पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९४ तत्र पातेर्ग्रहणम्, न पिबतेः ॥ (१५) ||| पुष्णाति । ' पुष पुष्टौ' (त्र्या०प० से ० ) | ‘पुषः कित्' ( उ० ४१४ ) इति करन् । 'पुष्करं पङ्कजे व्योम्नि पयःकरिकराप्रयोः । ओषधीद्वीपविहगतीर्थराजोरगान्तरे । पुष्करं तूर्यवत्रे च काण्डे खङ्गफलेऽपि च’ ॥ (१६) ॥ ॥ सर्वतो मुखान्यस्य | सर्वदिग्गमनात् । 'सर्वतोमुख उमे च क्षेत्रज्ञब्रह्मणोः पु- मान् । नपुंसकं तु पानीये सुरवर्त्मन्यपि स्मृतम् ॥ (१७) ॥*॥ आप्नोति, आप्यते वा । 'आप्ऌ व्याप्तौ' (खा० प० अ० ) 'उदके नुम्भौच' ( उ० ४१२१० ) इत्यसुन् हखो भान्तादेशो नुमागमश्च । अम्भते वा । 'अभि शब्दे' (भ्वा० आ० से० ) । असुन् (उ० ४।१८९)। यत्तु - अमति इति विग्रहप्रदर्शनं स्वामिमुकुटाभ्यां कृतम् । यच्च-अमेर्भुक् च-इति सूत्रोपन्य सनं मुकुटेन कृतम् । तन्न । तदुक्तसूत्रस्योज्ज्वलदत्तादावनु- पलम्भात् । अस्मदुपन्यस्तस्योपलम्भाच्च ॥ (१८) ॥*॥ ऋ- च्छति । 'ऋ गतौ' (भ्वा०प० अ० ) । 'उदके नुट् च' ( उ० ४।१९७ ) इत्यसुन् नुडागमश्च । यत्तु — ऋणोति - इति विगृहीतं स्वामिना । तन्न । 'अरुच' इत्यतः 'अर्तेः' इत्यनु- बृत्तेः स्वादेस्तत्राग्रहणात् ॥ (१९ ) ॥ * ॥ तौति | तुः सौत्र आवरणार्थः । औणादिको यः (४|११२ ) ॥ ( २० ) ॥ * ॥ पीयते। ‘पा पाने’ (भ्वा० प ० से ० ) । अनीयर् ( ३ | १|९६ ) । पायते वा । 'पै शोषणे' (भ्वा०प० अ० ) । 'पानीयं पेय- जलयोः' इति हैमः ॥ ( २१ ) ॥ ॥ नीयते । ‘णी प्रापणे’ ( भ्वा० उ० से० ) । ‘स्फायि - ' ( उ० २।१३ ) इति रक् । निर्गतं रादग्नेर्वा । 'निरादयः - ( वा० २/२/१८ ) इति स मासः । ‘अग्नेरापः’ इति (तैत्तिरीय ) श्रुतेः । निष्क्रान्तो रो- ऽस्मात् । ‘प्रादिभ्यो धातुजस्य - ' (वा० २१ २२४ ) इति बहुव्रीहिः। ‘अद्भ्योऽग्निः’ इति स्मृतेः । यत्तु - ‘ठूलोपे-' (६। ३।१११ ) इति दीर्घेण 'नीरम्' इति स्वामी - इति मुकुटः । तन्न । नयति 'नीरम्' इति स्वामिप्रन्थादुक्तार्थानवगमात् । निश्चयेन राति सुखम् । ‘रा दाने' (अ०प०अ० ) । 'आत, श्चोपसर्गे’ ( ३।१।१३६ ) इति को वा ॥ ॥ 'नीरवार्वारिनारम्' इति संसाराबर्तसंमते ‘नार’ इति पाठे नरस्येदम् । ‘तस्येदम्' (४।३११२० ) इत्यण् । 'आपो वै नरसूनवः' इति स्मृतेः । अमरकोषः । [ प्रथमं काण्डम् पचायच् (३|१|१३४ ) | शंवं संवरणं राति - इति वा । संव- यति । 'घंव संबन्धने' । 'शंव च ' ( चु० प० से ० । बाहु- लकादरन्, इति वा । दन्त्यादिस्त लव्यादिश्च । 'शंवरं स- लिले, पुंसि मृगदैत्यविशेषयोः । शंवरी चाखुपय स्यात्' इति विश्वः ॥ ( २५ ) ॥ * ॥ मेघस्य पुष्पमिव । 'मेघपुष्पं पिण्डाभ्राम्बुनादेये ना हरेर्हये' ॥ ( २६ ) ॥ ॥ घनस्य रसः । 'पुंलिङ्गः स्याद् घनरसः सान्द्रनिर्यासनीरयोः' इति रभसः । 'नारं घनरसः पुमान्' इति शब्दार्णवः । 