पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१. स्वर्गवर्गः] दाक्षिणात्यव्याख्योपेतः १७ कंसस्यारातिः कंसाराति: । अक्षम् इन्द्रियम् अधः कृतं यैस्ते अधोक्षाः, 'दशरथ- वसुदेवादयः । तेभ्यो जातः अधोक्षजः । अक्षजम् इन्द्रियजन्यज्ञानम् अधः कृतं ध्येनेति वा ॥ २१ ॥ 1W1 omits; पुरुषाणां मध्ये K3; पुरुषश्चासौ उत्तमश्च B2, K1, K3, K5, W1. 2 ध्वंसयितुं शीलम् अस्यास्तीति B2, C. 3 गतौ D1. 4 अक्षाणि इन्द्रियाणि B2, C. 5 अधः कृतानि B2, C. 6 B2, W1, Y omit दशरथ. 7 ऐन्द्रियज्ञानं C, Das 8 K2, W1; W2 omits जन्य. यस्य K1, K.3; अक्षजशब्दस्य परनिपात: C. विश्वंभरः कैटभजिद् विधुः श्रीवत्सलाञ्छनः । ( गदाग्रजो मुञ्जकेशो दाशार्हो दशरूपभृत् ) ॥ २२ ॥ (वि.) विश्वंभर इति – विश्वं बिभर्तीति विश्वंभरः । ‘भृञ् भरणे पोषणे' च ' । कैटभं जयतीति कैटभजित् । 'जि 'अभिभवे' । विदधातीति विधुः । डुधाञ् धारणपोषणयोः' । श्रीवत्साख्यो 'रोमावर्तो लाञ्छनं यस्य सः श्रीवत्सलाञ्छनः । एतानि विष्णुनामानि ( गदाग्रजो मुञ्जकेशो दाशार्हो दशरूपभृत् एतानि विष्णु- नामानि) ॥ २२ ॥ 1Bg, U omit गदा भृत् ; We adds पुराणपुरुषो यज्ञपुरुषो नरकान्तकः . 2 ‘धृक् W2. 3 धारणपोषणयो: D1; W1_omits. 4 ‘ जि जये' B2, C, D, U, W2- 5 ‘विध विधाने' C; विधति K1, K3. 6 रोमावलिः K3. (पा.) विष्णुः – श्रीवत्सलाञ्छनः ॥ विष्णुनामानि । अनुक्तम्- ' अरिष्टनेमिर्दाशार्हः' कोलकण्ठो गदाधरः । मुञ्जकेशो गिरिधरः श्रीधरो धरणीधरः ॥ मुकुन्दो यज्ञपुरुषो ब्रह्मनाभो गदाग्रजः । जगन्नाथो मुररिपुस्त्रिककुन्नरकान्तकः । श्रीवत्सोऽनन्तशयनो बभुश्च कमलोदरः || ' एतानि च । ह्रस्वादिर्नरायणशब्दोऽप्यस्ति । 'लुप्तोत्तरपदवासुःशब्दोऽप्यस्ति । र्नरायणपुनर्वसुविश्वरूपाः' इति त्रिकाण्डशेष: (पृ. २, श्लो. ३०) ।। १८-२२ ।। 1 दासाई: A1. 2 हठिर: A1, B.. 3A adds २०. वसुदेवोऽस्य जनकः स एवानकदुन्दुभिः । बलभद्रः प्रलम्बघ्नो बलदेवोऽच्युताग्रजः || २३ || 2 'वासु- 4 B3, By omit.