पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोशः 1 दलतीति J2, Pt2. 2 वारणेन बुस्यत इति, 'बुस उत्सर्गे' Ptg. 4 मुद्गपर्णाभवर्णयोगात् G, J2, K2, Kg. 5 सहते वातरोगं F2, Ptg. २८२ [द्वितीयकाण्डः 3' बाळेमर' J2. 6 ' मरुहेसरु' J2. (पा.) कदली वारणबुसा । वारणवृषा च । 'कद्ले पुनः । वृषा वारबुसा रम्भा' इति वैजयन्तीपाठात् (प्र. ५९,लो. १७३) कदलशब्दो वारबुसाशब्दश्च ॥ रम्भा—काष्टीला । कदलीनामानि । 'अरटिचेट्टु' । अनुक्तम्– ‘शिलीन्ध्रः कदली- पुष्पम् '। तत्पुष्पनाम ॥ मुद्रपर्णी - सहेत्यपि । मुद्रपर्णीनामानि | 'पिल्लपेसर' ॥ ११३ ॥ 1 शिलीन्द्र: B3. वार्ताकी हिङ्गुली सिंही भण्डाकी दुष्प्रधर्षणी । नाकुली सुरसा नागसुगन्धा गन्धनाकुली ॥ ११४ ॥ नकुलेष्टा भुजंगाक्षी छत्राकी सुवहा च सा । । (वि.) वार्ताकीति – 'वृत्तफलयोगाद् वार्ताकी । वार्तं निरामयं करोतीति वा । हिनोति वर्धत' इति हिगुली । ' हि गतौ वृद्धौ च ' | हिनस्ति कण्टकैरिति सिंही। 'हिसि हिंसायाम्' । भण्ड्यते रुचिकरत्वाद् 'भण्डाकी । 'भडि परिभाषणे'। भाण्डारीत्येके। भाण्डाकीत्यन्ये । कण्टकैर्दुःखेन प्रधृष्यत इति दुष्प्रधर्षणी॰। ‘त्रि- वृषा प्रागल्भ्ये'। भण्डाकीनामानि । 'मुलकचेट्टु' || 'नकुलानामियं प्रियेति नाकुली । शोभनो रसोऽस्या इति सुरसा । नागानां सर्पाणामिव सुगन्धोऽस्या इति नागसुगन्धा । रास्ना, सुगन्धेति वा पाठः । गन्धतो' नकुलानां प्रिया 10 गन्धनाकुली । गन्धतो नकुलानामिष्टा नकुलेष्टा । सर्पनयनसदृशपुष्पत्वाद् 11 भुजंगाक्षी । छत्राभानि पर्णान्यकतीति छत्राकी 12 | ‘अक कुटिलायां गतौ' । सुष्टु वहत्यामोदं सुवहा । ‘वह प्रापणे’ । भुजंगाक्षीनामानि । 'सर्पाक्षिपेल्लु' ॥ ११४ ॥ 1 आरोग्याय वर्तत इति, ‘वृतु वर्तने' F2, Ptg. 2 वर्धयति J2. 4 भटति बिभर्त्सनया दीपनाग्निमिति भण्टाकी, 'भट भृतौ' F2, Pt2. K5, Kg. 6 दुष्प्रधर्षिणी D2. 7 नकुलप्रियत्वात् G, I, Kg. 'रस आस्वादने' Kg. पुष्पत्वात् J2, K5, Kg. 9 गन्धेन Pt2. 10 प्रियत्वात् J2. 'छत्राभपुष्पत्वात् D2, Kg. 12 3 हिंसी J2. 5 प्रधर्षत इति 8 रस्यते रास्ता, 11 सर्पाक्षितुल्य - (पा.) वार्ताकी हिगुली | हिगुदीति केचित् । सिंही। क्षुद्रवार्ताकीनामानि । 'मुलक ' । 'बृहत्यां प्रसहा काली वार्ताकी हिङ्गुली कुली' इति वैजयन्ती ( ट . ५३, लो. १०४ ) । भण्टाकी दुष्प्रधर्षिणी । वार्ताकनामानि । ‘वंग' ।