पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९० अमरकोशः [द्वितीयकाण्डः व्याधिः कुष्ठं पारिभाव्यं वाप्यं पाकलमुत्पलम् । शङ्खिनी चोरपुष्पी स्यात् केशिन्यथ वितुन्नकः ।। १२६ ।। झटामलाज्झटा ताली शिवा तामलकीति च । (वि.) व्याधिरिति – कुष्ठव्याधिनामान्यस्य 'सन्तीति व्याधिः । कौ तिष्ठतीति कुष्ठम्। ‘ष्ठा गतिनिवृत्तौ’। कुष्ठनामधेययोगाद्वा । पारिषु जलेषु भवतीति पारिभाव्यम् । वारिभाव्यमिति वा पाठः । अत एव वाप्यां भवं वाप्यम् । व्याप्यमिति वा पाठः । त्रिदोषपरिपाकं लाति ददातीति उत्पल उपत्वाद् लम् । कुष्ठनामानि । 6 ' चेंगल्वकोष्टपेल्लु' || 'शङ्खाभपुष्पयोगात् शङ्खनी । रात्रावेव पुष्यतीति' चारपुष्पी । 'केशप्ररोहत्वात् केशाः सन्त्यस्येति केशिनी । शङ्खिनीनामानि । ‘कडिलट्टुपेल्लु’ ॥ वितुद्यते पित्तं श्लेष्म चानेनेति वितुन्नकः | 'तुद व्यथने' । झट: फलसंघातोऽस्या अस्तीति झटा । 'विशदफलयोगाद् अमला । आश्चर्यकारी झट: फलसंघातोऽस्या अज्झटा 10 | अदिति आश्चर्ये वर्तते । मालाभानि फलान्यस्या अन्योन्यं ताडयन्तीति ताली | ताडीति वा पाठ: । 'तड आघाते' | आरोग्यरूपमङ्गलहेतुत्वात् "शिवा । तम्यते काङ्क्ष्यत इति तामलकी । 'तमु काङ्क्षायाम्' । तालीनामानि । 'नेलयुसिरि कपेल्लु ' ॥ १२६ ।। 6 3 Kg adds भूमौ. 4 वारिषु 6 Da, Ks add विकसति ; Ke 11 ताडयति 7 केशाकारावयवत्वात् Da, G. 8 पित्तश्लेष्मादिकं F2. Pt2. 10 आज्झटा, आ इत्याश्चर्ये वर्तते Kg. 12 विशदफलयोगात् Da, K5, Kg. 1व्याधे: Kg, Kg. 5 2 संप्रयोगात् J2. 'शङ्खवत् पाण्डुरत्वात् K5, Kg. जलाधारेषु Kg- adds ‘ पुष्प विकसने’. 9 रोगहरत्वात् F2, Pt2. रोगानिति Pt 2. 6 (पा.) व्याधिः । व्याधेर्नामान्यपि । 'पारिभाव्यं गदाह्वयम्' इति रभसकोशः । कुष्ठनामानि । ‘कोष्टवु’॥ शङ्खिनी - केशिनी । शेषे – ' ग्रन्थिका च निशाचरी चोरी धनहरी चण्डा' । शङ्खनीनामानि । 'कलतींगपद्मपुतींगानु' ॥ अथ वितुन्नकः- तामलकीति च । शेषे – 'आमलक्युत्तमा चैव तमाला च तमालिनी | भूम्यामलकी- नामानि । 'नल उशिरिक' ।। १२६ ।। 1' तामलक्यजटा ताली तमालं तु तमालिनी । वितुन्नभूता तमकं भूधात्री भ्वामलक्यपि ॥ ध. नि. ३.८४.