पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दाक्षिणात्यव्याख्योपेतः ( 8 भार्गवी लोकजननी क्षीरसागरकन्यका) । भार्गवीति–भृगोर्गोत्रापत्यं स्त्री भार्गवी । लोकानां जननी लोकजननी । क्षीरसागरस्य कन्यका क्षीरसागरकन्यका । एतानि लक्ष्मीनामानि ॥ २८ ॥ १. स्वर्गवर्गः] 1 1 Found in D2, K1, K2, K3, K5, W2, Y. मुष्णातीति लक्ष्मीर्वा । 'मुप स्तेये' C; Wz adds 'लक्षेर्मुट् च'. 4 B2, C add पद्मं हस्त धारयतीति वा. 5 कम्यते W1, Y. श्रयन्त्येतामिति वा. 7W1 omits 6 lines. 8K1, K3, K5, U, Y omit. 2 लक्षं (लक्ष्यं B2) कलङ्क 3Bg, C add गत्यर्थे वा. 6 Dg, Kg add (पा.) लक्ष्मी:- हरिप्रिया । लक्ष्मीनामानि | पद्मा कमलेत्यादिना पर्यायस्यापि ग्रहणम् । ‘ स्त्रीलिङ्गाश्चाम्बुजाह्वया' इति वैजयन्ती (पु. ६, लो. ३६) । 'ईर्लोकमाताब्धि- सुता मा रमा गोमिनीन्दिरा' । एतानि च ॥ २८ ॥ 1 A1 adds सत. शङ्खो लक्ष्मीपतेः पाञ्चजन्यश्चक्रं सुदर्शनम् | कौमोदकी गदा खड्गो नन्दकः कौस्तुभो मणिः ॥ २९ ॥ 1 रक्षसि B1, C, D1, K1, U, W1. पश्यादेश: A, Dg, Kg. ' तत् पक्षे इयं व्याख्या B2, C. भव: B, C, D, K1, Kg, U, W1. २२ (वि.) शङ्ख इति – पञ्चजनाख्ये 'असुरे भवः पाञ्चजन्यः इति 'लक्ष्मीपति- शङ्खनाम। सुष्टु दृश्यते सुदर्शनम् | पुंलिङ्गपक्षे सुष्टु शत्रून् पश्यतीति सुदर्शनः । 'दृशिर् प्रेक्षणे' । चकत इति चक्रम् । इति विष्णुचक्रनाम | कुं पृथिवीं मोदयतीति कुमोदकः विष्णु: तस्येयं कौमोदकी। 'मुदि हर्षे' । कौपोदकीति पाठे' कूपोदकात् कौपोदकी । इति विष्णुगदानाम | नन्दयतीति नन्दकः । 'टुनदि समृद्धौ’। इति विष्णुखड्गनाम' | कौ भुवि स्तोभते व्याप्नोतीति कुस्तुभः । तस्यायं कौस्तुभः । ष्टुभु 'स्तम्भे' | इति विष्णुमणिनाम ॥ २९ ॥ 4 भूमिं B2, C, K2; पृथ्वीं K1, K3. 7 विष्णुचन्द्रहासनाम Kg. 9 स्तोभे K3, W1. 2 विष्णु ' B2, D., K1, W1. 3 दृशे: 5 स च विष्णु रित्यर्थ: C. कुस्तुभ: समुद्र तत्र 8 (पा.) शङ्खो – मणिः । लक्ष्मीपतेः शङ्खः पाञ्चजन्यः स्यात् । तस्य चक्रं सुदर्शनम् । विधेयानुवाद्यपदानि सर्वाण्यत्र समानलिङ्गानि । अतः सुदर्शनशब्दस्य नपुंसकत्वं सिद्धम् । 'बन्धुरेष जगतां सुदर्शन : ' इति माघप्रयोगात् (शिशु. १४.१६) पुंस्त्वं च