पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. वनौषधिवर्गः] दाक्षिणात्यव्याख्योपेतः २८७ 'तृष्णादिकं हरतीति हरेणुः । 'हृञ् हरणे' । रेणुयोगाद् रेणुका | कुन्त्यै दुर्वाससा 7 दत्ता कौन्ती । कपिलवर्णत्वात् कपिला । भस्मना रेणुना गन्धयति वासयतीति भस्मगन्धिनी । ‘गन्ध अर्दने' । 'हरेणुनामानि । 'तक्कोलमु’ ॥ १२ ॥ । 2 ताम्यति विवशो भवति जनोऽनयेति Pt2. यतो जाता नागवल्ली भविष्यति इति स्कान्दवचनम् Pt2. 1 ताम्बूलस्य K5, Kg. 5 राजपुत्रीत्वात् Ks, Kg. 6 रोगान् F2, Pt2. 8 गन्धयते मदिराचूर्ण Kg, Kg. 9 Kg adds केचित् हरिणरेणुवर्णमित्येव वदन्ति. (पा.) ताम्बूलवल्ली–नागवल्ल्यपि । ताम्वूलवल्लीनामानि। ‘तमलपाकुतींग’। अथ द्विजा। हरेणू रेणुका । 'दूलोपे ...’ (६. ३. १११) इति दीर्घः । कुन्ती | कौन्ती- त्यन्ये। कपिला भम्मगन्धिनी | रेणुकाख्यगन्धद्रव्यविशेषनामानि । 'रेणुकमु' । शेषे - 'पाण्डुपत्नी राजपुत्री भस्मगर्भा च नन्दिनी' ॥ १२२ ॥ एलावालुकमैलेयं सुगन्धि हरिवालुकम् । वालुकं चाथ पालङ्कया मुकुन्दः कुन्दकुन्दुरू ॥ १२१ ॥ 3 नागालाने 4 ' ताम्बूलदएलेबल्लि' Jar 7 दत्तत्वात् D2, K5, Kg. (वि.) एलावालुकमिति – एलावत् प्रियगन्धेन वनस्थलं वलते 'संवृणोतीत्ये- लावालुकम् । ‘वल संवरणे' । इलायां भवम् ऐलेयम् । 'शोभनो गन्धो यस्येति सुगन्धि । हरि: ' पिङ्गलवर्णः, तेन वलत इति हरिवालुकम् । वलते भुवं संवृणोतीति वालुकम् । ‘वल संवरणे संचलने च' । वालुकनामानि । ‘कुंतुरुवुडमु ' ॥ वैद्यैः पाल्यत इति पालङ्कथा । 'पाल रक्षणे' । पालेन रक्षणेन अङ्कयत इति वा । ‘अकि लक्षणे’। " मुखेन कुन्द इव प्रतिभातीति मुकुन्दः । कुन्द इव 'भातीति कुन्दः । कुं भुवं ग्रति मूलैरिति कुन्दुरुः । ‘दो अवखण्डने' । कुन्दनामानि । 'कुन्दुरुष्कमु’’ ।। १२१ ।। 1 वनस्थानं J2. 2 आवृणोति Ja. 5 हरि कपिलवर्ण वालुकं Pt. 3 J2 adds 'भा दीप्तौ . 96 सुगन्धि K5, Ke. K3, Pt2. 3 Je adds भुवि. 6 मुखात् Ptg. 'कुन्दरवृक्ष' J2. 4 सुगन्धयोगात् 7 प्रतिभाति (पा.) एलावालुकम् - वालुकं च । अथ पालङ्कया— कुन्दकुन्दुरू | कुन्दुरुनामानि । 'कुन्दुरुलु' ॥ १२१ ॥ बालं हीबेरबर्हिष्ठोदीच्यं केशाम्बुनाम च । कालानुसार्यवृद्धाश्मपुष्पशीतशिवानि एलावालुकनामानि । 'कून्तुरुबुडमु' ॥ तु ॥ १२२ ।। तु