पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८६ अमरकोशः गोधापदी तु सुवहा मुसली तालमूलिका | अजशृङ्गी विषाणी स्याद् गोजिहादार्विके समे ॥ ११९ ।। [द्वितीयकाण्ड: (वि.) गोधापदीति — गोधाया इव पादा मूलानि यस्याः गोधापदी | सुष्टु ‘वहत्यामोद्ं’ सुबहा। ‘वह प्रापणे' । गोधापदीनामनी । ‘चेप्पुतट्टचेट्टु” ।। मुस्यति त्रिदोषानिति' मुसली । 'मुस खण्डने' । तालस्येव मूलमस्या इति तालमूलिका । मुसलीनामनी । 'नेलता टिपेल्लु " ॥ अजशृङ्गाभफलयोगाद् अजशृङ्गी । अत एव विषाणी च । अजशृङ्गीनामनी । 'दुष्टुवुतींगेपेल्लु' || गोजिह्वाभपत्रत्वाद् गोजिह्वा । दारयति रोगान् दार्विका । ‘ढ विदारणे' । गोजिह्वानामनी । ‘‘एहुनालुकचेट्टु’॥११९॥ 2 आरोग्यं F2, Pt2; आमोहं K3. 5' नेलशलु' J2. 6 तथैव K5, Kg. 1 गोधा इव Pt2. 4 रोगान् F2, Pt2. Ks, Kg; ‘यतुनालगेयगिड' J2. 3 ' हंसपादिन्नि' D2. 7' ट' 'दरिवेंकपूचेट्टु' D2, (पा.) गोधापदी - सुवहा । हंसपदीनामनी । 'चप्पुतट्ट' ॥ मुसली - मूलिका | • भूतालिनामनी । 'अर्शोघ्न्यां मुसली ताली तालमूली फलिन्यपि ' इति वैजयन्ती (पृ. ६१, लो. २०३) । 'नेलताडि ' ॥ अजशृङ्गी - स्यात् । साहचर्यात् स्त्रीलिङ्गः । वैजयन्त्याम्'–‘अजशृङ्गी मेषशृङ्गी सर्पदंष्ट्रा च वर्तिका' इत्येतत्पर्यायत्वेन मेषशृङ्गी प्रोक्ता । वैद्यके–‘मेषशृङ्गीफलं स्वादु तिक्तमुष्णं प्रमेहनुत्' इति फलप्रतिपादन दिमौ शब्दौ फलवद्वृक्षविशेषनामनी। ‘टोद्दिचेट्टु’। लताविशेषनामानीति केचित्।‘दुट्टुगु’। कर्कटकशृङ्गीनामनी इत्यन्ये । शेषे – 'कुलुङ्गी कर्कटाह्वया' | 'कुलीरशृङ्गी शृङ्गी च' । कुलुङ्गथादयः कर्कटशृङ्गीनामानि । 'कर्काटकशृङ्गी' ॥ गोजिह्वा–समे । गोजिह्वानामनी । ‘ येद्दनालिकचेट्टु’ ॥ ११९ ॥ ७ 1 मुद्रितग्रन्थे न दृश्यते; धन्वन्तरीय निघण्टु: (१. ८७). ताम्बूलवल्ली ताम्बूली नागवल्लयप्यथ द्विजा । हरेणू रेणुका कौन्ती कपिला भस्मगन्धिनी ॥ १२० ।। (वि.) ताम्बूलवल्लीति – ताम्बूलार्थं वल्ली ताम्बूलवल्ली । 'ताम्बूलसाधनत्वात् ताम्बूली | नागलोकादाहृता वल्ली नागवल्ली | नागस्यैरावणस्यालाने 'जातत्वाद्वा । नाग- वल्लीनामानि । " तमलपाकुतींगे पेल्लु' ॥ द्विर्जायते द्विजा। द्विजसा दृश्याद्वा । 6