'अप्खपि शंव- ( शम्ब) रपिप्पलकुशकमलकाण्ड विषवनपयांसि | घनर- समम्बु क्षीरं घृतममृतं जीवनं भुवनम्' इति रत्नकोषात् क्ली- बमपि ॥ (२७) | | दकशब्दोप्यत्र । 'प्रोक्तं प्राज्ञैर्भुवनम- मृतं जीवनीयं दकं च' इति हलायुधात् ॥॥ सप्तर्वि- शतिः 'जलस्य' || त्रिषु द्वे आप्यमम्मयम् । त्रिष्विति ॥ अपां विकारः । 'तस्य विकारः' ( ४ | ३ | १३४) इयणन्ताच्चतुवर्णादित्वात् (वा० ५॥११२४ ) स्वार्थे ध्यन् | स्त्रियाम् औप्या ॥ ( १ ) ॥ * ॥ 'एकाचो नित्यम्' ( ) इति मयट् | त्रियामम्मयी ॥ ( २ ) ॥ ॥ द्वे 'जल- विकारस्य || भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिः कर्मणि घञ् ( ३।३।१९ ) | ‘भङ्गस्तरङ्गे भेदे च रुग्विशेषे परा- भङ्ग इति ॥ भज्यते ‘भजो आमर्दने' ( रु०प० अ०) । जये । कौटिल्ये भयविच्छिन्त्योः । ( भङ्गा शाणे ) इति हैमः ॥ (१) ॥ ॥ तरति । 'तॄ लवनसंतरणयोः’ (भ्वा० प० से॰ )। च्छति । 'ऋ गतौ' (भ्वा० प० अ० ) । ‘अर्तेरुच्च' (उ० ४। 'तरत्यादिभ्यश्च' ( उ० १२० ) इत्यङ्गच् ॥ (२) ॥ ॥ ऋ- ४४ ) इति मिः | अरुदादेशः (रपरः) । ‘वा स्त्रियाम्’ इति का का क्षिगोलकन्यायेनोर्मिवीचिभ्यां संबध्यते । 'पुंलिङ्ग स्त्रीलि 'ङ्गयोवींचिमणियष्टिमुष्टयः' 'अशनित्रुटिशमिपाटलिशाल्मलित- रणिश्रेण्यूर्मयः' | ‘वस्तिश्च' इति वामनः । ‘ऊर्मिः पीडाज- बोत्कण्ठाभैङ्गप्राकाश्यवीचिषु । वस्त्रसंकोचलेखायाम्' इति हैमः ॥ (३) ॥ॐ॥ वयति, ऊयते वा । ‘वेज् तन्तुसंताने’ ( 'नारस्तर्णकनीरयोः' इति मेदिनी ) ॥ ( २२ ) ॥ * ॥ क्षियति । रूपप्रसङ्गात् । 'वातेर्डिच्च' ( उ० ४११३४ ) इति सूत्रे 'जनि- ( भ्वा० उ० अ० ) 'वेञो डिच्च' ( उ० ४।७२ ) इतीचिः । ‘क्षि निवासगत्योः’ (तु॰ प० अ० ) । 'शुसिचि(क्षि)मीनां ‘वातेः कित्' इति मुकुटः । तन्न । तथासति ‘विः' इति यत्तु - वाति । 'वा गतिगन्धनयोः' ( अ० प० अ० ) | दीर्घश्च' ( उ० २।२५ ) इति ऋन् दीर्घत्वं च । यद्वा घस्यते । 'घसेः किञ्च' ( उ० ४ | ३४) इतीरन् । 'गमहनजन-' ( ६।४। ९८) इत्युपधालोपः । यत्तु - क्षयति इति विग्रहप्रदर्शनं मुकु- टेन कृतम् । तन्न । उपन्यस्तधातोस्तादृशरूपाभावात् । 'क्षीरं पानीयदुग्धयोः' इति हैमः ॥ ( २३ ) ॥ ॥ अम्बते । 'अब शब्दे' (भ्वा० आ० से० )। बाहुलकादुः । यत्तु – अम्बति इति स्वामिना विगृहीतम् । तच्चिन्त्यम् । अस्यात्मनेपदित्वात् ॥ (२४) ॥ * ॥ शं वृणोति । 'वृञ् वरणे' ( खा० उ० से ० ) | | २ - भो विच्छित्तिः इत्यनेकार्थकैरवाकरकौमुदी॥ १- एतदुत्तरम् 'आप्यं मुखे च तन्मध्ये तद्भवे च स्त्रियां स्थितौ । इज्यादानेऽध्वरेऽर्चायां संगमेऽस्त्री गुरौ त्रिषु' इति लिखितमस्ति । परंतु पूर्वार्धे आप्यस्य स्थाने आस्यशब्दस्यैव ह्रैमविश्वमेदिनीषूपल- भात् स्वयमपि आस्यशब्दव्याख्यायामस्यैव कोशस्यास्यशब्दघटि- तस्येवोपन्यस्तत्वाच्च आस्यशब्दस्यैव तदर्थकत्व स्यानुभवसिद्धत्वाच्च न प्रकृतोपयुक्तम् ॥ उत्तरार्धस्य इज्याशब्दार्थबोधकत्वान्न प्रकृतोपयोगि ॥