पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दाक्षिणात्यव्याख्योपेतः २८९ अग्निज्वालासुभिक्षे तु धातकी धातुपुष्पिका ॥ १२४ ॥ पृथ्वीका चन्द्रबालैला निष्कुटी बहुलाथ सा। सूक्ष्मोपकुञ्चिका तुत्था कोरङ्गी त्रिपुटा त्रुटिः ॥ १२५ ॥ ४. वनौषधिवर्गः] (वि.) अग्निज्वालेति – अग्निज्वालाभपुष्पयोगाद्' अग्निज्वाला। शोभना भिक्षा प्रार्थनास्यामिति 'सुभिक्षा । 'भिक्ष याच्यायाम्' । धाति पुष्पाणीति धातकी । 'डुधाञ् धारणपोषणयोः’ । धातुवद् रक्तपुष्पयोगाद् धातुपुष्पिका । धातकीनामानि । 'धातकी- कुसुममु' | बहुफलयोगात् पृथ्वीका | चन्द्रस्य कर्पूरस्य बाला पुत्रिकेव स्थिता चन्द्रबाला । एलयति नाशयति मुखदौर्गन्ध्यमिति एला। 'इल स्वप्नक्षेपणयो: ' ' । निष्क्रान्ता कुटे: कोशादिति निष्कुटी । बहूनि फलानि लातीति बहुला । 'ला दाने' । एलानामानि । ‘पेद्दयेलकुलपेल्लु' ॥ उपकुञ्चति स्वल्पीभवतीति उपकुञ्चिका । 'कुञ्च 'कौटिल्याल्पी- भावयो: ' । अत एव तुच्छत्वात् तुच्छेति वा पाठः । तुदति तापं तुत्था | 'तुद व्यथने' । कुरति शब्दायत इति कोरङ्गी । “ 'कुर 'शब्दे' | पुटत्रयशालिनीत्वात् ' त्रिपुटा । सूक्ष्मत्वात् त्रुट्यतीति त्रुटि: । 'त्रुट भेदने' | सूक्ष्मैलानामानि । ‘सन्नयेलकुलपेल्लु 10 । ।। १२४-५ ।। 2 4 ' इल स्वप्नप्रेरणयो: ' K5, Ptg. 1 F2, Pt2. Pta add गति. 9 त्रिपुटाकारत्वात् F2, Pt. पुष्पत्वात् F2, J2, Ptg. सुलभत्वात् K5, Kg. 70 'कुर क्रूर शब्दे' K5, Kg. 10 ‘ चिक्कथेलक्कि’ J2. द्रव्यम् ॥ पृथ्वीका – बहुला । वैद्यके - 5 निष्कुटि: F2, Ptg. 3 रक्तानि पुष्पाण्यस्याः 6K5, Kg, 8 °शालित्वात् K3 Kg+ (पा.) अग्निज्वाला - धातुपुष्पिका । धातकीनामानि । '‘येरुजाजि’ | पुष्पगन्ध- 6 'भद्रैला बृहदेला च त्रिदिव।” त्रिदिवोद्भवा' । स्थूलैला त्वक्सुगन्धा च पृथ्वीका कन्यका पुटा ।' इति स्थूलैलानामानि । 'पेद्दयालकुंलु' ॥ अथ सा- त्रुटि: । वैद्यके- ' सूक्ष्मैला द्राविडी ' तुत्था कोरङ्गी बहुला त्रुटि: । एला कपोतवर्णा च चन्द्रबाला' च निष्कुटी' ॥ इति । सूक्ष्मैलानामानि । ‘सन्नपुयालकुलु’ ॥ १२४-५॥ 1ध. नि. २. ४६. • त्रिपुटा B3. 4 तुच्छा B3. 5 °माला Bs. 6 घ. नि. २.४४. 19 3 त्रिपुटोद्भवेति मुद्रितनिघण्टौ.