पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अमरकोशः [ प्रथमकाण्डः 2 < (वि.) ब्रह्मेति – बृहति' ब्रह्मा । बृह बृहि वृद्धौ' । आत्मना भवतीति आत्मभूः । ‘भू सत्तायाम् ' । सुरश्चासौ ज्येष्ठश्च सुरज्येष्ठ: । सुराणां ज्येष्ठो सुरज्येष्ठः । परमे 'ब्रह्मलोकाख्ये स्थाने तिष्ठतीति परमेष्ठी । ' ष्ठा गतिनिवृत्तौ' । 'अग्निष्वात्तादि- पितॄणां पिता पितामहः । हिरण्यं 'गर्भे यस्य सः हिरण्यगर्भः | लोकानाम् ईश: लोकेशः । स्वयं भवतीति स्वयंभूः । चत्वारि आननानि यस्य सः चतुराननः ॥ १६ ॥ १४ 1 बृंहति B1, W2; बृंहयति B2, C. सुरश्च सुरज्येष्ठ:; ज्येष्ठ इति पदस्य पूर्वनिपातत्वम् B2, K2, K5. 5A, K1, W1 omit अ... दि. घाताब्जयोनिर्द्रुहिणो विरिञ्चिः कमलासनः । स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृड् विधिः ॥ १७ ॥ 1 धत्त इति B2, C. (वि.) धातेति – धत्ते' धाता' । 'डुधाञ् धारणपोषणयोः ' । अब्ज' योनिः यस्य सः अब्जयोनिः । द्रुह्यति असुरेभ्यो' द्रुहिणः । 'द्रुह जिघांसायाम् । विरिणक्तीति विरिञ्चि’:। ‘रिचिर् विरेचने '। 'विचिर् पृथग्भावे '7 | विभिः हंसै रिच्यते उह्यते विरिञ्चः' इति वा पाठः । कमलम् आसनं यस्य सः कमलासनः । सृजतीति स्रष्टा । प्रजानां पतिः प्रजापतिः । विद्धाति करोतीति' वेधा : 10 | विधत्त इति विधाता । विश्वं सृजतीति विश्वसृट् । 'सृज "विसर्गे'। विधति 12 विधत्त इति विधिः । 'विध विधाने ' । एतानि ब्रह्मणो नामधेय | नि* ॥ १७ ॥ 3 C adds कमलं. A, B1, C, K1, W1. शतधृतिः - 2 ‘ बृंहि वृद्धौ ’ B1, W2• C, K1. 6 गर्भो B1. र निर्गमयति यस्य यश: विरिञ्चि: B2, 8 K3 omits. 9 K1, K3, Y omit. 2 B1, D2, 4 C adds स्थानं. ( 3 ज्येष्ठ श्वासौ 4 ब्रह्मलोके D2, K1, K2, K3, Wt add विधत्त इति विधाता. 5 B2, C add अयमिति. " विशेषेण C. 7 Dg adds इति वा धातुः 10 Ba, C, U add विधिश्च. J1 विसर्जने 12 विदधाति A, C, D2, W1. (पा.) ब्रह्मात्मभूः– विधिः । ब्रह्मणो नामानि | अनुक्तम्- 'शतानन्दः शतधृतिः प्रजासृट् सर्वतोमुखः । विश्वात्मा विश्वरेताश्च विखना नाभिजोऽब्जजः । अब्जगर्भश्च वागीशः प्राणदो हंसवाहनः || ' 13 W1 adds शतानन्दः एतानि च । सुभूतिना विश्वसृग् विधिरिति प्रत्यपादि । 'क्विन्प्रत्ययस्य' (८.२.६२) इति कुत्वमिति । ये तु किन्नन्तत्वं नेच्छन्ति तन्मते 'ब्रश्चादिना' (८. २. ३६)