पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. वनौषधिवर्गः] दाक्षिणात्यव्याख्योपेतः तृणानां संहतिस्तृण्या नड्या तु नडसंहतिः । तृणराजाह्वयस्तालो नालिकेरस्तु लाङ्गली ॥ १६८ ।। 6 (वि.) तृणानामिति – तृणानां समूहः तृण्या | ‘] गड्डिकुप्प ’ ॥ ’नडतृणानां समूहो नड्या। ‘किक्कसवुकसवुकुप्प' ॥ तृणानां राजा मुख्यः तृणराजः । तृणराजः इत्याह्वयो यस्येति तृणराजाह्वयः । तलति प्रतिष्ठते दृढमूलत्वात् तालः । 'तल प्रतिष्ठायाम् । तालनामनी। ‘ताटिचेट्टुपेल्लु' | नाल्या कमुदकमीरयतीति नालिकेरः। ‘ईर क्षेपे’। नालीकानि नालयुक्तानि फलादीनीरयति वर्धयतीति वा । लाङ्गलवत् कुञ्चिताप्रावयवत्वात् ^लाङ्गली । नालिकेरनामनी । 'नारिकेलवृक्षमु (टेंकायचेद्दु॰)’ ।। १६८ ।। 6 1' वामि' Ko. मुख्यत्वात् D2, K5. 2 नडसमूहो Ks; 'नड अनेडि कसबुकुप्प ' Kg. 21 4 • लाङ्गलाकारपत्रत्वात् F2, Pt2. ‘ दीर्घस्कन्धो द्रुमेश्वरः । फलेरुहो महापत्रस्तलो भूमिपिशाचकः ॥ कालो दीर्घतरुर्लेख्यपत्रकञ्च दुरारुहः । ध्वजद्रुमो द्रुमश्रेष्ठः।।' तालनामानि । ‘ताडि’। नारिकेलः– लाङ्गली । शेषे- 5 ' नालिकेर' J2. ३२१ 3 (पा.) तृणानां - तृण्या । तृणसमूहनाम। 'गड्डिमोपु । अदे कुप्पैतेनुवरड्ढमु' । 6 ' वरण्डस्तृणसञ्चयः' इति वैजयन्ती (पृ. १२८, श्रो. ६५ ) । 'पूलमु' । 'पूलोऽस्त्री तृणपञ्चिका' इति वैजयन्ती (पृ. १२८, श्लो. ६४) । नड्या – नडसंहतिः । नडसमूहनाम। ‘ किक्किसवामि’। शेषे– 'पुञ्जिलस्तु तृणस्तम्बे' । तृणगुल्मनाम | 'गड्ढदुव्बु'। ‘इषीकात्र सकण्टके'। कण्टकसहिततृणस्तम्बनाम। 'मुंलदुब्बु'। 'मुञ्जस्तु यज्ञियो मेध्यो मृदुत्वग्ब्रह्ममेखल: ' । मुञ्जदर्भनामानि । 'उल्लूनस्तूलपो दर्भ ऊर्ध्वमूल: खरच्छदः' । उलपदर्भनामानि ॥ तृणराजाह्वयस्तालः । शेपे- 'नारिकेलो रसफलः सुतुङ्गः कूर्चकेसरः । लालावृक्षो दृढफलो दाक्षिणात्यः सुपत्रकः । तृणराजो महाप्रांशुदृढमूलो महाफलः । जीवनध्रुवको रोही दीर्घदण्डः सुनीरकः । घटोदकः स्कन्धफलो बली चापि सुराफलः ॥' तृणमध्ये