पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. वनौषधिवर्गः] दाक्षिणात्यव्याख्योपेतः ३१९ (वि.) नडादय इति – नडकाशादय: 1 गर्मुच्छ्यावक प्रमुखाञ्च तृणं तृणभेदा इत्युच्यन्ते । गीर्यतेऽस्य धान्यं मनुष्यैरिति गर्मुत् । 'गृ निगरणे' | श्यामवर्णमकति प्राप्नोतीति श्यामाकः । 'अक अग कुटिलायां गतौ । एते प्रत्येकं तृणविशेषाः ॥ तृण्यते- ऽद्यते पशुभिरिति तृणम् । 'तृणु अदने' । कौ भूमौ शेते कुशम्' । ' शी स्वप्ने । विप्रपाणिषु कुथ्यत इति कुथ: । 'कुथ' श्रेषणे । हणाति करादिकमिति दर्भः । 'दृ विदारणे' । पुनातीति पवित्रम्' | 'पूञ् पवने' । दर्भनामानि । 'दुर्भपेल्लु’’॥ 'कुत्सितं तृणं कत्तृणम् । पुरे भवं पौरम् । शोभनो गन्धः प्रयोजनमस्येति सौगन्धिकम्' । ध्यायते पशुभिरप्रियत्वादिति 10 ध्यामम् । 'ध्यै चिन्तायाम् ' | देवेन कालेन जक्ष्यत इति देवजग्धकम् 11। 'जक्ष भक्षहसनयोः' । यत्र तत्र वा रोहतीति रौहिषम् । ‘रुह बीजजन्मनि प्रादुर्भावे च ' । सौगन्धिकनामानि । ' 1 कामंचिपूरिपेल्लु' ॥ १६५-६ ।। । 1 नडकाशबल्बजेक्षुवीरणा: नडादय: सर्वे D2, K5, Kg. Pto add कुं श्यति वा, 'शो तनूकरणे'. 6 पूयतेऽनेनेति F2, Pt2. D2. पशूनामभक्ष्यत्वेन. 9 सुगन्धिकत्वात् 11 देवेनाग्निना जग्धं देवजग्धम् F2, Pt2. 2 भुवि J2. 4 विप्राः पाणिषु कुश्नन्ति J2. 76 कुशपेरु ' Kg. D2, K5, Kg. 12 ' गंजिणिपेल्लु' B1, I. ‘बहिरद्वयोः । ऋषिशस्त्रो दीर्घमूलः पीनाहो यज्ञजागरः । क्षुरवप्रो मुनिर्वीरा सूचिः ॥' 8 Ptg adds 10 अप्रियत्वेन K, Kg. 3 F2, 5 संश्लेषणे (पा.) नडादयः– प्रमुखा अपि । पूर्वोक्ता नडकाशाद्यास्तृणजातयस्तृणशब्दे- नोच्यन्ते । तथा गर्मुत् श्यामाकादयोऽपि । गर्मुत्–‘गण्टे' श्यामाकः – ' चाम ' । 'श्यामाको नीलपुष्पः स्यात्' इति वैजयन्ती (पृ. १२७, लो. ५८) । अस्त्री – कुथः । विप्रपाणिषु कुथ्यत इति । 'कुथ संश्लेषणे' | दर्भः पवित्रम् | शेषे- 6 कुशनामानि । 'कुशदर्भ' । 'लताकुशे तु शारिः स्त्री मुञ्जः स्याद् ब्रह्ममेखलः ' ।। अथ कत्तृणं – रौहिषम् । सुगन्धितेजनतृणनामानि । ‘कामञ्चि' । 'रामकर्पूरमु' । १६५-६॥ छत्रातिच्छत्रपालघ्नौ मालातृणकभूस्तृणे । शष्पं बालतृणं घासो यवसं तृणमर्जनम् ॥ १६७ ।। (वि.) छत्रेति – छत्राकारत्वात् छत्रा । अत एव छत्रमतिक्रान्तोऽतिच्छत्रः । छत्रातिच्छत्र इत्येकं वा नाम नैष्टुर्यात् पालं पालकं रक्षकं हन्तीति पालघ्नः । ‘हन