पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१. स्वर्गवर्गः] दाक्षिणात्यव्याख्योपेतः गुह्यका: । 'गुहू संवरणे' । ते मणिभद्रादयः । अणिम दिसिद्धिः एषामस्तीति सिद्धाः । सिध्यन्तीति वा । ते विश्वावसुप्रभृतयः । भवन्तीति भूताः । 'भू बालग्रहादयः । एतानि देवोद्भवदेवतानामानि ॥ ११ ॥ सत्तायाम् ' । ते 1 घुटिका° K3, W1. 5 2 धरन्ति D1. आदय: D2, Kg, Y. 3 ' धृ धारणे' D.. 6 अद्भयः सरन्ति 8 येभ्यो B1, C, D2; We adds युद्धै :. 4 K1, K3 निर्गच्छन्ति B2. 9 गानानि 11 तमसि D1, W1; तामस ° 12 निधीन B2. omit पुष्पदन्त. 7 D1 adds पूज्यन्ते. B1, C, T. 10 D1 adds ' डुधाञ् धारणपोषणयोः K1, Kg; तामसीचराद्या: B2, C, W2; तम: संचारिण: K3. 13 देवतो A, D1; देवोद्भवनामानि B1, B2, C. (पा.) विद्याधरो - देवयोनयः । विद्याधरादयो देवयोनिपदवाच्या: । विद्या 'धरपिशाचगुह्यकसिद्धभूताः पञ्चानुक्ताः । तस्माद् व्यासविधिः । अप्सरोयक्षरक्षोगन्धर्व- किंनरशब्दाः पञ्च उक्ताः । तस्मात् समासविधिः । ईश: प्रत्यय: सुभूतिटीकापरि- "श्रमशालिनां सुगमः ॥ ११ ॥ A1 omits पद. 2 A1 omits टीका. 3 क्रम B1. असुरा दैत्यदैतेयदनुजेन्द्रारिदानवाः । शुक्रशिष्या दितिसुताः पूर्वदेवाः सुरद्विषः ॥ १२ ॥ (वि.) असुरा इति – यज्ञभागान् 'निरस्यन्तीति 'असुराः । असून् अस्यन्ति इति वा असुराः। ‘असु क्षेपणे' । सुरेभ्योऽन्ये वा । असुना रात्रौ सृष्टा वा । असून् रान्तीति' वा । ‘रा आदाने' । दितेः पुत्रा: दैत्याः दैतेयाश्च | दनोजता दनुजा: दानवाञ्च' । इन्द्रस्य अरयः इन्द्रारयः । शुक्रस्य शिष्याः शुक्रशिष्या: । दितेः सुताः दितिसुताः । पूर्वान् इन्द्रादीन् दीव्यन्ति विजिगीषन्त इति पूर्वदेवाः । अथवा पूर्वे देवा वा । सुरान् द्विषन्तीति सुरद्विषः । 'द्विष 'अप्रीतौ । एतानि 'असुरनामानि ॥ १२ ॥ 2 न विद्यते सुरा एषां ते D1; सुरा: यज्ञभागाः एषां न 3 By adds क्षपयन्ति. 4 D1 adds 'जनी प्रादुर्भावे . 5 अप्रीणने 6 1 अस्यन्ति Ks, W2. सन्तीति B2. A, B1, I, T. ' असुपु प्राणेषु रमन्ते इति वा । 'रमु क्रीडायाम्' । रभसं शीघ्रं प्राणिवर्ग अस्यन्तीति वा । पूर्वनिपातसमास: । 'असु क्षेपणे । रात्रौ सृष्टाः उत्पन्ना असवो येषां ते । ' परनिपातप्रधानबहुव्रीहिः B2. (पा.) असुरा - सुरद्विषः । असुरनामानि || दैत्यानां दानवानां च मातृभेदाद् भेदे सत्यपि असुराविशेषत्वादभेदः । 'हिरण्याख्यं दानवमिव दंष्ट्रा विभिन्नवक्षः-