पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. वनौषधिवर्गः] दाक्षिणात्यव्याख्योपेतः ३०१ दन्तपटुत्वमीरयति अपगमयतीति चाङ्गेरी | चकन्त्यनेनेति चुक्रः अम्लः । तद्योगात् चुक्रिका। ‘चक तृप्तौ’। चुक्किकेति वा पाठः । चुक्कयन्ति व्यथन्तेऽस्या उष्णवीर्यत्वात् 'चुक्किका । 'चुक्क व्यथने' । आम्लत्वाद् दन्तानां शठं करोतीति दन्तशठ | | अम्बेव तिष्ठीत अम्बष्ट | अम्लरसेन दन्तान् लुनातीति अम्ललोणिका 10 | 'लूञ् छेदने' । अम्ललोणिकानामानि । 'पुलिचिन्तपेल्लु' ॥ १४० ॥ 3 आस्वादे Pt 2. 6 Ke adds 8 दन्तान् शठतीति, 'शठ हिंसासंक्लेशनकैतवेषु' 9 अम्वे शब्दे D2, Ks, Ka; अम्बशब्दे Kg; I adds 'ष्ठा गतिनिवृत्तौ . 11 ' हलिहरुवे' J2. 1 एलापर्णानीव पर्णानि B1, J2. 2 रसं F2, Pt2. 5 F2, Pt2 add चङ्गो दक्ष: तस्य भावः चाङ्गं. 4 रसेन युक्ता F2, Pta. ‘ईर क्षेपे. ' K5, Kg. 10 आम्ल° Pt2. 7 चक्किका K5, Kg. (पा.) एलापर्णी-युक्तरसा च सा रास्नानामानि । ‘कारुयालकि’ || चाङ्गेरी–अम्ललोणिका । वैद्यके' – 'क्षुद्राम्लिका तु चाङ्गेरी लोणिका चाम्ललोणिका' । इति । चाङ्गेरीनामानि । 'पुलिचिंचलम्' । अम्बरोहिकेति पाठः साधुः । अम्वरोलिकेति केचित् ॥ १४० ।। ध. नि. ५. ३६. सहस्रवेधी चुक्रोऽम्लवेतसः शतवेध्यपि । नमस्कारी गण्डकाली समङ्गा खदिरेत्यपि ॥ १४१ ॥ (वि.) सहस्रवेधीति – सहस्रसंख्याकैर्मूलैर्भु विध्यतीति सहस्रवेधी । शतवेधी च । चुक्कयन्ति व्यथन्तेऽस्मादुष्णवीर्यात् चुक्रः । ‘चुक्क व्यथने' । 'अम्लरस- संयुक्तो वेतसः अम्लवेतसः । अम्लवेतसनामानि । 'पुल्ल प्रबलिपेल्लु' | 'अञ्जलि - रूपत्वान्नमस्करोतीव नमस्कारी । गण्डेषु ग्रन्थिषु कालिमास्या अस्तीति गण्डकाली । समन्तादङ्गतीति समङ्गा । 'अगि गतौ' । सम्यगङ्गान्यस्या इति वा । खदिरवत् कृष्णसूक्ष्मपर्णत्वात् खदिरा । खदिरानामानि । मुनुगुदामरपेल्लु' ॥ १४१ ॥ । 8 1 सहस्रं रोगान् विध्यतीति, ‘व्यध ताडने' F2, Kg, Ptg. 2 चक्यन्ते वध्यन्ते 3 अम्लरसोपेतः D2, Kg, Kg. 5 काली दन्ता अनेनेति चुक्ल: । 'चक प्रतिघाते' Ptg. 4 अञ्जल्याकार पर्णशालिनीत्वात् Ks, Ke; Ke adds पर्णैर्नमस्कुर्वन्निव तिष्ठति. Fa, Pta. F2, Pt2. 6 संकुचितानि पत्ररूपाण्यङ्गानि Fg, Ptg. 'मोगुडुदामर' K6; 'मुगुलतावरे' J2. 7 खदिर इव सूक्ष्मपत्रत्वात्