पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२६ अमरकोशः वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः । दंष्ट्री घोणी स्तब्धरोमा क्रोडो भूदार इत्यपि ॥ २॥ (वि.) वराह इति–वरं श्रेष्ठं 'सस्यं पोत्रेणाहन्तीति' वराहः। ‘हन हिंसागत्योः’’ बहून्यपत्यानि सूते सूकरः । ‘षूञ् प्राणिप्रसवे'। उन्नतप्रदेशान् 'कूलादीन् घर्षतीति घृष्टिः। ‘घृष ‘संकर्षणे' । कोलति संहताङ्गो भवतीति कोल: । 'कुल संस्त्याने' । दीर्घ पोत्रं 'मुखाग्रमस्यास्तीति पोत्री | पोत्रेण क्षितिं किरतीति किरिः । किर इति वा । ‘कृ विक्षेपे’। केटति” स्वयमेकाकी गच्छतीति किटि: । 'किट गतौ ' | दंष्ट्रास्यास्तीति दंष्ट्री | स्थूला घोणास्यास्तीति घोणी । स्तब्धानि रोमाण्यस्य सन्तीति स्तब्धरोमा | क्रुडति' क्रमेण घनत्वं प्राप्नोतीति क्रोड: । 'क्रुड घनत्वे' | 10 भुवं दारयतीति भूदारः । 'द विदारणे' । वराहनामानि || 'अडवि पन्दिपेल्लु 2' ॥ २ ॥ 129 1 शाल्यादिकं Da, K5, Kg. 2 J2 adds आदते. 5 पीनत्वात् कोल: Ks, Kg. 6 मुखेऽस्तीति 8 सन्तीति Ptg. 9 क्रोडति Da, K5, Pt2. 4 संघर्षे B1, D2. स्वैरं Fg, Pt2. add पोत्रेण. 11 अरण्यसूकरनामानि W2. (पा.) वराह: – भूदार इत्यपि । किरिः’ इति यादवः । शेषे- [द्वितीयकाण्डः 12 ' काडहन्दि ' J2. किर इत्यकारान्तोऽपि । 3 कूलानि K5, K6. W2. 7 किटति 10 J2, K5, W2 'वराहश्च किर: ‘जलप्रियो वक्रदंष्ट्रः पीनस्कन्धस्तलेक्षणः । काकरूपी स्थूलनासः कुमुखश्च बहुप्रजः ॥ दंष्ट्रायुधश्चाफसिकः(?) पङ्कक्रीडश्च रोमशः।।' इति । वराहनामानि । ‘दंष्ट्रायुधः कामरूपी कुंदारो मुखलाङ्गलः' । एतानि च ॥ २ ॥ 1 दंष्ट्रायोध: B3. कपिलवंगलवगशाखामृगवलीमुखाः । मर्कटो वानरः कीशो वनौका अथ भल्लुके ॥ ३ ॥ ऋक्षाच्छभल्लभालूका गण्डके खड्गखड्गिनौ । लुलायो महिषो वाहद्विषत्कासरसैरिभाः ॥ ४ ॥