पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. वनौषधिवर्गः] दाक्षिणात्यव्याख्योपेतः 1 पुरुषा: KK6; नरा: B1, J2. 3 क्राम्यन्त्यस्योपरि D2, Kg. ऽनेनेति Kg, Pt 2. खर्जयति Kg, Pt 2. ३२३ ± पवते, ‘पूङ् पवने’ D2, Kg, Kg. 5 Ks, Ke add प्रवाह. 6 गन्धो 8 ‘ खर्ज व्यथने पूजने च' B1, D2; 4 ‘ अडकेरे' J2. 7' पेद्दयीन्दु' Kg, Kg. 9 खर्जूरश्च केतकी च ताली च खर्जूरी च एते I. (पा.) घोण्टा - गुवाकः । गूवाक इति वा । 'गुवाकोऽपि च गूवाकः ' इत्युभयन्त्र तारपालः । खपुरः । शेषे - आसवः क्रूरः कषायस्त्रिवाटी रागवान् वीटिका । क्रमुकन।मानि। ‘पोंकमानु' ॥ अस्य – अस्त्री स्यात् । शेषे -- स्रंसिपर्कटम् । पूगादिशब्दाः नपुंसकलिङ्गाः सन्तः फलवाचकाः । घोण्टाशब्द: स्त्रीलिङ्गः सन्नेव फलवाचकः । तथा च प्रतापः- ‘अस्य तु । फलं पूगफलस्रंसि गुडा घोण्टा फलं भवेत् || उद्वेगश्चिकणश्चिक्का चिक्कणं च प्रकीर्तितम् । तथा गोपफलं चेति ॥ ' क्रमुकफलनामानि । 'पोंकलु' । अत्र तु – 'पक्के पोढम्' । 'पंडुपोंक' । 'खरं शुष्के’ | ‘येंडुपोंक’। ‘मसृणे चिक्कचिक्कणे' | ‘चिकिनीचक्क ' । 'दीर्घवृन्ते रामपूगः'। ‘तोडि- मेनिडुवैनपोंक'। ‘लतापूगे तु योजन:' । 'सूदिगोंटि' । 'भूपूगे लघुकः' । 'तोंटपोंक'। 'क्षुद्रफले बोदाबकापि च ' । 'सन्नपुपोंक' । 'गौलेयकः शैलजातपूगः' । 'कारुपोंक' । 'पूगस्य पटकी खपुर: ' । 'पोंकजबर' । 'पुष्पपट्टे तु कुहली घटिकेति च’। ‘पोंकपोत्ति’। तालागमाद्या एते च ॥ हिन्ताः – तृणद्रुमाः । एते प्रागुक्ता- स्त्रयस्तालागमाद्यास्त।लनारिकेलपूगा हिन्तालसहिताः खर्जूरादयश्चत्वारः शब्दास्तृणद्रुमा इत्युच्यन्ते। ‘येनिमिदिन्नि तृणद्रुममुलु' | शेषे — 'हिन्तालस्तृणराजश्च लताङ्कुरक इत्यपि'। हिन्तालनामानि । 'गिरुकताडि ' | ‘महारसो मधुक्षीरः परूषः पाण्डुरेव च । खर्जूरः' । खर्जूरनामानि 'खजूरमु' | ‘पेरींदुन्नु । । 'पत्रलायां तु फलपाकान्तिकेत्यपि । ताली दृढफला नाली श्रीतालो च वराङ्गना ॥' ·श्रीतालीनामानि । ' श्रीताडि ' । • I हलीमे केतकी नक्की दीनो व्यञ्जनजम्बुलौँ । स्त्रीभूषणो रजःपुष्पो गुप्तरागो बलीनकः ॥'