पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४ 1 ज्ञातव्यं Kg. 4 K1 adds भिन्न. अमरकोशः 2 D1, K1, U, W2 omit बुद्धि: 5 तद्यथा B2, D2; यथा W1. (पा.) संक्षेपप्रकार प्रदर्शयति प्रायश इति – प्रायशः प्रचुरं रूपभेदेन नियतरूपेण, कुत्रचित् रूपभेदाप्रतीतस्थले साहचर्यात्, तद्विशेषविधेः क्वचित्, यत्र रूपभेदप्रतीतिर्नोदेति, यत्र साहचर्य च न निमित्तं, यत्र साहचर्यलिङ्गापवादः, यत्रानेकलिङ्गत्वं, तत्र विशेषविधेः स्त्रीपुंनपुंसकं ज्ञेयम् । रूपभेदस्योदाहरणम्- 'हरीतकी हैमवती रेचकी श्रेयसी शिवा' । (२. ४.५९) 'उन्मत्तः कितवो धूर्तो दुत्तूरः काञ्चनाह्वयः' । (२.४.७७) 'अभयं नलदं सेव्यममृणालं जलाशयम्' । (२.४.१६४) [प्रथमकाण्डः 3 सौदामनी D2, K1, K3. ‘पञ्चशाखः इत्यादि । साहचर्यस्योदाहरणम् – 'स्याद्वितर्दिस्तु वेदिका' (२. २. १६) । शयः पाणि: ' (२. ६. ८१) । 'विष्टपं भुवनं जगत् ' (२.१. ६) । चशब्दः प्रत्ययाद्यु- पलक्षणार्थम्। ‘विभूतिर्भूतिरैश्वर्यम्' (१. १. ३९) इत्यत्र 'प्रत्ययो लिङ्गस्य गमको भवति । 'पुञ्जराशी तूत्कर: कूटमस्त्रियाम् ' (२. ५. ४२) इत्यत्र समासो लिङ्गस्य गमको भवति । विशेषविधेरुदाहरणम् – 'चञ्चुस्त्रोटिरुभे स्त्रियाम्' (२. ५. ३६)। ‘स्त्रियः सुमनसः पुष्पम्' (२. ४. १७) । 'खनिः स्त्रियामाकर: स्यात् ' (२. ४. ७) । ‘किरीटं पुंनपुंसकम् (२. ६. १०२ ) ॥ ३ ॥ 1 प्रचुररूपभेदेन Ai. 2 न चेत् Ba. 3 साहचर्य A1. भेदाख्यानाय न द्वन्द्वो नैकशेषो न संकरः । कृतोऽत्र भिन्नलिङ्गानामनुक्तानां क्रमाहते ॥ ४ ॥ 1 Kg omits. 4 C, D1, K5, U, Wg, Y omit. (वि.) भेदाख्यानायेति — अत्र ग्रन्थे भिन्नलिङ्गानां पदानाम् अनुक्तानां क्रमात् ऋते भेदाख्यानाय द्वन्द्वो न कृतः । 'एकशेष: एकशेषसमासो न कृतः । संकरश्च न कृतः । तद्यथा—' उखा कुण्डम्' इत्युक्तम् (२. ९. ३१) । न तु ' उखाकुण्डे ' इति । एकशेषो 'यथा – 'नम: ? खं श्रावणो नभाः' (३. ३. २३२) न तु 'खश्रावणौ नभः खम्' इति । संकरो यथा – 'स्तवः स्तोत्रं स्तुतिनुति: ' इति ( १. ६. ११) । न तु 'स्तुतिः स्तोत्रं स्तवो नुतिः' इति । संकरो नाम 'साहचर्यम् । भिन्नलिङ्गानां नाना- लिङ्गानाम् अनुक्तानाम् अन्यत्रानुक्तानाम् | क्रमादृते | भिन्नवाक्यानां ' क्रमेणैव अनुशासनं करोमि, क्रमं विना न करोमीत्यर्थः ॥ ४ ॥ 2U omits. 3 K2, W2 5 D1, K3 omit च. 4 Ba adds क्तिन् - add लिङ्गान्तरज्ञापनार्थ. 6Y adds न कृतः -