पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दाक्षिणात्यव्याख्योपेतः ३ ९. स्वर्गवर्गः] 4 'अमृतं दिवि खे मोक्षे ', 'यज्ञशेपेऽमृताशने' इत्युभयत्र व्याडिः । अनेन परब्रह्म - शब्दब्रह्मणोरुपास्तिराचरिता 10 ॥ १ ॥ 1 बोल्लापिन्नि Bg. 4 B3, B4 omit मूल. त्वादिगुणा: A1. पदानां. 2 सिंह: सुरसिंह: B3, B1. 5 A; adds वस्तु. 9° आदिगुणा: A1. 3 प्रकंस्यमान ° B3. 7°भूतस्य Ba. 1W adds कुत्रचित् 6 A1 adds दु:खनिमग्न. 10 A1 adds उभयत्र देवता. समाहत्यान्यतन्त्राणि संक्षिप्तैः प्रतिसंस्कृतैः । संपूर्णमुच्यते वर्गैर्नामलिङ्गानुशासनम् ॥ २॥ (वि.) समाहत्येति – अन्यतन्त्राणि निघण्टुन्तराणि समाहृत्य एकीकृत्य संक्षिप्तैः संकुचितैः प्रतिसंस्कृतैः पर्यायपढैः वर्गैः 'सजातीयसमूहैः साङ्गोपाङ्गशब्दसमूहैश्च नाम्नां 'वृक्षादिपर्यायाणां लिङ्गानां स्त्रीपुंनपुसकानाम् 'अनुशासनं शिक्षा संपूर्णं " रूढ पर्याय परित्यागेनोच्यते ॥ २ ॥ 2 सजाति° D1; सजातीयस्य K2. 4 Ba, W omit वृक्षादि. 5 D1 omits. 6 रूढि° W2. 3 Wo adds (पा.) शास्त्रप्रारम्भे विशिष्य प्रयोजनं प्रथयति- समाहत्येति - अन्यतन्त्राणि समाह्रत्य कतिचिल्लिङ्गहीनानि कतिचिद् संक्षिप्तानि कानिचिदप्रतिसंस्कृतानि कानि- चिद्वर्गहीनानि । तस्माइन्यतन्त्राण्येकीकृस्य | संक्षिप्तैः स्तोकाद्भूयोऽभिधानं संक्षेप इति लक्षणस्याश्रयैः प्रतिसंस्कृतैः असूक्तिपरिहारः प्रतिसंस्कार इति लक्षणस्य विषयैः वर्गैः सजातीयपदसमूहैः नामलिङ्गानुशासनमित्येतत्तन्त्रं संपूर्ण लिङ्गाद्यविकलं यथा तथोच्यते ॥ २ ॥ 1 ° विहीनानि By. " अनुक्ति° By. प्रायशो रूपभेदेन साहचर्याच कुत्रचित् | स्त्रीपुंनपुसकं ज्ञेयं तद्विशेषविधेः क्वचित् ॥ ३ ॥ (वि.) प्रायश इति – स्त्रीपुंनपुसकं प्रायशः प्रायेण रूपभेदेन ज्ञेयम् । तद्यथा – 2 'बुद्धिर्मनीषा धिषण । ' इति ( १. ५. १) । कुत्रचित् साहचर्यात् ज्ञेयम् । तद्यथा— 'तटित् 'सौदामिनी' इति (१. ९. ३) । क्वचित् तेषां लिङ्गानां विशेषविधेः ज्ञेयम् । 'कथम् ? ‘भेरी स्त्री दुन्दुभिः पुमान्' इति (१. ७. ६) । एवं लिङ्गत्रयेऽपि ऊहनीयम् ॥ ३ ॥