पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. वनौषधिवर्गः] दाक्षिणात्यव्याख्योपेतः अर्शोघ्नः सूरणः कन्दो गण्डीरस्तु समष्टिला | कलम्ब्युपोदकास्त्री तु मूलकं हिलमोचिका ॥ १५७ ॥ (वि.) अर्शोन्न इति – अर्शोरोगं हन्तीति अर्शोन्नः । सूयते प्रेर्यते भक्षणे 2 रुचित्वादिति 'सूरण: । 'षू प्रेरणे' । अर्शोरोगिभिः कन्द्यतेऽन्विष्यत इति कन्दः । 'कदि आह्वाने रोदने च ' । सूरणनामानि । 'कन्दपेल्लु' ॥ गण्डीन् ग्रन्थीनी रयत्यपन- यतीति गण्डीर: । 'ईर क्षेपे' | सम्यगस्थीन्यन्तर्वस्तूनि लात्या दत्ते समष्ठिला' । 'ला आदाने ' । गण्डीरनामनी । ‘7 एरुवंगपेल्लु' || के जले लम्बते कलम्बी' । । 'टुंबवच्चलि ' ॥ प्रशस्तानि । 6 तींगेबच्चलिपेरु' ॥ उपगतमुदकं यस्याः सा उपोदका मूलान्यस्येति मूलकम् 11। 'मुलंगि ' || हेलया रोगान् मोचयतीति हिलमोचिका । " मुचल मोक्षणे ' । 'चिलुककूर ' ॥ १५७ ।। 1I, Pitgadd 'हन हिंसागत्यो: '. .6 'सूरी हिंसायाम् ' Pt2. 2 रुचिरत्वात् D2. ३१३ 4 कन्द्यते रोगोऽनेनेति Pt2. 3 सूर्यत इति सूरण:, 5 ' ईर गतौ ' Kg, Pta. 6 सम्यगष्ठिला बीजं यस्या: Fg, Pt2. 7' हल्लवदने' J2. 8 कं शिरः अग्रं लम्बमानमस्या: D2, K5, Kg; ‘लबि शब्दे अवस्रंसने च' J2, K3, Pt2. 9 ‘हब्बुबसले ' J2. 10 उपशब्दोऽधिकार्थः, अधिकमुदकमस्येति Pt2. 11 मूलमधिकं करोतीति, ‘डुकृञ् करणे' I. 6 (पा.) अर्शोन्नः – कन्दः । शेषे– ‘कण्डूरश्चित्रदण्डकः । उल्लुश्च दैत्यमदनः' । सूरणनामानि । ‘कंद’। 'कन्दं त्वस्त्री चित्रदण्ड उल्लुः कण्डूरसूरणौ' इति वैजयन्ती (प्र. ६२, श्लो. २०८) । अनुक्तम् – 'अस्त्रियामानुवोष्टि' | ‘गेणुसु' ॥ 'शकुटो जलकूचिका '। 'अडिविचाम' || 'बृहच्छदो महापद्मो मोहमाण इमे समाः' । ‘बलुरक्किस' ॥ 'वज्रवल्ली काण्डलता' । 'नल्लेरु' || 'कन्याह्वा तु स्थलेरुहा' । ‘कलुबंद’ ॥ ‘छत्राकस्तु शिलीन्ध्रोऽहिच्छत्रं भूस्फोटमित्यपि '। ‘पुट्टगोडगु’ ॥ 'मुण्डिनी श्रमणी मुण्डा' | ‘बोडतरमु' | ‘कुणुञ्जो वनवास्तुकम्' । 'चञ्चलि- कपित्थपत्रिझरसी’। ‘ चेंतलासि ' ॥ 'द्रोणपुष्पी कुरण्टिका' | 'तुम्मि' ॥ 'अरण्य - वासिनी घोली’ । ‘घोलिकूर' || 'क्षुद्रा सैव विचिल्लिका' । 'पावलिकर' | गण्डीर:– समष्टिला। गण्डीरनामनी । 'योरुवंग | तुरुजकूरानु' ॥ कलम्बी – हिल- मोचिका । कलम्व्यादिपञ्चकं शाकविशेषवाचकम् । कलम्बी – ‘तीङ्गेबच्चवी' । उपोदका । ‘अपोदका मत्स्यकाली'। इति 'धन्वन्तरिपाठादपशब्द | दिरपि । 'टुप्फबच्चलि’ । अस्त्री तु मूलकं। मूलकः। ‘मुल्लंगि' | हिलमोचका – ‘चिलुककूर' || १५७ ॥ 6 1 उपोदकीति मुद्रितग्रन्थे (ध. नि. ७. ७४)