पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. वनौषधिवर्गः] दाक्षिणात्यव्याख्योपेतः ३१५. भद्रश्वासौ मुस्तश्च भद्रमुस्तकः । अतिसारादिरोगहरत्वगुणैर्द्रातीति' गुन्द्रा । ‘द्रा कुत्सायां गतौ' । 'भद्रमुस्तलु' ॥ चूडां लातीति चूडाला | ‘ला दाने' । चक्राकारं लात्यादत्त इति चक्रला । उच्चटति रोगानिति उच्चटा' । 'चट' भेदने' । चूडालानामानि । ‘वटुवमुस्तलपेल्लु' ॥ १५९ ॥ 1 मेघस्य Fg, Pt2. बदनीरटे' Ja. भेदने' K5, Kg. 2 मुस्तक: Da, Ks, Kg. 3 गुणान् Ptg. 5 Ks, Kg add आदत्ते. 6 उच्चाटा J2. (पा.) कुरुविन्दो – मुस्तकमस्त्रियाम् । दीर्घमुस्तानामानि।‘निडुपुतुंगमुस्तेलु’। स्वात् — गुन्द्रा | भद्रमुस्तानामनी । 'भद्रमुस्तलु' । चूडाला – उच्चटा । वृत्तमुस्ता- नामानि | 'वद्लवमुस्तलु' । आम्लपत्रतृणविशेषनामानीति 'टीकासर्वस्त्रे (पृ. २०३, श्रो. १६०) ।। १५९ ।। 1 अयमल्पपत्रस्तृणविशेष: ' इति मुद्रितग्रन्थे. वंशे त्वक्सारकर्मारित्वचिसारतृणध्वजाः ॥ १६० ।। शतपर्वा यवफलो वेणुमस्करतेजनाः | (वि.) वंश इति – वन्यते सेव्यत इति वंशः । 'वन पण संभक्तौ' । ' त्वचि सारो दार्ढ्यमस्येति त्वक्सारः । त्वचिसारश्च | मिथ: संघट्टनादि कर्म इयतींति कर्मारः । 'ऋ गतौ' । तृणानां मध्ये मुख्यत्वात् तृणध्वजः । शतमनेकानि पर्वाण्यस्येति 4 शतपर्वा । यवफलाभफलत्वाद् यवफलः । वयन्त्यनेन कटादिकमिति वेणु: । ‘वेञ् तन्तुसंताने'। मङ्कते नौकादिरनेनेति मस्करः । 'मकि मण्डने' । मा क्रियते प्रतिषिध्यतेऽनेनेति वा । तेजयत्यग्निमिति तेजनः । 'तिज 'निशाने' । वेणुनामानि | ‘४ वेदुरुपेल्लु' ।। १६० ।। 4 “ भद्रमुस्ते 7" चट स्फुट 1D2, Ks, Ke add अङ्गुष्ठैः. 3 तृणानां मुख्य: K, Kg. स्येति F2, Ptg, S ' बिदिरु' J2. ‘ वेदुरु’ ॥ शेषे- " त्वचि सरति स्थैर्यमाप्नोतीति K5, Kg. 4 बहुप्रन्थित्वात् D2, J2, Kg. 5यवसदृशानि फलान्य- 7 निशातने Kg. 6 मा कीर्यते Kg; मङ्क्यंत कटादिरनेन प्रसार्यते B1. (पा.) वंशे – तेजनाः । शेषे– 'मृत्युपुष्पं च यः खेल: ' । वंशनामानि | पे-भल्लुङ्गः । ‘गट्टुबेदुरु' । कृष्णसारकः । ‘नल्लनिवेदुरु’ ॥ १६२ ॥