पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वारिवर्ग: १० ] व्याख्यासुधाख्यव्याख्यासमेतः । घसिभ्यामिण्’ (उ० ४।१३० ) इति सूत्रात् 'इण्' इत्यनुवृत्तेः | न्त्यधः - इति विगृह्णन् चवर्गादित्वं मन्यते । 'चक्र' कोके 'वीचिर्नित्यं स्त्री' इति स्वामी । 'वीचिः स्वल्पतरङ्गे स्यादव- काशे सुखे द्वयोः' ॥ (४) ॥ * ॥ चत्वारि 'तरङ्गस्य ॥ अथोर्मिषु ॥ ५ ॥ पुमान् क्लीबं व्रजे सैन्यरथाङ्गयोः । राष्ट्रे दम्भान्तरे कुम्भका- रोपकरणास्त्रयोः । जलावर्तेऽपि' इति चादौ मेदिनी ॥ ( १ ) ॥ * ॥ पुटं संश्लिष्टं भिन्दन्ति । 'भिदिर् विदारणे' ( रु० उ० अ० ) । ‘कर्मण्यण्’ ( ३।२।१ ) | 'पुटभेदस्तु नगरातोद्ययो- स्तटिनी मुखे' इति हैमः ॥ ( २ ) ॥ ॥ द्वे 'चक्राकारेण जलानामधोयानस्य' ॥ महत्सूल्लोलकल्लोलौ भ्रमाश्र जलनिर्गमाः । अथेति ॥ उत् लोडयति । 'लोड़ उन्मादे' ( भ्वा०प० से० ) णिच् ( ३।१।२६) | पचायच् (३|१|१३४) डलयो- रेकत्वम् । यत्तु – लोलयतीति लोलः । पचाद्यच् (३|१| १३४ ) । उद्गतश्चासौ लोलश्चेति उल्होलः, इति स्वामी-इति भ्रमा इति ॥ भ्रमन्ति जलान्यत्र | 'हलश्च ' ( ३ | ३ | १२१) मुकुटः | तन्न | ऊर्ध्वं लोलयति इति स्वामिना विगृहीतत्वात् । इति घञ् । 'भ्रमोऽम्बुनिर्गमे भ्रान्तौ कुन्दभ्रमणयोरपि ॥ स्वकृतनिर्वचनाविशेषाञ्च ॥ ( १ ) ॥ ॥ कं जलम् | तस्य | (१) ॥॥ निर्गमनानि । 'गम्ऌ गतौ' ( भ्वा०प० अ० ) | लोल उन्मादः । ‘वा पदान्तस्य' (८४१५९) इत्यनुखारस्य 'ग्रहवृहनिश्चिगमञ्च' ( ३१३१५८ ) इत्यप् | करणे वा । 'खनो लकारः । कल्लन्तेऽनेन नद्यः । 'कल्ल अव्यक्ते शब्दे' (भ्वा० घच' ( ३।३।१२५ ) | इति घः । जलानां निर्गमाः ॥ ( २ ) आ० से ० ) । बाहुलकादोलच् इति वा ॥ ( २ ) ॥ * ॥ द्वे ॥ * ॥ द्वे 'जलनिःसरणजालकस्य' || नद्यादौ अधःस्थजल- 'महातरङ्गस्य' ॥ स्योर्ध्वनिःसरणस्येत्यन्ये । स्वामी तु- चत्वार्येकार्थानि -इत्याह । कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु ॥ ७॥ । कूलमिति ॥ कूलयति ।‘कूल आवरणे' (भ्वा०प० से०) । पचायच् ( ३ | ३ | १३४ ) | 'कूलं तटे सैन्यपृष्ठे तडागस्तूभ- योरपि’ इति हैमः ॥ (१ ) | | रुद्धि | 'रुधिर् आ- वरणे ( रु० उ० से ० ) | असुन् ( उ० ४|१८९ ) ॥ ॥ अदन्तोऽपि । 'रोधः प्रोक्तश्च रोधसि' इति संसारा- वर्तात् | तंत्राच् ( ३ | १ | १३४ ) ॥ ( २ ) ॥ ॥ तीरयति । 'पार तीर कर्मसमाप्तौ ' ( चु० उ० से० ) | पचाद्यच् ( ३॥ १।१३४ ) | यत्तु मुकुट: - तीर्यते तरणकर्म समाप्यतेऽने- नात्र वा । चुरादिण्यन्तात् 'एरच्' ( ३|३|५६ ) - इत्याह । तन्न । 'अजन्भ्यां स्त्रीखलनाः' (वा० ३।