्वा निष- दनम् । संपदादि क्विप् ( वा० ३।३।१०८ ) | निषद आसनस्य वर आवारकः । 'वृज् आवरणे' ( चु० उ० से ० ) आधृषीयः । पचायच् (३।१।१३४)। 'निषद्वरः स्मरे के निशायां तु निषद्वरी' इति विश्वः ॥ (१ ) ॥ * ॥ जमति | 'जमु अदने' ( भ्वा० प० से ० ) । बाहुलकावालन् । यद्वा ।- 'जम्ब अदने' ( ) इति धातुः । भावे घञ् (३|३|१८ ) | जम्बम् आलाति । नाव्यमिति ॥ नावा तार्यम् । 'नौवयोधर्म-' (४|४| (१) ॥॥ एकं 'नौतरणयोग्यजलस्य ॥ ९१ ) इति यत् । 'वान्तो यि - ( ६२११८९ ) इत्यवादेशः ॥ स्त्रियां नौस्तरणिस्तरिः ॥ १० ॥ स्त्रियामिति ॥ नुद्यते । 'जुद प्रेरणे' ( तु० उ० अ० ) 'ग्लानुदिभ्यां डौः' ( उ० २६४ । यद्वा नयति । ‘णीञ् प्रापणे' ( भ्वा० उ० अ० ) । 'अन्येभ्योऽपि -' (वा० ३ | २ | १०१ ) इति डः । नम् अवति क्विकप् ( ३१२|७६ ) ज्वर- त्वर-' (६|४|२०) इत्यूठौ । बृद्धिः (६।१।८९) ॥ (१) ॥*॥ 'ला दाने' (अ०प० अ०) । 'आतोऽनुप-' (३|२|३) इति कः । | तरन्त्यनया | 'तू लवनतरणयो: ' ( भ्वा०प० से ० ) । 'अति- 'जम्बालः शैवले पेङ्के' ॥ (२) ॥ * ॥ पच्यते | 'पचि विस्तारे' (चु॰ प० से० )। कर्मणि घञ् (३।३।१९) । 'हलच' (३|३|| १२१) इतिःकरणे वा । ‘पङ्कोऽस्त्री कर्दमे पापे' इति मेदिनी ॥ (३) ॥*॥ शीयन्तेऽस्मिन्ननेन वा । 'षक शातने' (भ्वा० तु० प० अ० ) । घञ् (३|३|१२१) | यद्वा शीयते नश्यति । ज्वलितिकसन्तेभ्यो णः’ ( ३।१।१४० ) । यद्वा श्यति । 'शो तनूकरणे' ( दि० प० अ० ) । 'शाशपिभ्यां ददनौ' ( उ० ४९७ ) इति दः । 'शादः कर्दमशष्पयोः' इति हैमः ॥ (४) सृघम्यश्य वितृभ्योऽनिः' ( उ० २११०२ ) | 'तरणिस्तरणे- ऽकेंऽशौ कुमार्योषधिनौकयोः | यष्टावब्धौ' इति हैमः ॥ (२) ॥*॥ ‘अश इः’ उ० ( ४|१३९ ) | 'कृदिकारात्- ' (ग० ४॥ १९४५) इति ङीष् वा । तरणी । तरी । 'तरिर्दशायां वेडा- यां वस्त्रादीनां च पेटके' इति हैमः ॥ ( ३ ) ॥ ॥ त्रीणि 'नौकायाः' ॥ जमे । मेदके पिष्टमद्ये च पुंसि भूर्तेऽभिषेयवत्' इति लिखितमासीत् ॥ तत्तु जगलशब्दार्थबोधकतया न प्रकृतोपयुक्तम् ॥ १- 'उपार्जितानामर्थानां त्याग एव हि रक्षणम् । तडागो- दकसंस्थानां परीवाइ इवाम्भसाम्' इति दीर्घलक्ष्यम् इति स्वामिमुकुटबुधमनोहराः पक्षे दीर्घाभावे 'परिवाही जगतः करोति किम्' इति माघः - इति मुकुटबुधमनोहरे ॥ २ – विश्वमेदीनी - पुस्तके तु 'च्युतायाम्' इत्युपलभ्यते ॥