पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. वनौषधिवर्गः] इति । तथा च वैजयन्त्याम्- दाक्षिणात्यव्याख्योपेतः 6 ' जलमुस्ते तु प्लवनं 'गोनर्दं परिपेलवम् । कुटन्नटं दशपुरं गोपुरं ’वर्तकं प्लवम् ॥ ' (पृ. ६१, श्लो. २०१ ) इति । जलमुस्तानामानि । 'कैवडिमुस्तलु || ' ग्रन्थिपर्ण-कुक्कुरे | शेपे- 'बर्हपुष्पं बर्हिचूडं शुकपुष्पं शुकच्छदम् । विकचं शुक्रबर्ह च हरितं शीर्णलोमकम् || ' इति । ग्रन्थिपर्णनामानि । 'गंदिवनमुपच्चाकुन्नुमाचिपत्रिन्नि’ ॥ १३१--२ ।। 1 गोदर्भमिति मुद्रितग्रन्थे. 2 कर्तनं B3. मरुन्माला तु पिशुना स्पृक्का देवी लता लघुः । समुद्रान्ता वधूः कोटिवर्षा लङ्कोपिकेत्यपि ॥ १३३ ॥ । (वि.) मरुन्मालेति – मरुतः माला अस्या इति मरुन्माला | पदवयं वा । मरुता तुल्यत्वात् मरुत् । मालाकारत्वात् माला | गन्धं पिंशति सूचयतीति पिशुना । ‘पिश अवयवे' । स्पृशति दूरस्थं गन्धेनेति स्पृक्का | 'स्पृश संस्पर्शने' | 'देवपुत्री- संज्ञकत्वाद् देवी । लतारूपत्वात् लता । लघुत्वात् 'लघुः । 'दूरप्रसरणात् समुद्रान्ता । उह्यते परिमलेन' वधूः | 'वह प्रापणे ' । कोटिभिरग्राभिर्मधु' वर्पतीति कोटिवर्षा । ‘वृष सेचने' । लङ्कायामुप्यते' लङ्कोपिका 10 । 'डुवप् बीजसन्ताने' । लङ्कोपिका- नामानि । 'स्पृक्कयनुगन्धद्रव्यमुपेल्लु' || १३३ ॥ 1 मरुच्चासौ माला च K6; अत्र तुशब्द: पादपूरणार्थ: K6. F2, Pte. 3 स्पृश्यते स्पृक्का D2, Kg. ‘लघि गतौ '; ‘अघि लघि गत्याक्षेपे' Kg, Kg. 7 आशावधूत्वात् B1, Ks, K6; 'वहत्वात् J2. वितन्यते. K5, Kg. 4Ks, Ke omit संज्ञक. २९५ (पा.) ब्राह्मणी मरुत्' । तथा च वैद्यके- 2 गन्धसूचकत्वात् 5 Ja adds 6 प्रसारणत्वात् J2; प्रसरत्वात् Pt2. 9 I adds 8 नेमिभि: स्वरसं Fa, Pt2. 10 लङ्कोयिकेति वा पाठः, तदा लङ्कायामूय (य्य ?) ते तन्यते; 'ऊयी तन्तुसन्ताने ' मरुन्माला – लङ्कोपिकेत्यपि । शेषे – 'स्पृ-निर्माल्या पङ्कमुष्टिर्माला च 'स्पृङ्ङ्क्षीरुता पङ्कमुष्टिर्माला देवी लता गुरुः । देवपुत्री देवजाता सिता पङ्कजमुष्टिका |