३।१२६ ) इति ल्युट्प्रसङ्गात् । 'पुंसि संज्ञायाम्' - (३|३|११८) इति घ- प्रसशाच । 'तीरो वने तीरं पुनस्तटे' इति हैमः ॥ ( ३ ) ॥॥ +ऐवं पारम्+ प्रती र मित्युपसर्गान्तर निवृत्त्यर्थम् ॥ ( ४ ) ॥ ॥ तटति | 'तट उच्छ्राये' ( भ्वा०प० से ० )। पचाद्यच् (३।११३४) स्त्रियां तटी । 'जाते:- ' ( ४११६३ ) इति ङीष् ॥ (५) ॥ ॥ पञ्च 'तीरस्य' || पारावारे परार्वाची तीरे स्यादावर्तोऽम्भसां भ्रमः । स्यादिति ॥ आवर्तनम् । 'वृतु वर्तने' (भ्वा० प० से ० ) | भावे घञ् ( ३।३।१८)। 'आवर्तश्चिन्त वारिभ्रमे चावर्तने पुमान्’ ॥ (१) ॥ ॥ ‘जलानां भ्रमणस्य' एकम् ॥ पृ॑षन्ति बिन्दुपृषताः पुमांसो विषः स्त्रियः ॥ ६ ॥ पृषन्तीति ॥ पर्षति | 'पृषु सेचने' (भ्वा०प० से ० ) । 'पृहन्महत्- ' ( उ० २१८४ ) इति साधु | बहुवचनमत- त्रम् | पृषन्मृगे पुमान्, बिन्दौ न द्वयोः पृषतोऽपि ना । अनयोश्च त्रिषु श्वेतबिन्दुयुक्तेऽप्युभाविमौ ॥ ( १ ) ॥*॥ वि- न्दति । 'बिदि अवयवे' ( भ्वा०प० से ० ) । बाहुलकादुः । 'बिन्दुर्दन्तक्षतान्तरे । भ्रुवोर्मध्ये रूपकाव्यकृतौ च पृषते पुमान् । वेदितर्यन्यलिङ्गः स्यात् ॥ ( २ ) ॥ ॥ पर्षन्ति । 'पृ- पिरञ्जिभ्यां कित्' (उ० ३।१११) इत्यतच् । 'पृषतस्तु मृगे बिन्दौ खरोहिते। श्वेतविन्दुयुतेऽपि स्यात्' इति हैमः ॥ (३) ॥*|| 'प्रुषु प्लषु दाहे' (भ्वा०प० से ० ) | संपदादित्वात् ( वा० ३।३।१०८ ) भावे क्विप् । विगता रुद्धा वा प्रुट् दाहो- इस्मात् ॥ (४) ॥॥ चत्वारि 'जलकणस्य' ॥ वाणि पुटभेदाः स्युः वक्राणीति ॥ वश्चन्ति । 'वधु गतौ ' ( भ्वा०प० से ० ) । ‘स्फायितश्चि’– ( उ० २।१३ ) इति रक् । 'न्यक्कादीनां च' (७१३१५३) इति कुत्वम् | 'वक्रं पुटभेदे वऋः कुटिले क्रू- रभौमयोः' इति हैमः । ‘वक्रः शनैश्चरे पुंसि, पुटभेदे नपुं- सकम् | त्रिषु क्रूरे च कुटिले' | खामी तु-चक्राकारेण या- १ - 'पृषन्ति बिन्दुपृषताः' इति त्रिभिर्द्वन्द्व इत्यन्ये । तथा च 'पयः पृषन्तिभिः स्पृष्टा वान्ति वाताः शनैः शनैः' इति जाम्बवती विजयवाक्यम् इति मुकुटपीयूषबुधमनोहराः ॥ पारेति ॥ परं तीरं पारम् । 'पारं प्रान्ते परतढे' इति हैमः ॥ ( १ ) ॥ * ॥ अर्वाक् तीरम् अवारम् । अव अर्यते । 'ऋ गतौ' ( भ्वा०प० अ० ) | कर्मणि घव् ( ३ |३।११९)। न वार् अस्त्यत्र - इति वा । अर्शआयच् ( ५/२/१२७) ॥ (१) ॥*॥ 'परतीरावरतीरयोः' एकैकम् ॥ १ - जलनिःसरणजालके यथा माघे 'भ्रमागतैरम्बुभिरम्बुराशिः ' इति - इति मुकुटः ॥ २ - दीर्घेकारादि 'समुद्रतीरजितसर्वलोका सेनापगां व्याप्तवती बलेन' इति द्विसंधानश्लेषात् ॥ ३ इदं वक्ष्यमाणोपयोग |