पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९८ अमरकोशः ‘मूलपत्र करीराग्रफलकाण्डादिरूढकम् । त्वक् पुष्पं कवचं चेति शाकं दशविधं स्मृतम् || ' इति। 'लघुतण्डुलाभबीजयोगात् तण्डुलीयः । अल्पं संमर्दनं मृष्यति सहत इत्यल्पमारिषः ॥ 'मृष सहने' । अल्पामपि मारिं व्याधिं स्यतीति वा । ' षोऽन्तकर्मणि' । तण्डुलीय- नामनी । 'चिर्रिकूरपेल्लु' ॥ विगतं शल्यमस्या इति विशल्या । गर्भभेदकत्वाद् अग्निशिखेव तिष्ठतीत्यग्निशिखा | बहुदेशव्यापित्वाद् अनन्ता' । फलानि सन्त्यस्या इति ' फलिनी । शक्रप्रियपुष्पत्वात् शक्रपुष्पिका । शक्रपुष्प्यपीति वा पाठः । अग्निशिखा- नामानि । ‘वेन्नवेदुरुकूर' ।। १३६ ।। 1 तदुक्तम् F2, Pt2. 2 °आभानि बीजान्यत्र Pt2. 4 दीपनकारित्वात् Pt2. 5 दूरप्रसरणात् D2, K5, Kg. वा पाठ: Pt2. भवति । (पा.) शाकाख्यं – पुष्पादि । पत्रपुष्पफलमूलादिरूपभोज्यं शाकशब्दवाच्यं ‘मूलपत्र करीराग्रफलकाण्डादिरूढजाः । पुष्पं त्वक् कवचं चेति शाकं दशविधं स्मृतम् || ' ‘कूर ' ॥ तण्डुलीयो - मारिषः । [द्वितीयकाण्डः 3 विशल्यं करोतीति F2, Pt2. " हलपर्यायसंज्ञकत्वात् हलिनीति 62 मारिषे जीवशाकः स्यादत्राल्पे तण्डुलीयकः । मेघनादो विगण्डीरम् ॥ ' 1 त्वक्पुष्पं कवकं चेति Bg. 2 मारिष: Bs. गण्डीरं B3. 5 वैजयन्ती (पृ. ५७, श्लो. १५० - १ ) इति यादववचनात् । ‘चिट्रिकूर' | मारिष:, जीव:, शाकनाम | 'तोंबकूर' ॥ विशल्या–शक्रपुष्प्यपि । फलिनीशाकनामानि । 'नादंटिजालुकूर । अदे तरिगोरानुन्नु' ॥ ‘तिन्दुकाकारपत्रस्तु विटपाग्निशिखा मता' || १३६ || 3 तंत्र B3. 4 मेघनादोऽपि स्यादृक्षगन्धा छगलाण्ड्यावेगी वृद्धदारकः । जुङ्गो ब्राह्मी तु मत्स्याक्षी वयःस्था सोमवल्लरी ॥ १३७ ॥ (वि.) स्यादिति – ऋक्षवत् क्रिमीन् 'गन्धयतेऽर्दयतीति ऋक्षगन्धा । 'गन्ध अर्दने’ । छगलस्याजस्येवाण्डान्यस्थीन्यस्या इति छगलाण्डी । 'छगलाङ्गीति वा पाठः ।