पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. वनौषधिवर्गः] दाक्षिणात्यव्याख्योपेतः ३०७ (वि.) पुनर्नवेति – पुनः पुनर्नवो' भवतीति पुनर्नवा | पुनर्भव इति वा पाठः । शोथं हन्तीति शोथन्नी । शोफन्न इति वा पाठः । 'हन हिंसागत्यो : ' । शोथनीनामनी । गलिजेरुपेरु' || विद्यते विशेषेण छिद्यत इति वितुन्नम् | 'तुद व्यथने' | सुष्टु निषीदन्ति 'गुणा अत्रेति' सुनिषण्णकम् । 'षद्ल विशरणगत्यवसादनेषु' । वितुन्नना- मनी । नीरुचेञ्चलिपेल्लु ॥ वातं करोतीति वातकः । अत एव शीतं लातीति शीतला । रोगैरपराजितत्वाद्" अपराजिता । शणस्येव पर्णान्यस्याः शणपर्णी । झणपर्णीनामानि । ‘सोमिदपुचेट्टुपेल्लु’’ ॥ १४९ ॥ 6 1 नवीभवति B1, Kg. add दीपकत्वादि.. 7' उलिगु’ J2. 2 शोफं J2. 3 ' गणक्षिलु' J2. 4 Dg, K5, Kg 5 अस्मिन् Kb, Kg. 6 रोगान् जिता, 'जि अभिभवे'. (पा.) पुनर्नवा – शोफन्नी । पुनर्नवानामनी । 'गलिजेरु’ । ' शोभघ्न्यां पूरणा' पूरी वर्षाभ्वी जीवबोधिनी ॥ पुनर्नवा च रक्तायां तस्यां योग्या कटिल्लका । श्वेतायां वृश्चिकोऽल्पायां दीर्घपत्री विटाटिका !! अस्या जात्यन्तरे 'स्वल्पे पूरणी 'हस्तिपूरणी || ' इति वैजयन्ती (पृ. ५७, लो. १४५-७) । वितुन्नं सुनिषण्णकम् | जलचुक्रिकानामानि । ‘नीरुचिंचिलम्’ । स्याद्वातकः—शणपर्ण्यपि । 'बलापराजिता मोटा स्यन्दा शीतलवातलः । इत्यायुर्वेदप्रकाशोक्त्या शीतलवातल इत्येकपदमिति केचित् । ‘सोमिदम्' ॥ १४९ ॥ 1 शोभन्नी B3. 6 'हस्त° B3. .5 सर्वे B3. 2 पूरण: पूर: B3. 3 बोधनी B3. शणपर्णीनामानि | 4 कटुल्लक: B.. पारावताङ्घ्रिः कटभी पण्या ज्योतिष्मती लता । वार्षिकं त्रायमाणा स्यात् त्रायन्ती बलभद्रिका ॥ १५० ।। (वि.) पारावताइ धिरिति- पारावताङ्घ्रिसदृशावयवयोगात् ‘पारावताङ्घ्रिः। कटत्यावृणोतीति 'कटभी । 'कटे वर्षावरणयोः' । पण्यते स्तूयत इति पण्या । ' पण 6