पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोशः [द्वितीयकाण्ड: (पा.) पटुपर्णी - हिमावती । शेषे– 'क्षीरिणी काञ्चनाह्वा च तिक्तदुग्धा च कर्षिणी' । हेमदुग्धिकानामानि । 'रेडूंढिवारिनानावालु' । ३०० ' हेमपीतं पयस्तस्या हिमवद्भूमिसंभवा । सा नागजिह्निकाकारा तन्मूलं वणिगौषधम् ।। ' हृयपुच्छी – महासहा । वनमाषनामानि । 'कारुमिनुमु ' ॥ १३८ ॥ तुण्डिकेरी रक्तफला बिम्बिका पीलुपर्ण्यपि | बर्बरा कबरी तुझी खरपुष्पाजगन्धिका || १३९ ।। । 6 (वि.) तुण्डिकेरीति – तुण्डिकमोष्ठबिम्बमियर्त्यनुकरोतीति तुण्डिकेरी । ‘ऋ गतौ’। रक्तवर्णफलत्वाद् रक्तफला । फलैरोष्टबिम्बमनुकरोतीति बिम्बिका | पीलोरिव पर्णान्यस्याः पीलुपर्णी। तुण्डिकेरीनामानि । ‘‘ दोण्डचेट्टुपेल्लु’॥ कुटिलह्रस्वकेशा- भत्वाद् बर्बराएँ । 'कबरी च । विरुद्धलक्षणया तुङ्गत्वात् 'तुङ्गी । खराणि परुषाणि पुष्पाण्यस्याः खरपुष्पा'। अजस्येव गन्धोऽस्या अस्तीति अजगन्धिका । खरपुष्पानामानि ॥ ‘वायण्टचेट्टुपेल्लु’॥ १३९ ॥ i 1 तुण्डं वदनमाश्रयत्वेनास्येति, तुण्डिकमोष्ठ: F2, Pt. 3 ओष्ठस्य विम्बमाकृतिरिव फलमस्या: F2, Pt2. F2, Pt2. 6 केशसाम्यात् J2, Pt2. पुष्पत्वात् F2, Pt2. 2 रक्तं फलमस्या: Pt2. 4 ' तोंडेयबीलु' J2. 7 अतितीक्ष्णत्वात् F2, Pt2. 5 परुषपर्णत्वात् 8 तीक्ष्ण- (पा.) तुण्डिकेरी - पीलुपर्ण्यपि । बिम्बिलतानामानि । 'दोंड ' ॥ बर्बरा- अजगन्धिका | बर्बराशाकनामानि । 'दायिंट ' ।। १३९ ।। 1 अजगन्धिनी B3. 2 ' वार्यिट' B3. एलापर्णी तु सुवहा रास्ता युक्तरसा च सा । चाङ्गेरी चुक्रिका दन्तशठाम्बष्ठाम्ललोणिका ॥ १४० ॥ (वि.) एलापर्णीति – एलाय इव पर्णान्यस्या इति एलापर्णी। सुष्टु वहत्यामो- दमिति' सुवहा । 'वह प्रापणे ' । रस्यत इति रास्ना । ‘रस आस्वादने’। युक्तः प्रियो रसोऽस्या इति ' युक्तरसा । एलापर्णीनामानि । 'सन्नरास्नमुपेल्लु' | 'चाङ्गं