पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१० अमरकोशः [प्रथमकाण्डः 6 'रुदिर् अश्रुविमोचने '। 10 रुतं दुःखं द्रावयन्तीति वा रुद्राः । 'द्रा कुत्सायां गतौ ' । रुतं वेदात्मकं शब्दं कल्पादौ " द्रावयन्तीति वा रुद्राः । ते एकादश 2 | एतानि

  • समूहदेवतानामानि ॥ १० ॥

1W1 omits. W2 omit त्रयो. 2 युक्ता: W1. 3 B2, W2 omit. 5 अष्ट K3. 8 निलः omits सं... नः. तथा चरन्तीति अनिला वा B2, C. 11 द्रवन्ति D1, D2, W1. C, D1, K1 add गण. 4 B2, C, D, 7W1 6 आ समन्तात् C; भास्वन्ति D2. यानं, न विद्यते निलः यस्मिन् कर्मणि यथा भवति 9 W2, Y omit. 10 Y omits two lines. 13 B1, 12 B1, C, D1, K1, W1 add एते गणदेवता:. (पा.) आदित्य - गणदेवताः । आदित्यादयो देवताः । ' तत्रादित्या द्वादश स्युर्विश्वेदेवास्त्रयोदश' । वसवश्चाष्ट संख्याताः षट्त्रिंशत् तुषिताः स्मृताः । आभास्वराश्चतुःषष्टिर्वाताः पञ्चाशदूनकाः ॥ महाराजिकनामानो द्वे शते विंशतिस्तथा । साध्या द्वादश विख्याता रुद्रा ' एकादश स्मृताः ॥ ' तत्र द्वादश नग्नाख्या इति पाठान्तरम्' इति सुबोधिन्या मुक्तम् । एवं पुराणवचनै- स्तत्संख्यानामानि ज्ञातव्यानि । विश्व इति पाठसामर्थ्यात् सर्वनामकार्यमनि- षिद्धम् ॥ १० ॥ 1 गणदेवताः Ba. 2 दश B3, B4. 3 'षटू' च विंशतिः A1. 4 रुद्राश्चैकादश Ba. विद्याधराप्सरोयक्षरक्षोगन्धर्वकिंनराः । पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः ॥ ११ ॥ (वि.) विद्याधर इति — 'गुलिकाञ्जनादिविद्यां धारयन्तीति विद्याधराः । ‘डुधाञ्' धारणपोषणयो: ' । एते जीमूतवाहन पुष्पदन्तप्रभृतयः' | अद्भयः सरसः निर्गताः अप्सरस:'। 'सृ गतौ ' । अथवा आप्यन्ते पुण्यकृद्भिरिति । 'आप्ऌ व्याप्तौ' । ताः उर्वशीमुखाः। यक्ष्यन्ते' इति यक्षाः । 'यक्ष पूजायाम् ' । ते कुबेरादयः । यज्ञेभ्यो रक्ष्यन्त इति रक्षांसि । 'रक्ष पालने' । तानि च रावणादीनि । गानं धारयन्तीति गन्धर्वा: 10 ते हाहाहूहूप्रभृतयः । किंचिन्नराः किंनराः । ते अश्वमुखादयः । पिशितं मांसमश्रन्तीति पिशाचा: । अश भोजने'। ते 1 कामचारिणः । निधिं 12 गूहन्तीति