पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१. स्वर्गवर्गः] दाक्षिणात्यव्याख्योपेतः स दशबलः । अद्वयम् अभेदं विज्ञानाद्वैतं वदतीत्यद्वयवादी " । 'वद व्यक्तायां वाचि'। विनयति शिक्षयति इति विनायकः । ‘णीञ् प्रापणे' । मुनीनामिन्द्रः मुनीन्द्रः। श्रिया 1योगविभूत्या घनः निरन्तरः श्रीघनः । शास्तीति 18 शास्ता । ' शासु अनुशिष्टौ ' मनुते इति " मुनि: । 'मनु अवबोधने' । एतानि बुद्धनामानि ।। 15शकदेशेषु जातो मुनिः शाक्यमुनिः ॥ १४ ॥ 2 निरास ° K2, K3; पूर्णनिरास ° B1, C, D2, K1; 4 pp. gap 3 आश्रय प्रत्यक्षं ऋद्धिश्चेति W1. 6 W1 4 प्रशस्तानि तानि अभिजानातीति adds तपःक्लेशसहो. 7 °ज्ञान " 9° प्रमाणादि " B1, C, K5, W2. 1 वीर्य B1, C. ends here in U. षडभिज्ञ: C. A, B1, C, T. 14 D₁ 10 ज्ञान' B2, C, K1, K5, W1. 11 अद्वयमधीतं वदतीति W2; नकारान्त: D1. 12 B1, C, W2 omit योग. adds सर्वधर्माणां मननात् (पा.) सर्वज्ञः - जिनः । षडभिज्ञो – मुनिः । बुद्धनामानि ॥ स शाक्यसिंहः सर्वार्थसिद्धः शौद्धोदनिश्च सः । गौतमश्चार्कबन्धुश्च मायादेवीसुतश्च सः ॥ १५ ॥ 5 B2 adds बुद्धशास्त्र प्रशस्त / नि. 8 °शान्ति ° B1, D2 K2, W1. 13 D1 adds शिक्षयति; ऋकारान्त: D1. 15 शकेषु देशविशेषेषु B2, C. (वि.) स इति — शकेषु' श्रेष्ठः शाक्यसिंहः । सर्वार्थेषु सिद्धः सर्वार्थसिद्धः। अपत्यं पुमान् शौद्धोदनिः । स च गोतमस्यापत्यं पुमान् गौतमः । गौतम- अर्कवंशजत्वात् अर्कबन्धुः | मायादेव्याः सुतः मायादेवीसुतः । एतानि शुद्धोदनस्य गोत्राद्वा । शकदेशबुद्धनामानि ॥ १५ ॥ 2 1 शाक्येषु B2, D2; A, K1, K3 add सिंहः. 'शुद्धम् ओदनं यस्य सः शुद्धोदन: C.. 3 गोत्रत्वाद्वा गौतम: K1, K5, U; परब्रह्मलोकगोत्रत्वाद्वा Wa; गोत्राद्वा B1, B2, C. 4 D1, W1 add सर्वज्ञो वीतरागोऽर्हन् केवली तीर्थकृज्जिनः . (पा.) शाक्यमुनिस्तु यः – मायादेवीसुतश्च सः । शाक्यसिंह इत्यभिधान- बुद्धनाम नि । अनुक्तम् – 'सर्वज्ञो वीतरागोऽर्हन् जिनः स्यात्कारभूषणः' ॥ १५ ॥ ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः । हिरण्यगर्भो लोकेशः स्वयंभूश्चतुराननः ॥ १६ ॥