पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९२ अमरकोशः [द्वितीयकाण्ड: नन्दिवृक्षः। नन्दिवृक्षनामानि । 'नन्दिवृक्षमु’ ॥ अथ राक्षसी – गणहासकाः । शेषे- ‘चोरकः शङ्कितस्तेनः कुहनः कितवो रिपुः ' । चोराख्यगन्धद्रव्यनामानि । 'नल्लकचोरम्'। हस्तिकर्णीनामानि च । 'बलुरक्किस' ॥ १२७ - ८ ।। 1 प्रपौण्डरीकं– पुण्डरीयकम् ध. नि. ३. ९२. व्यालायुधं व्याघनखं करजं चक्रकारकम् । सुषिरा विद्रुमलता कपोताङ्घिर्नटी नली ॥ १२९ ॥ धमन्यञ्जनकेशी च हनुर्हहविलासिनी । (वि.) व्यालायुधमिति – व्यालस्य व्याघ्रस्यायुधं नखमिव तिष्ठतीति व्याला- युधम् । व्याघ्रनखं च । कमुदकं रञ्जयतीति करञ्जम् । 'रञ्ज रागे' । करजमिति वा पाठ: । धूपसमूहेन चक्रं मेलनं करोतीति चक्रकारकम् । 'डुकृञ् करणे' । व्याघ्रनख- नामानि। ‘पुलिगोरुचेट्टु’ | सुषिरं रन्ध्रमस्या अस्तीति सुषिरा | विद्रुमलताभत्वात् विद्रुमलता । कपोताङ्घ्रिसदृशमूलत्वात् कपोताङ्घ्रिः । वायुवशान्नटति चलतीति नटी । 'नट” नृत्तौ' । नल्यते नली | ‘णल 'गन्धने' । सुषिरवत्त्वाद् ” धम्यत इति धमनी । ‘मा' शब्दाग्निसंयोगयो: ' । अञ्जनसदृशाः केशाः सूक्ष्ममूलान्यस्या इत्यञ्जनकेशी । धमनीनामानि । 'नलियनुगन्धद्रव्यमु' || हन्त्यामयमिति 10 हनुः । 'हन हिंसागत्योः' । 11 हट्टवीभ्यां विलसतीति हट्टविलासिनी । 'लस श्लेषणक्रीडनयोः ॥ १२९ ।। 1 Kg omits 7 lines. 4 विद्रुमवत् रक्तत्वात् Pta. Ks, Ks; धर्मयोगात् J2. D2, K3, Kg. 10 ± चक्रं धूपद्रव्यमेलनं Pt2. 5' नट स्पन्दने' Ptg. 6 बन्धने च J2. 9 8 ‘धमा पूरणे' K2, Kg, K5. भूतान् Ks, K6; भूतानि I, K3. 3 सुषि: F2, Pt2. 7 सुषिरत्वधर्मात् अञ्जनाभसूक्ष्मबहुमूलत्वात् 11 हट्टे पण्ये D2, K5, Kg. (पा.) व्यालायुधं - चक्रकारकम् । शेषे–'त्र्यक्ष व्याघ्रतलं पादं कूटस्थ पुण्ड्रकं नखम्' । व्याघ्रनखाख्यवृक्षनामानि । ' व्याघ्रनखवृक्षमु' ॥ नखनामकगन्ध- द्रव्यनामानीति केचित् ॥ सुषिरा – नली | नलीनामवृक्षनामानि । 'नलीवृक्षमु' । ' सुषिरा धमनी शून्या निर्मथ्या नर्तकीति' च' इति धन्वन्तरिः (ध. नि. ३. ४३) । गन्धद्रव्यविशेषस्य कपोता विना मौषधि विशेषस्य च नामानीति केचित् । 'नली अनि गन्धद्रव्यमुनु गुव्वकुत्तुकानु' ॥ धमनी - हट्टविलासिनी ॥ १२९ ॥ 1 नटीति मुद्रितग्रन्थे (ध. नि. ३.४३).