पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१. स्वर्गवर्गः] 9रौD2, I, K1, K2, W2. मर्त्येभ्य: D1; मर्त्याः न भवन्तीति B1, B2- 13 B1, C, K5, Y omit. दाक्षिणात्यव्याख्योपेतः बहिर्मुखाः क्रतुभुजो गीर्वाणा दानवारयः | वृन्दारका दैवतानि पुंसि वा देवताः स्त्रियाम् ॥ ९ ॥ 1 बीं रश्मि: T, Y. (वि.) बर्हिरिति—बर्हि: अग्निः मुखं येषां ते बर्हिर्मुखाः। क्रतौ भुञ्जते” इति ऋतुभुजः । 'भुज पालनाभ्यवहारयोः ' । गिरं वणन्ति व्याकुर्वन्तीति गीर्वाणाः । 'वण कण शब्दे ' । गी: ग्वाणो येषामिति वा । गिरं वनन्तीति वा । 'वन 'संभक्तौ शब्दे च' । दानवानाम् अरयः दानवारयः । शोभनं 'वृन्दं येषामस्तीति वृन्दारकाः । देवता ' एव दैवत | नि 10 | इति सामान्यतो " देवतानामानि ॥ ९ ॥ 5 गीरेव 3 गिर: B2, C, K2. 4 व्याकुर्वते 6 D2, K1, Wg, Y add गीर्वाणा:. 9 देवा एव Da, K1, K5, W1. 10 स्वार्थे देवताभ्योऽण् इत्यण् | देवतेति स्वार्थे 'तलु; तलि स्त्रीलिङ्गवचनं कर्तव्यम् इति स्त्रीत्वे सिद्धेऽपि यत् पुनः 'स्त्रियाम्' इति वचनं तद् बहुवचनान्तपुंलिङ्गशङ्का- निराकरणार्थम् D1. 11 देव° D2, K3, Kg. D2, K3, W1. 7 ' वन वण संभक्तौ ' D1, W1. ९ 11 न मर्त्याः A, T; 12 B1, B2, C, W1 omit न.. 10 अदिति ° D2, I, W1. 2 भुञ्जन्ति K1. वाणा: Y. 8 वृन्दं D1; अरं शोभनं C. (पा.) बहिर्मुखा:- स्त्रियाम् । देवनामानि । 'निलिम्पाः स्वर्गिणः सेन्द्रा दिविजा द्विदशा बुधाः' इत्येतानि च । जातिशब्देन जात्याश्रिता व्यक्तिरभिधीयत इति तद्- व्यक्तीनां ' बहुत्वाद् बहुवचननिर्देशः ॥ ९ ॥ आदित्य विश्ववसवस्तुषिता भास्वरानिलाः | महाराजिकसाध्याश्च रुद्राश्च गणदेवताः ॥ १० ॥ (वि.) आदित्येति – आदित्याः 'आदित्यसंघेन वृत्ताः2 गणदेवताः, ते द्वादश। श्राद्धादौ अग्रे उपविशन्तीति विश्वे । ' विश प्रवेशने' । ते त्रयोदश । आहूता वसन्तीति वसवः । ‘वस निवासे ' । ते अष्टौ । तुष्यन्तीति तुषिताः । 'तुष तुष्टौ ' । ते षट्त्रिंशत् । आभासन्ते' इति आभास्वराः । 'भास दीप्तौ ' । ते चतुःषष्टिः । यैः अनन्ति ' संचरन्ते प्राणिनः ते अनिला: । 'अन प्राणने ' । इलायां न चरन्तीति वा । ते एकोनपञ्चाशत् । महाराजशब्दो येषामस्तीति महारराजिकाः । ते षट्त्रिंशद् द्वे शते । साध्यन्ते आराध्य इति साध्या: । 'राध साध संसिद्धौ' । ते द्वादश । दयन्ति दुष्टान् इति रुद्राः ।