पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दाक्षिणात्यव्याख्योपेतः २९३ शुक्तिः शङ्खः खुरः कोलदलं नखमथाढकी ॥ १३० ।। काक्षी मृत्ला तुवरिका मृतालकसुराष्ट्रजे | ४. वनौषधिवर्गः] (वि.) शुक्तिरिति – शुक्त्याकृतित्वात् शुक्ति: । शङ्खसाम्यात् शङ्खः । खुरति भूतान् हन्तीति खुरः। ‘खुर विलेखने' । कोली बदरी तत्पत्रयोगात् 'कोलः । कुल्यत इति कोलः । ‘कुल संस्त्याने' । दलति भूतानीति दलम् । 'दल विशरणे' । कोलस्येव दलं कोलदलम् । नखति कुष्टादिरोगान' गृहीत्वा गच्छतीति नखम् । ' नख गतौ ' । नखगन्धद्रव्यनामानि । 'नखमनेडिगन्धद्रव्यमु' || 'अ ढक्याख्यधान्यतुल्यरसत्वाद् आढकी । कषति हिंसति कण्डादिरोगानिति 'काक्षी । 'कष हिंसायाम्' । प्रशस्ता मृत् मृत्स्ना | तुवरः कषायो रसोऽस्यास्तुवरिका | म्रियते 'विलीयते | 10 सुवर्णमनेनेति मृतालकम् । 'मृङ् प्राणत्यागे'। मृत्तालकमिति वा पाठः । मृत्, तालकमिति पयमिति केचित्। मृद्यते मृत्। ‘मृद क्षोदे’। तलन्ति प्रतिष्ठन्तेऽनेनेति तालक्म् । सुराष्टृदेशे भवं सुराष्ट्रजम् । तुवरिकानामानि । 'तोवरिमन्नु' ।। १३० ।। 1 आकारत्वात् F2, Pto. 4 कोली K5, K6. K5, Kg• 11 भवत्वात् K5. 5 कुष्ठादीन् F2, Pt2. 8 तद्योगात् Pty. 2 शङ्खाकृतित्वात् D2, Kg. (पा.) शुक्तिः– नखम् । शेषे- 'नागहनुः सहः । चल: कोशी च केशी च शिल्पी कररुहस्तथा । सामुद्रो हस्तिकर्णश्च नखी ॥ ' ‘तालकं . " तुवरीवाचकत्वात् F2, Pt2. 9 निलीयते Pt2. नखाख्यवृक्षनामानि । 'नखवृक्षमु ' ॥ 'धमन्यञ्जनकेश्यौ तु हनुर्हट्टविलासिनी' इति चैजयन्ती (पृ. १३१, श्लो. १०१) । अथाढकी - सुराष्टृजे। आढकीनामानि । ‘कंदिचेट्टु’। ... 3 भूतानि B1, I, Kg. 7काङ्क्षी 10 हिरण्यम् J2, Ks. मृन्मृत्स्ना मृत्तिकाजिता । सौराष्ट्री तुवरी काक्षी काची तालमृतालके ॥' इतीन्दुः। सुराष्ट्रमृत्तिकानामानीति केचित् । 'तोगरिमन्नु' । ‘अडवितोगरितींगेनु । सुरुगुडु' ।। १३० ।। 1 ' काक्षी कामी सुराष्ट्रजा' (घ. नि. ३. १०५).