पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१२ अमरकोशः (पा.) कूश्माण्डकः– कर्कारुः । वैद्यके— ' कूश्माण्डश्चित्रकः सोमः पीतपुष्पो नृपात्मजः । वनवासः पुण्ड्रफलः कालिङ्गीपीत के स्त्रियौ । महाफला शाकफला सुभद्रा शकुलापि च ॥ १ इति । बाक्चन्द्रिकायां तु 6 ' कूश्म |ण्डस्तु कलिङ्गः स्याच्चित्रको गर्भपातनः । ' इति । कूश्मांण्डनामानि । ‘गुंमडि ' ॥ उर्वारुः– स्त्रियौ । वैजयन्त्याम् – ‘भीरुस्त्विर्वा- रुकर्कटी, ' (पृ. ५८, श्लो. १६६) 'चोदन्युर्वारुपालक्यः '1, 'अल्पा' सा राजकर्कटी (पृ. ५८, श्लो. १६७) इति कर्कटीसामान्यनामानि । 'दोस' ॥ शेषे – ‘सुखवासी 4 शीर्णवृन्तस्तीत्रगन्धः सुवासकः' । तद्विशेषनामानि । 'कोरुबुडम' । शेषे— 6 ' त्रिलिङ्गयां त्रपुसेत्रालं डर्दिनी हस्तिपर्णिनी । विपाण्डुश्चि द्विटीमूत्रफलः स्यात् तिक्तकर्कटी ॥' " 6 त्रपुसा-इत्रालमिति छेदः । इतालमिति केचित् । तिक्तकर्कटीनामानि । " चिंति- दोस’। ‘करबुजमुन्नु’ | ‘‘चिर्भटी पुनरुर्वारु: ' इति वैजयन्ती । (पृ. ५९,लो. १७२) ‘नक्कदोस’। ‘विटङ्कोऽतिमृगेर्वारु: ' इति वैजयन्ती (पृ. ५९, श्लो. १७२) । 'बुडुम' | इक्ष्वाकुः— स्यात् । शेषे- १ [द्वितीयकाण्ड: 'अम्बा पिण्डफला तथा । उषा च क्षत्रियरसस्तिक्तबीजो महाफलः । बृहत्फला राजपुत्री ॥' । तिक्ततुम्बीनामानि। ‘सदर' | 'चंतिसोर ' || तुम्व्यलाबूः– समे | अलावूनामानि । ‘अनुगमु’ ॥ अनुक्तं—'कालिङ्गयां सोमकर्कारुर्वनवासक इत्युभौ ' । कालिङ्गानामनी । ‘पुच्चचेट्टु’ ॥ चित्रा — गोतुम्बा । ' चित्रा विशाला द्रवन्ती चेति’ द्वयर्थतन्त्राभिधाने सत्यपि विशालावान्तर भेदत्वाद् गवाक्षीपर्यायत्वेनोक्तिः । गवाक्षीनामानि । क्षुद्रफलेन्द्रवारुणी- नामानि च। ‘बुडुमानु' | 'पिन्नपांपरानु' || विशाला— इन्द्रवारुणी | शेषे-ऐन्द्री- इसाह्वा त्रपुसी शक्रेर्वारुञ्च तुम्बिनी' | इन्द्रवारुणीनामानि । 'पेद्दपांपर' ॥ १५५-६॥ 1 वालुक्यः इति मुद्रितग्रन्थे. 2 फल्या B3. 3 °कर्कटि: Bs. " त्रिलिङ्गे त्रपुषे तालु" छर्दनी हस्तिपर्णिनी' इति च मुद्रितवैजयन्त्याम् (पृ. ५९). 4 उग्रगन्ध इति, 5 चिद्भिटे Bs.