पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोशः राजते B1, J2, K3. श्रेणिरस्या: Pt2. 1 कीयते ज्ञायते कय: । ' कि ज्ञाने' । कये बुध्ने तिष्ठतीति कयस्था Ks, Kg. 3 दम्यन्ते दोषा अनयेति F2, Pt2. पर्णानीव पर्णानि Pt 2. ३०४ (पा.) वायसोली – वयःस्था | कायस्थेति केचित् । अत्र कालिका काकोली शुक्लादयः शब्दाश्च । गौडदेशप्रसिद्धकाकोलीनामानि । ' काकोलीकारुकोरिन्नि’ ॥ अथ मकूलकः–उदुम्बरपर्ण्यपि । दन्तीनामानि | ‘दन्तिचेट्टु’ ॥ १४४ ॥ 4 अजमोदा तूग्रगन्धा ब्रह्मदर्भा यवानिका । मूले पुष्करकाश्मीरपद्मपत्राणि पौष्करे ॥ १४५ ।। (वि.) अजमोदेति - अजस्येव' मोदो गन्धोऽस्या अस्तीति अजमोदा । उग्रो गन्धोऽस्या उग्रगन्धा | ब्रह्मसंबन्धित्वात् दर्भाकारत्वाच्च ब्रह्मदर्भा' । यवानीव सूक्ष्मपुञ्ज - सरूपत्वाद् 'यवानिका । अजमोदानामानि । 'अजमोदमनुनोममुपेल्लु ॥ स्थलपद्मि- नीमूलत्वेन पुष्करस्य मूलमिदं पुष्करम्' । 'काश्मीरदेशे भवं काश्मीरम् | पद्मस्येव पत्राण्यस्य पद्मपत्रम् । पुष्करस्येदं पौष्करम् । पुष्करमूलनामानि । 'पुष्करमूलमु पेल्लु' ॥ १४५ ॥ 1 अजवत् K.5, Kg. [द्वितीयकाण्डः 2 मङ्कते 4 प्रत्यग्भवती (न्ती) प्रत्यक् 2 ब्रह्मदर्भत्वात् D2, Kg. 'ओमपूंगूर पेरु ' I; 'अवत्तिका' J2. 5 यवसादृश्यात् F2, Pt2. पुष्णातीति पुष्करं; 'पुष पुष्टौ ' Ke. 8 K3 adds 'नालुगु . 3 J2 adds वृत्त. 6K5, Ke add 7 काश्मीरदेशजन्यत्वात् Ks, Ko; कश्मीर ° Kg+ (पा.) अजमोदा – यवानिका । इयं द्विविधा । एका गन्धद्रव्यम् । अपरा क्षेत्रजा। द्वयोर्नामानि। 'अजमोदमुन्नु वोममुन्नु' || मूले पौष्करे | पौष्करे मूले पुष्करकाश्मीरपद्मपत्राणि स्युः । द्रव्यावल्यां तु – 6 ‘ मूलं पुष्करमूलं च पौष्करं पुष्कराह्वयम् । काश्मीरं पुष्करजटाचीरं तत् पद्मपत्रकम् ॥ श्वासारिब्रह्मतीर्थं च पद्मकं पुण्यसागरम् || ' इति मूलपौष्करशब्दौ पर्यायत्वेनोक्तौ ।। १४५ ।। अव्यथातिचरा पद्मा चारटी पद्मचारिणी । काम्पिल्यः कर्कशश्चन्द्रो रक्ताङ्गो रोचनीत्यपि ॥ १४६ ॥