पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१८ · वीर विक्रान्तों ' Kg. , अमरकोशः 7 ‘वट्टिवेरुचेटु’ K2, Kg; ‘लामंचद पूवु’ J2. त्वादभयम् D2, K5, K6; K2, Kg add 'वट्टिवेरु'; 'लामंचदवेरु' J2. अपित्तादिरोगं (रोगान् I) द्यति Ks, Kg. 12 हिममपि मृणालविलक्षणत्वात् Ks, Kg. भावात् F2, Pt2. 15 जाठरोऽग्नि: J2, Ks. वत्वेन गमननिरोधकत्वाद् इष्टं कापथमस्येति F2, Pt2. (पा.) रसाल इक्षुः । शेषे- [द्वितीयकाण्ड: 8 रोगहर- 9 नलमत्यर्थ 14 गुरुत्वा- 10 रोगहरत्वात् Da, Kg. 11 ‘ षेवृ सेवने' Kg. 13 J2, Kg add जलूकावत्. 17 वात- 16 अवनश्यति F2, Pt2. 18 ' बिलियलामच्चद बेरु' J2. 'पिप्पलरसो मधुतृणस्तथा । खड्गपत्रं कर्कटकः कान्तारो वेणुनिःसृतिः । मृत्युप्रसूनः ॥ ' ‘इक्षुनामानि । ‘चेरुकु’ ॥ तद्भेद | – कान्तारकादयः । आदिपदाच्छतपर्ववङ्गालनेपालादयो गृह्यन्ते । ‘चेरुकु भेदालु' । अनुक्तम् – 'अनिक्षुस्त्विक्षुनासिका ' । 'नल्लजेरुकु’ ॥ स्यात् – वीरतृणम् । यन्मूलमुशीरं तत्तृणस्य नामनी । 'अवुरु' ॥ मूलो– अमृणालम् । वीरणमूलस्य नामानि । 'वट्टिवेल्लु' । जलाशयं – इष्टकापथे । सेव्यामृणालशब्दौ लामज्जकेऽपि वर्तेते । तथा चोक्तं द्वयर्थे– अमृणालं लामज्जकमुशीरं च । (अ. द्र. २.७० ) सेव्यं लामज्जकमुशीरं च । (अ. द्र. २. २१) अत एव उशीरलामज्जकयोर्भेदः । ‘लामज्जकं 'सुनालं स्याद्मृणालं 'लयं लघु । इष्टकापथकं शीघ्रं दीर्घमूलं जलाशयम् ॥' इति वैद्यके (ध. नि. ३. ८६) दर्शनात् लघु लयमितिसंज्ञाद्वयमेतत् । ‘लामज्जकं हितं तिक्तं रक्तपित्तविषार्तिनुत् । उशीरं शीतलं तिक्तं दाहलमहरं च तत् || ' इति वैद्यके च भेदो विवक्षितः । जलस्थवीरणमूलनामानि । 'नीटवट्टिवेल्लु' । केचिद- भेदविवक्षयोशीरादीष्टकापथान्तानां पर्यायत्वमाहुः ॥ १६३-४ ॥ 1 सुरालं B3. 2 लवमिति मुद्रितनिघण्टौ (पृ. ११३). नडादयस्तृणं गर्मुच्छयामाकप्रमुखा अपि ॥ १६५ ॥ अस्त्री कुशं कुथो दर्भः पवित्रमथ कत्तृणम् | पौर लौगन्धिकध्यामदेवजग्धकरौहिषम् ॥ १६६ ॥