पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. वनौषधिवर्गः] दाक्षिणात्यव्याख्योपेतः २९९. धातुवृद्धिकरत्वाद् आवेगोऽस्या अस्तीति आवेगी। वृद्धत्वं दारयतीति वृद्धदारकः । ‘ट्टू विदारणे' । जुङ्गति कफाल्पादिदोषान्' वर्जयतीति जुङ्गः। ‘जुगि बर्जने’। ऋक्षगन्धानामानि । 'बोदि क्रूरपेल्लु' || 'पावनत्वात् ब्राह्मी । मत्स्याक्षितुल्यपुष्प- त्वात् मत्स्याक्षी । 'वयसि तिष्ठतीति वयःस्था । 'ष्ठा गतिनिवृत्तौ' । सोमवत् शीतवीर्य - त्वात् सोमवल्लरी । ब्राह्मीनामानि । 'पोन्नगण्टिकूर पेल्लु' ॥ १३७ ॥ 1 गन्धयति Ks, Kg, Pt2. 3 वृष्यत्वादावेगोऽस्याः D2, Kg. K3, Kg. 8 सोमांशभूतवल्लरीत्वात् B1, D2, G. 2 छगलाङ्गसदृशावयवत्वात् छगलाङ्गी K5, Kg. 4 B1, K3, K6 add नाशयति. 5 ° रोगान् Dar 7 वयः स्थापयति Fa, Pt... 6 ब्राह्मणीवत् पवित्रत्वात् B1, D2, K3. (पा.) स्यादृक्षगन्धा - जुङ्गः । जुङ्गाख्यशाकनामानि । ‘बोद्धिकूर’ ॥ ब्राह्मी तु ! मण्डूकब्रह्मीनाम। 'ब्राह्मी कपोतवेगा स्यान्माण्डूकीति सुवर्चला' इति 'वैजयन्ती ! मत्स्याक्षी । लोहमारकनाम | ‘पोन्नगंटि' ॥ 'मत्स्याक्ष्यां 'शालशारिण्डौ पत्तूरो लोहमारक : ' इति वैजयन्ती (प्र. ५८, लो. १५६) ।। वयस्था - वल्लरी | सोमवल्लरी- नामानि । 'सॅमेदकूर' । 'ब्रह्मयां सत्यवती ब्राह्मी मत्स्याक्षी सोमवल्लरी' इति वैजयन्ती (पृ. ५७, लो. १४४) ॥ १३७ ॥ 1 मुद्रितग्रन्थे न दृश्यते श्लोकार्धम्. 2 शालीनौ इति मुद्रितग्रन्थे. 3 ब्रह्मी B3. पटुपर्णी हैमवती स्वर्णक्षीरी हिमावती । हयपुच्छी तु काम्बोजी माषपर्णी महासहा ॥ १३८ । (वि.) पटुपर्णीति – पटूनि श्रेष्ठानि पर्णान्यस्या इति पटुपर्णी'। 'हिमवति प्रचुरत्वाद् हैमवती। स्वर्णवर्ण क्षीरमस्या इति स्वर्णक्षीरी | हिमं शीतलत्वमस्या इति हिमावती। स्वर्णक्षीरीन।मानि | ‘कंकोष्टुपुचेट्टु' || 'हृयपुच्छाभशाखात्वाद् हयपुच्छी। काम्बोजदेशे भवा 'काम्बोजी । माषस्येव पर्णान्यस्या मापपर्णी। महान् रोगः सह्यतेऽनया महासहा । ‘षह मर्पणे ' । माषपर्णीनामानि । ‘कारुमिनुमु ' ॥ १३८ ॥ 2 हिमवद्भिरौ 5 हिमत्व- 4 स्वर्णवर्णक्षीरत्वात् K5, Kg. हृयपुच्छाकारत्वात् Fo, Ptg. काम्भोजी Kg, Kg. 3 1 श्रेष्ठपर्णत्वात् Dg, K5, Ks; वरं श्रेष्ठं पर्णमस्या बरपर्णी Kg, K3. Fg, Pt. प्रचुरा K3, K5, Kg. मस्या: K3, Kg; हेमवती D2, K2. 8 महारोगान् सहत इति Pt. 6